[169] 6 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari . assosuṃ
kho pāṭaligāmiyā upāsakā bhagavā kira magadhesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppattoti . atha kho
pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ adhivāsetu no bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
{169.1} Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā
sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā
udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā
bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato . 2 Po. na vijjati . 3 Ma. sanibbuto.
Āsanāni paññattāni udakamaṇikaṃ 1- patiṭṭhāpitaṃ telappadīpo
āropito yassadāni bhante bhagavā kālaṃ maññatīti 2- . atha kho
bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde
pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya
puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā
āvasathāgāraṃ pavisitvā pacchimaṃ bhattiṃ nissāya puratthābhimukho nisīdi
bhagavantaṃ yeva purakkhitvā . pāṭaligāmiyāpi kho upāsakā pāde
pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.
[170] Atha kho bhagavā pāṭaligāmiye upāsake āmantesi
pañcime gahapatayo ādīnavā dussīlassa sīlavippattiyā katame
pañca 1 idha gahapatayo dussīlo sīlavippanno pamādādhikaraṇaṃ
mahatiṃ bhogajāniṃ nigacchati ayaṃ paṭhamo ādīnavo dussīlassa
sīlavippattiyā . 2 puna ca paraṃ gahapatayo dussīlassa sīlavippannassa
pāpako kittisaddo abbhuggato ayaṃ dutiyo ādīnavo dussīlassa
sīlavippattiyā . 3 puna ca paraṃ gahapatayo dussīlo sīlavippanno
yaññadeva 3- parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ
yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati
maṅkubhūto ayaṃ tatiyo ādīnavo dussīlassa sīlavippattiyā .
@Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito . 2 Ma. maññasīti . 3 Po. yadideva.
@Ma. Yu. yadeva.
4 Puna ca paraṃ gahapatayo dussīlo sīlavippanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavippattiyā .
5 Puna ca paraṃ gahapatayo dussīlo sīlavippanno kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo
ādīnavo dussīlassa sīlavippattiyā . ime kho gahapatayo pañca
ādīnavā dussīlassa sīlavippattiyā.
{170.1} Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya
katame pañca 1 idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ
mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
2 Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo
abbhuggacchati ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya .
3 Puna ca paraṃ gahapatayo sīlasampanno yaññadeva parisaṃ upasaṅkamati
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ
visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo ānisaṃso sīlavato
sīlasampadāya . 4 puna ca paraṃ gahapatayo sīlavā sīlasampanno
asammūḷho kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato
sīlasampadāya . 5 puna ca paraṃ gahapatayo sīlavā sīlasampanno
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ
pañcamo ānisaṃso sīlavato sīlasampadāya . ime kho gahapatayo
pañcime ānisaṃsā sīlavato sīlasampadāyāti.
[171] Atha kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1-
dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti
yassadāni kālaṃ maññathāti . atha kho pāṭaligāmiyā upāsakā
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . atha kho bhagavā
acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.
[172] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . tena kho pana
samayena sambahulā devatāyo sahasseva 2- pāṭaligāme vatthūni
pariggaṇhanti yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti
mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti
nivesanāni māpetuṃ.
{172.1} Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti
majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti
nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti
nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ . addasā kho bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena tā devatāyo sahasseva pāṭaligāme
vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni
pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni
@Footnote: 1 Ma. Yu. ratatiṃ . 2 Ma. Yu. sahassasseva.
Namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā
vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ
cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā
vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ
cittāni namanti nivesanāni māpetuṃ . atha kho bhagavā tassā
rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi
ko nukho ānanda pāṭaligāme nagaraṃ māpetīti . sunīdhavassakārā
bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ
paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ
mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya.
{172.2} Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena
atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni
pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti
mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ
tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ .
Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha
raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ .
Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ
Agganagaraṃ bhavissati pūṭabhedanaṃ 1- . pāṭaliputtassa kho ānanda tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti.
[173] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā
kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu
no bhavaṃ gotamo ajjattanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti .
Adhivāsesi bhagavā tuṇhībhāvena.
{173.1} Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ
viditvā yena sako āvasatho tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe
paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ kālo
bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ
magadhamahāmattānaṃ āvasatho tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdi . atha kho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā
samparivāresuṃ.
{173.2} Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi
@Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.
Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo
sīlavantettha bhojetvā saññate brahmacārino.
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise
tā pūjitā pūjayanti mānitā mānayanti naṃ
tato naṃ anukampanti mātā puttaṃva orasaṃ.
Devatānukampito poso sadā bhadrāni passatīti.
[174] Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ
imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho
pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito
piṭṭhito anubandhā 1- honti yenajja samaṇo gotamo dvārena
nikkhamissati taṃ gotamadvāraṃ nāma bhavissati . yena titthena gaṅgaṃ
nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti.
{174.1} Atha kho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ
nāma ahosi . atha kho bhagavā yena gaṅgā nadī tenupasaṅkami .
Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā.
Appekacce manussā nāvaṃ pariyesanti appekacce uḷumpaṃ pariyesanti
appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā . atha kho
bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ gaṅgāya
nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ
@Footnote: 1 Yu. anubaddhā.
Bhikkhusaṅghena . addasā kho bhagavā te manusse appekacce nāvaṃ
pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ
bandhante apārā pāraṃ gantukāme . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ye taranti aṇṇavaṃ saraṃ
setuṃ katvāna visajja pallalāni
kullañhi jano bandhati 1-
tiṇṇā medhāvino janāti. Chaṭṭhaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 215-222.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=169&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=169&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=169
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com