ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [138]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
pilindavaccho   rājagahe   pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo  .
Athakho   rājā   māgadho  seniyo  bimbisāro  yenāyasmā  pilindavaccho
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro   āyasmantaṃ   pilindavacchaṃ   etadavoca   kiṃ   bhante   thero
kārāpetīti. Pabbhāraṃ mahārāja sodhāpemi lenaṃ kattukāmoti.
     {138.1}   Attho   bhante  ayyassa  ārāmikenāti  .  na  kho
mahārāja   bhagavatā  ārāmiko  anuññātoti  .  tenahi  bhante  bhagavantaṃ
paṭipucchitvā  mama  āroceyyāthāti  .  evaṃ  mahārājāti  kho āyasmā
pilindavaccho   rañño   māgadhassa   seniyassa  bimbisārassa  paccassosi .
Athakho  āyasmā  pilindavaccho  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
rājā   māgadho  seniyo  bimbisāro  āyasmatā  pilindavacchena  dhammiyā
kathāya   sandassito   samādapito   samuttejito  sampahaṃsito  uṭṭhāyāsanā
āyasmantaṃ   pilindavacchaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho   āyasmā   pilindavaccho  bhagavato  santike  dūtaṃ  pāhesi  rājā
Bhante  māgadho  seniyo  bimbisāro  ārāmikaṃ  dātukāmo  kathaṃ  nu  kho
bhante   paṭipajjitabbanti   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   1-   dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave  ārāmikanti  .  dutiyampi  kho  rājā
māgadho   seniyo   bimbisāro   yenāyasmā   pilindavaccho  tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ    pilindavacchaṃ    etadavoca    anuññāto   bhante   bhagavatā
ārāmikoti  .  evaṃ  mahārājāti  .  tenahi  bhante  ayyassa ārāmikaṃ
dammīti.
     {138.2}  Athakho  rājā  māgadho  seniyo  bimbisāro āyasmato
pilindavacchassa    ārāmikaṃ    paṭissuṇitvā    vissaritvā    cirena   satiṃ
paṭilabhitvā    aññataraṃ   sabbatthakaṃ   mahāmattaṃ   āmantesi   yo   mayā
bhaṇe  ayyassa  ārāmiko  paṭissuto  dinno  so  ārāmikoti . Na kho
deva  ayyassa  ārāmiko  dinnoti  .  kīvaciraṃ nu kho bhaṇe ito ratti 2-
hotīti  .  athakho  so  mahāmatto  rattiyo  gaṇetvā 3- rājānaṃ māgadhaṃ
seniyaṃ  bimbisāraṃ  etadavoca  pañca  deva  rattisatānīti  .  tenahi  bhaṇe
ayyassa   pañca   ārāmikasatāni   dehīti  4-  .  evaṃ   devāti  kho
so     mahāmatto     rañño    māgadhassa    seniyassa    bimbisārassa
paṭissuṇitvā     āyasmato     pilindavacchassa    pañca    ārāmikasatāni
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Ma. hi taṃ. Yu. hitaṃ.
@3 Ma. Yu. vigaṇetvā .  4 Yu. dethāti.
Adāsi   1-   .  pāṭiyekko  gāmo  nivisi  .  ārāmikagāmakotipi  naṃ
āhaṃsu pilindavacchagāmakotipi 2- naṃ āhaṃsu.



             The Pali Tipitaka in Roman Character Volume 2 page 117-119. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=138&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=138&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=138&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=138&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5277              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :