ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [323] |323.710| Isayo pubbakā āsuṃ        saññatattā tapassino
                         pañca kāmaguṇe hitvā     attadatthamacārisuṃ
      |323.711| na pasū brāhmaṇānāsuṃ     na hiraññaṃ na dhāniyaṃ
                         sajjhāyadhanadhaññāsuṃ        brahmaṃ nidhiṃ apālayuṃ 2-
@Footnote: 1 Po. so. 2 Po. brahmanidhimapālayuṃ. Ma. Yu. brahmaṃ nidhimapālayuṃ.

--------------------------------------------------------------------------------------------- page382.

|323.712| Yaṃ nesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ saddhāpakatamesānaṃ dātave tadamaññisuṃ. |323.713| Nānārattehi vatthehi sayanehāvasathehi ca phītā janapadā raṭṭhā te namassiṃsu brāhmaṇe. |323.714| Avajjhā brāhmaṇā āsuṃ ajeyyā dhammarakkhitā na ne koci nivāresi kuladvāresu sabbaso. |323.715| Aṭṭhacattāḷīsaṃ vassāni (komāra) brahmacariyaṃ cariṃsu te vijjācaraṇapariyeṭṭhiṃ 1- acaruṃ brāhmaṇā pure. |323.716| Na brāhmaṇā aññamagamuṃ napi bhariyaṃ kiṇiṃsu te sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ. |323.717| Aññatra tamhā samayā utuveramaṇimpati 2- antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā. |323.718| Brahmacariyañca sīlañca ajjavaṃ maddavaṃ tapaṃ soraccaṃ avihiṃsañca khantiñcāpi avaṇṇayuṃ. |323.719| Yo nesaṃ paramo āsi brahmā daḷhaparakkamo sa vāpi methunaṃ dhammaṃ supinantena 3- nāgamā. |323.720| Tassa vattamanusikkhantā idheke viññujātikā brahmacariyañca sīlañca khantiñcāpi avaṇṇayuṃ. |323.721| Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañca yāciya dhammena samodhānetvā 4- tato yaññamakappayuṃ @Footnote: 1 Yu. ... pariyiṭṭhiṃ . 2 Po. utuveramaṇīpati 3 Po. Ma. supinantepi @4 Yu. samudānetvā.

--------------------------------------------------------------------------------------------- page383.

|323.722| Upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te. Yathā mātā pitā bhātā aññe vāpi ca ñātakā gāvo no paramā mittā yāsu jāyanti osathā. |323.723| Annadā baladā cetā vaṇṇadā sukhadā tathā etamatthavasaṃ ñatvā nāssu gāvo haniṃsu te. |323.724| Sukhumālā mahākāyā vaṇṇavanto yasassino brāhmaṇā sehi dhammehi kiccākiccesu ussukā yāya 1- loke avattiṃsu sukhamedhitthayampajā. |323.725| Tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ rājino ca viyākāraṃ nāriyo ca samalaṅkatā |323.726| rathe cājaññasaṃyutte sukate citrasibbane nivesane nivese ca vibhatte bhāgaso mite |323.727| gomaṇḍalaparibyuḷhaṃ 2- nārivaragaṇāyutaṃ uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā. |323.728| Te tattha mante ganthetvā okkākaṃ tadupāgamuṃ pahūtadhanadhaññosi (yajassu bahu te vittaṃ) yajassu bahu te dhanaṃ. |323.729| Tato ca rājā saññatto brāhmaṇehi rathesabho assamedhaṃ purisamedhaṃ (sammāpāsaṃ) vājapeyyaṃ niraggaḷaṃ. @Footnote: 1 Po. Ma. yāva . 2 Yu. paribbūḷhaṃ.

--------------------------------------------------------------------------------------------- page384.

Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ |323.730| gāvo sayanañca vatthañca nāriyo ca samalaṅkatā rathe cājaññasaṃyutte sukate citrasibbane 1- |323.731| nivesanāni rammāni suvibhattāni sabbaso 2- nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ. |323.732| Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ tesaṃ icchāvatiṇṇānaṃ bhiyyo taṇhā pavaḍḍhatha te tattha mante ganthetvā okkākaṃ punamupāgamuṃ. |323.733| Yathā āpo ca paṭhavī ca hiraññaṃ dhanadhāniyaṃ evaṃ gāvo manussānaṃ parikkhāro so hi pāṇinaṃ yajassu bahu te vittaṃ yajassu bahu te dhanaṃ. |323.734| Tato ca rājā saññatto brāhmaṇehi rathesabho nekā satasahassiyo gāvo yaññe aghātayi. |323.735| Na pādā na visāṇena nāssu hiṃsanti kenaci gāvo eḷakasamānā soratā kumbhadūhanā tā visāṇe gahetvāna rājā satthena ghātayi. |323.736| Tato ca devā pitaro indo asurarakkhasā adhammo iti pakkanduṃ yaṃ sattaṃ nipatī gave. |323.737| Tayo rogā pure āsuṃ icchā anasanañjarā pasūnañca samārambhā aṭṭhānavutimāgamuṃ. @Footnote: 1 Ma. sabbattha cittasibbaneti dissati. 2 Ma. Yu. bhāgaso.

--------------------------------------------------------------------------------------------- page385.

|323.738| Eso adhammo daṇḍānaṃ okkanto puraṇo 1- ahu 2- adūsikāyo 3- haññanti dhammā dhaṃsanti yājakā. |323.739| Evameso anudhammo porāṇo viññugarahito yattha edisakaṃ passati yajakaṃ 4- garahatī jano. |323.740| Evaṃ dhamme viyāpanne vibhinnā suddavessikā puthū vibhinnā khattiyā patiṃ bhariyā 5- avamaññatha. |323.741| Khattiyā brahmabandhū ca ye caññe gottarakkhitā jātivādaṃ niraṅkatvā kāmānaṃ vasamupāgamunti 6-.


             The Pali Tipitaka in Roman Character Volume 25 page 381-385. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=323&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=323&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=323&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=323&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :