ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [323] |323.710| Isayo pubbakā āsuṃ        saññatattā tapassino
                         pañca kāmaguṇe hitvā     attadatthamacārisuṃ
      |323.711| na pasū brāhmaṇānāsuṃ     na hiraññaṃ na dhāniyaṃ
                         sajjhāyadhanadhaññāsuṃ        brahmaṃ nidhiṃ apālayuṃ 2-
@Footnote: 1 Po. so. 2 Po. brahmanidhimapālayuṃ. Ma. Yu. brahmaṃ nidhimapālayuṃ.
      |323.712| Yaṃ nesaṃ pakataṃ āsi           dvārabhattaṃ upaṭṭhitaṃ
                         saddhāpakatamesānaṃ           dātave tadamaññisuṃ.
      |323.713| Nānārattehi vatthehi      sayanehāvasathehi ca
                         phītā janapadā raṭṭhā         te namassiṃsu brāhmaṇe.
      |323.714| Avajjhā brāhmaṇā āsuṃ  ajeyyā dhammarakkhitā
                         na ne koci nivāresi           kuladvāresu sabbaso.
      |323.715| Aṭṭhacattāḷīsaṃ vassāni    (komāra) brahmacariyaṃ cariṃsu te
                         vijjācaraṇapariyeṭṭhiṃ 1-     acaruṃ brāhmaṇā pure.
      |323.716| Na brāhmaṇā aññamagamuṃ      napi bhariyaṃ kiṇiṃsu te
                         sampiyeneva saṃvāsaṃ            saṅgantvā samarocayuṃ.
      |323.717| Aññatra tamhā samayā   utuveramaṇimpati 2-
                         antarā methunaṃ dhammaṃ       nāssu gacchanti brāhmaṇā.
      |323.718| Brahmacariyañca sīlañca   ajjavaṃ maddavaṃ tapaṃ
                         soraccaṃ avihiṃsañca            khantiñcāpi avaṇṇayuṃ.
      |323.719| Yo nesaṃ paramo āsi         brahmā daḷhaparakkamo
                         sa vāpi methunaṃ dhammaṃ          supinantena 3- nāgamā.
      |323.720| Tassa vattamanusikkhantā    idheke viññujātikā
                         brahmacariyañca sīlañca     khantiñcāpi avaṇṇayuṃ.
      |323.721| Taṇḍulaṃ sayanaṃ vatthaṃ         sappitelañca yāciya
                         dhammena samodhānetvā 4- tato yaññamakappayuṃ
@Footnote: 1 Yu. ... pariyiṭṭhiṃ .   2 Po. utuveramaṇīpati    3 Po. Ma. supinantepi
@4 Yu. samudānetvā.
      |323.722| Upaṭṭhitasmiṃ yaññasmiṃ      nāssu gāvo haniṃsu te.
                         Yathā mātā pitā bhātā    aññe vāpi ca ñātakā
                         gāvo no paramā mittā     yāsu jāyanti osathā.
      |323.723| Annadā baladā cetā       vaṇṇadā sukhadā tathā
                         etamatthavasaṃ ñatvā          nāssu gāvo haniṃsu te.
      |323.724| Sukhumālā mahākāyā        vaṇṇavanto yasassino
                         brāhmaṇā sehi dhammehi   kiccākiccesu ussukā
                         yāya 1- loke avattiṃsu      sukhamedhitthayampajā.
      |323.725| Tesaṃ āsi vipallāso        disvāna aṇuto aṇuṃ
                         rājino ca viyākāraṃ            nāriyo ca samalaṅkatā
      |323.726| rathe cājaññasaṃyutte        sukate citrasibbane
                         nivesane nivese ca             vibhatte bhāgaso mite
      |323.727| gomaṇḍalaparibyuḷhaṃ 2-   nārivaragaṇāyutaṃ
                         uḷāraṃ mānusaṃ bhogaṃ           abhijjhāyiṃsu brāhmaṇā.
      |323.728| Te tattha mante ganthetvā  okkākaṃ tadupāgamuṃ
                         pahūtadhanadhaññosi
                         (yajassu bahu te vittaṃ)        yajassu bahu te dhanaṃ.
      |323.729| Tato ca rājā saññatto    brāhmaṇehi rathesabho
                         assamedhaṃ purisamedhaṃ (sammāpāsaṃ) vājapeyyaṃ niraggaḷaṃ.
@Footnote: 1 Po. Ma. yāva .  2 Yu. paribbūḷhaṃ.
                         Ete yāge yajitvāna        brāhmaṇānaṃ adā dhanaṃ
      |323.730| gāvo sayanañca vatthañca    nāriyo ca samalaṅkatā
                         rathe cājaññasaṃyutte        sukate citrasibbane 1-
      |323.731| nivesanāni rammāni          suvibhattāni sabbaso 2-
                         nānādhaññassa pūretvā   brāhmaṇānaṃ adā dhanaṃ.
      |323.732| Te ca tattha dhanaṃ laddhā       sannidhiṃ samarocayuṃ
                         tesaṃ icchāvatiṇṇānaṃ       bhiyyo taṇhā pavaḍḍhatha
                         te tattha mante ganthetvā  okkākaṃ punamupāgamuṃ.
      |323.733| Yathā āpo ca paṭhavī ca        hiraññaṃ dhanadhāniyaṃ
                         evaṃ gāvo manussānaṃ         parikkhāro so hi pāṇinaṃ
                         yajassu bahu te vittaṃ          yajassu bahu te dhanaṃ.
      |323.734| Tato ca rājā saññatto   brāhmaṇehi rathesabho
                         nekā satasahassiyo           gāvo yaññe aghātayi.
      |323.735| Na pādā na visāṇena       nāssu hiṃsanti kenaci
                         gāvo eḷakasamānā         soratā kumbhadūhanā
                         tā visāṇe gahetvāna      rājā satthena ghātayi.
      |323.736| Tato ca devā pitaro          indo asurarakkhasā
                         adhammo iti pakkanduṃ       yaṃ sattaṃ nipatī gave.
      |323.737| Tayo rogā pure āsuṃ         icchā anasanañjarā
                         pasūnañca samārambhā        aṭṭhānavutimāgamuṃ.
@Footnote: 1 Ma. sabbattha cittasibbaneti dissati. 2 Ma. Yu. bhāgaso.
      |323.738| Eso adhammo daṇḍānaṃ    okkanto puraṇo 1- ahu 2-
                         adūsikāyo 3- haññanti  dhammā dhaṃsanti yājakā.
      |323.739| Evameso anudhammo          porāṇo viññugarahito
                         yattha edisakaṃ passati        yajakaṃ 4- garahatī jano.
      |323.740| Evaṃ dhamme viyāpanne       vibhinnā suddavessikā
                         puthū vibhinnā khattiyā        patiṃ bhariyā 5- avamaññatha.
      |323.741| Khattiyā brahmabandhū ca     ye caññe gottarakkhitā
                         jātivādaṃ niraṅkatvā         kāmānaṃ vasamupāgamunti 6-.



             The Pali Tipitaka in Roman Character Volume 25 page 381-385. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=323&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=323&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=323&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=323&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :