ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [169]  6  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāṭaligāmo  tadavasari  .  assosuṃ
kho   pāṭaligāmiyā   upāsakā   bhagavā   kira  magadhesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   pāṭaligāmaṃ   anuppattoti   .   atha  kho
pāṭaligāmiyā   upāsakā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
     {169.1}  Atha  kho  pāṭaligāmiyā  upāsakā  bhagavato  adhivāsanaṃ
viditvā      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ
katvā      yena     āvasathāgāraṃ     tenupasaṅkamiṃsu     upasaṅkamitvā
sabbasanthariṃ     āvasathāgāraṃ    santharitvā    āsanāni    paññāpetvā
udakamaṇikaṃ     patiṭṭhāpetvā     telappadīpaṃ     āropetvā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā  kho  pāṭaligāmiyā  upāsakā
bhagavantaṃ    etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato .  2 Po. na vijjati .  3 Ma. sanibbuto.
Āsanāni    paññattāni    udakamaṇikaṃ    1-    patiṭṭhāpitaṃ   telappadīpo
āropito   yassadāni  bhante  bhagavā  kālaṃ  maññatīti  2-  .  atha  kho
bhagavā      pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho    nisīdi   .   bhikkhusaṅghopi   kho   pāde   pakkhāletvā
āvasathāgāraṃ   pavisitvā   pacchimaṃ   bhattiṃ   nissāya  puratthābhimukho  nisīdi
bhagavantaṃ   yeva   purakkhitvā   .  pāṭaligāmiyāpi  kho  upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.
     [170]   Atha   kho   bhagavā  pāṭaligāmiye  upāsake  āmantesi
pañcime    gahapatayo    ādīnavā    dussīlassa    sīlavippattiyā   katame
pañca    1    idha    gahapatayo   dussīlo   sīlavippanno   pamādādhikaraṇaṃ
mahatiṃ    bhogajāniṃ    nigacchati    ayaṃ    paṭhamo    ādīnavo   dussīlassa
sīlavippattiyā   .   2  puna  ca  paraṃ  gahapatayo  dussīlassa  sīlavippannassa
pāpako   kittisaddo   abbhuggato   ayaṃ   dutiyo   ādīnavo   dussīlassa
sīlavippattiyā   .   3   puna   ca  paraṃ  gahapatayo  dussīlo  sīlavippanno
yaññadeva   3-   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ
yadi     gahapatiparisaṃ     yadi     samaṇaparisaṃ     avisārado    upasaṅkamati
maṅkubhūto    ayaṃ    tatiyo    ādīnavo   dussīlassa   sīlavippattiyā  .
@Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito .  2 Ma. maññasīti .  3 Po. yadideva.
@Ma. Yu. yadeva.
4   Puna   ca   paraṃ   gahapatayo   dussīlo  sīlavippanno  sammūḷho  kālaṃ
karoti    ayaṃ    catuttho    ādīnavo    dussīlassa   sīlavippattiyā  .
5   Puna   ca   paraṃ   gahapatayo   dussīlo  sīlavippanno  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo   dussīlassa   sīlavippattiyā   .   ime   kho  gahapatayo  pañca
ādīnavā dussīlassa sīlavippattiyā.
     {170.1}   Pañcime   gahapatayo  ānisaṃsā  sīlavato  sīlasampadāya
katame   pañca   1  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ  bhogakkhandhaṃ  adhigacchati  ayaṃ  paṭhamo ānisaṃso sīlavato sīlasampadāya.
2  Puna  ca  paraṃ  gahapatayo  sīlavato  sīlasampannassa  kalyāṇo  kittisaddo
abbhuggacchati    ayaṃ    dutiyo    ānisaṃso   sīlavato   sīlasampadāya  .
3   Puna   ca   paraṃ  gahapatayo  sīlasampanno  yaññadeva  parisaṃ  upasaṅkamati
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
visārado   upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo   ānisaṃso   sīlavato
sīlasampadāya   .   4   puna   ca   paraṃ   gahapatayo  sīlavā  sīlasampanno
asammūḷho    kālaṃ    karoti    ayaṃ    catuttho    ānisaṃso   sīlavato
sīlasampadāya   .   5   puna   ca   paraṃ   gahapatayo  sīlavā  sīlasampanno
kāyassa    bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ
pañcamo   ānisaṃso   sīlavato   sīlasampadāya   .   ime  kho  gahapatayo
pañcime ānisaṃsā sīlavato sīlasampadāyāti.
     [171]  Atha  kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1-
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā     uyyojesi    abhikkantā    kho    gahapatayo    ratti
yassadāni   kālaṃ   maññathāti   .   atha   kho   pāṭaligāmiyā  upāsakā
bhagavato    bhāsitaṃ   abhinanditvā   anumoditvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā   pakkamiṃsu   .   atha   kho   bhagavā
acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.
     [172]   Tena  kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena   sambahulā   devatāyo   sahasseva   2-   pāṭaligāme  vatthūni
pariggaṇhanti   yasmiṃ   padese   mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ     tattha    raññaṃ    rājamahāmattānaṃ    cittāni    namanti
nivesanāni māpetuṃ.
     {172.1}  Yasmiṃ  padese  majjhimā  devatā  vatthūni  pariggaṇhanti
majjhimānaṃ     tattha     raññaṃ     rājamahāmattānaṃ    cittāni    namanti
nivesanāni  māpetuṃ  .  yasmiṃ  padese  nīcā  devatā vatthūni pariggaṇhanti
nīcānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni
māpetuṃ    .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena     tā     devatāyo     sahasseva    pāṭaligāme
vatthūni   pariggaṇhantiyo   yasmiṃ   padese   mahesakkhā   devatā  vatthūni
pariggaṇhanti    mahesakkhānaṃ    tattha   raññaṃ   rājamahāmattānaṃ   cittāni
@Footnote: 1 Ma. Yu. ratatiṃ .  2 Ma. Yu. sahassasseva.
Namanti   nivesanāni   māpetuṃ   .   yasmiṃ   padese   majjhimā  devatā
vatthūni    pariggaṇhanti    majjhimānaṃ    tattha    raññaṃ    rājamahāmattānaṃ
cittāni   namanti  nivesanāni  māpetuṃ  .  yasmiṃ  padese  nīcā  devatā
vatthūni     pariggaṇhanti     nīcānaṃ    tattha    raññaṃ    rājamahāmattānaṃ
cittāni   namanti   nivesanāni   māpetuṃ   .   atha  kho  bhagavā  tassā
rattiyā    paccūsasamaye   paccuṭṭhāya   āyasmantaṃ   ānandaṃ   āmantesi
ko   nukho   ānanda   pāṭaligāme  nagaraṃ  māpetīti  .  sunīdhavassakārā
bhante    magadhamahāmattā    pāṭaligāme    nagaraṃ    māpenti    vajjīnaṃ
paṭibāhāyāti   .   seyyathāpi   ānanda   devehi   tāvatiṃsehi   saddhiṃ
mantetvā   evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya.
     {172.2}   Idhāhaṃ  ānanda  addasaṃ  dibbena  cakkhunā  visuddhena
atikkantamānusakena   sambahulā  devatāyo  sahasseva  pāṭaligāme  vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ  .  yasmiṃ  padese  majjhimā  devatā vatthūni pariggaṇhanti majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ    rājamahāmattānaṃ   cittāni   namanti   nivesanāni   māpetuṃ  .
Yāvatā    ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ
Agganagaraṃ  bhavissati  pūṭabhedanaṃ  1-  .  pāṭaliputtassa  kho  ānanda  tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti.
     [173]   Atha   kho  sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vitisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjattanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāsesi bhagavā tuṇhībhāvena.
     {173.1}  Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ
viditvā  yena  sako  āvasatho  tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe
paṇītaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ ārocesuṃ kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  atha  kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunīdhavassakārānaṃ
magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi  .  atha  kho  sunīdhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
samparivāresuṃ.
     {173.2}  Atha  kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ  aññataraṃ  nīcaṃ  āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi
@Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.
          Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo
          sīlavantettha bhojetvā    saññate brahmacārino.
          Yā tattha devatā āsuṃ     tāsaṃ dakkhiṇamādise
          tā pūjitā pūjayanti        mānitā mānayanti naṃ
          tato naṃ anukampanti       mātā puttaṃva orasaṃ.
          Devatānukampito poso   sadā bhadrāni passatīti.
     [174]   Atha   kho   bhagavā   sunidhavassakārānaṃ   magadhamahāmattānaṃ
imāhi   gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi  .  tena  kho
pana    samayena    sunīdhavassakārā    magadhamahāmattā   bhagavantaṃ   piṭṭhito
piṭṭhito   anubandhā   1-   honti   yenajja  samaṇo  gotamo  dvārena
nikkhamissati   taṃ   gotamadvāraṃ   nāma  bhavissati  .  yena  titthena  gaṅgaṃ
nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti.
     {174.1}  Atha  kho  bhagavā  yena dvārena nikkhami taṃ gotamadvāraṃ
nāma   ahosi  .  atha  kho  bhagavā  yena  gaṅgā  nadī  tenupasaṅkami .
Tena  kho  pana  samayena  gaṅgā  nadī pūrā hoti samatittikā kākapeyyā.
Appekacce   manussā  nāvaṃ  pariyesanti  appekacce  uḷumpaṃ  pariyesanti
appekacce   kullaṃ   bandhanti   apārā  pāraṃ  gantukāmā  .  atha  kho
bhagavā    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ
pasāreyya    pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   gaṅgāya
nadiyā    orimatīrā    antarahito    pārimatīre    paccuṭṭhāsi    saddhiṃ
@Footnote: 1 Yu. anubaddhā.
Bhikkhusaṅghena   .  addasā  kho  bhagavā  te  manusse  appekacce  nāvaṃ
pariyesante    appekacce   uḷumpaṃ   pariyesante   appekacce   kullaṃ
bandhante   apārā   pāraṃ   gantukāme  .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ye taranti aṇṇavaṃ saraṃ
               setuṃ katvāna visajja pallalāni
               kullañhi jano bandhati 1-
               tiṇṇā medhāvino janāti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 215-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=169&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=169&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :