ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page524.

Suttanipāte pañcamo pārāyanavaggo vatthukathā [424] |424.1404| Kosalānaṃ purā rammā aggamā dakkhiṇāpathaṃ āciññaṃ patthayāno brāhmaṇo mantapāragū. |424.1405| So assakassa visaye muḷakassa samāsane vasī godhāvarīkule uñchena ca phalena ca. |424.1406| Tasseva upanissāya gāmo ca vipulo ahu tato jātena āyena mahāyaññamakappayi |424.1407| mahāyaññaṃ yajitvāna puna pāvisi assamaṃ. Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo |424.1408| ugghaṭṭapādo tasito paṅkadanto rajassiro so ca naṃ upasaṅkamma satāni pañca yācati. |424.1409| Tamenaṃ bāvarī disvā āsanena nimantayi sukhañca kusalaṃ pucchi idaṃ vacanamabravi |424.1410| yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitammayā anujānāhi me brahme natthi pañca satāni me. |424.1411| Sace me yācamānassa bhavaṃ nānupadassati sattame divase tuyhaṃ muddhā phalatu sattadhā.

--------------------------------------------------------------------------------------------- page525.

|424.1412| Abhisaṅkharitvā kuhako bheravaṃ so akittayi tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu |424.1413| ussussati anāhāro sokasallasamappito athopi evaṃcittassa 1- jhāne na ramatī mano. |424.1414| Utrasataṃ dukkhitaṃ disvā devatā atthakāminī bāvariṃ upasaṅkamma idaṃ vacanamabravi |424.1415| na so muddhaṃ pajānāti kuhako so dhanatthiko muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati. |424.1416| Bhotī carahi jānāti tamme akkhāhi pucchitā muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. |424.1417| Ahampetaṃ 3- na jānāmi ñāṇamettha 4- na vijjati muddhaṃ muddhādhipāto ca jinānaṃ heta 5- dassanaṃ. |424.1418| Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale muddhaṃ muddhādhipātañca taṃ me akkhāhi devate. |424.1419| Purā kapilavatthumhā nikkhanto lokanāyako apacco okkākarājassa sakyaputto pabhaṅkaro. |424.1420| So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbakammakkhayaṃ patto vimutto upadhikkhaye 6- |424.1421| buddho so bhagavā loke dhammaṃ desesi cakkhumā @Footnote: 1 Po. cintentassa . 2 Po. muddhaṃ muddhādhipāte vā . 3 Po. ahametaṃ. @4 Po. Yu. ñāṇampettha . 5 Po. hettha . 6 Yu. upadhisaṅkhaye.

--------------------------------------------------------------------------------------------- page526.

Taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati. |424.1422| Sambuddhoti vaco sutvā udaggo bāvarī ahu sokassa tanuko āsi pītiñca vipulaṃ labhi. |424.1423| So bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto katamamhi 1- gāme nigamamhi vā pana katamamhi vā janapade lokanātho yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ. |424.1424| Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto vidhuro anāsavo muddhādhipātassa vidū narāsabho. |424.1425| Tato āmantayi sisse brāhmaṇe mantapārage 2- etha māṇavā akkhissaṃ suṇotha vacanaṃ mama |424.1426| yasseso dullabho loke pātubhāvo abhiṇhaso svājja lokamhi uppanno sambuddho iti vissuto khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ. |424.1427| Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. @Footnote: 1 Po. kathamhi . 2 Po. mantapāragū.

--------------------------------------------------------------------------------------------- page527.

|424.1428| Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca byakkhyātā 1- samattā anupubbaso. |424.1429| Yassete honti gattesu mahāpurisalakkhaṇā duveva tassa 2- gatiyo tatiyā hi na vijjati |424.1430| sace agāraṃ āvasati 3- vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammena manusāsati |424.1431| sace ca so pabbajati agārā anagāriyaṃ vivaṭacchado sambuddho arahā bhavati anuttaro. |424.1432| Jātigottañca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañca manasā yeva pucchatha. |424.1433| Anāvaraṇadassāvī yadi buddho bhavissati manasā pucchite pañhe vācāya visajjessati. |424.1434| Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā ajito tissametteyyo puṇṇako atha mettagū |424.1435| dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito |424.1436| bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi |424.1437| paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā @Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa. @3 Yu. ajjhāvasati.

--------------------------------------------------------------------------------------------- page528.

|424.1438| Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā |424.1439| muḷakassa 1- patiṭṭhānaṃ puraṃ 2- māhissatiṃ tadā ujjeniṃ cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ |424.1440| kosambiṃ vāpi sāketaṃ sāvatthiñca puruttamaṃ setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ |424.1441| pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ |424.1442| tasitova udakaṃ 3- sītaṃ mahālābhaṃva vāṇijo chāyaṃ ghammābhitatto ca turitā pabbatamāruhuṃ. |424.1443| Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane. |424.1444| Ajito addasa sambuddhaṃ vītaraṃsiṃva bhāṇumaṃ candaṃ yathā paṇṇarase pāripūriṃ upāgataṃ. |424.1445| Athassa gatte disvāna paripūraṃ 4- viyañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha |424.1446| ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ mantesu pāramiṃ brūhi katī vāceti brāhmaṇo. |424.1447| Vīsaṃ vassasataṃ āyu so ca gottena bāvarī tīṇissa 5- lakkhaṇā gatte tiṇṇaṃ vedānapāragū @Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca. @5 Yu. tīṇassa.

--------------------------------------------------------------------------------------------- page529.

|424.1448| Lakkhaṇe iti hāse ca sanighaṇḍusakeṭubhe pañca satāni vāceti saddhamme pāramiṃ gato. |424.1449| Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama taṇhacchida 1- pakāsehi mā no kaṅkhāyitaṃ ahu. |424.1450| Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava. |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate vicinteti jano sabbo vedajāto katañjalī |424.1452| ko nu devo vā brahmā vā indo vāpi sujampati manasā pucchite pañhe kametaṃ paṭibhāsati. |424.1453| Muddhaṃ muddhādhipātañca bāvarī paripucchati taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise. |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī saddhāsatisamādhīhi chandaviriyena saṃyutā. |424.1455| Tato vedena mahatā saṇṭhambhetvāna māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati |424.1456| bāvarī brāhmaṇo bhoto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma. |424.1457| Sukhito bāvarī hotu saha sissehi brāhmaṇo tvaṃ vāpi 4- sukhito hohi ciraṃ jīvāhi māṇava. @Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci. @3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.

--------------------------------------------------------------------------------------------- page530.

|424.1458| Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchatha |424.1459| sambuddhena katokāso nisīditvāna pañjalī ajito paṭhamaṃ pañhaṃ tattha pucchi 1- tathāgatanti. Vatthugāthā niṭṭhitā. -------------- Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā [425] |425.1460| 1 Kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūsi kiṃsu tassa mahabbhayaṃ. |425.1461| Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayaṃ. |425.1462| Savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kiṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyare 2-. |425.1463| Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare 3-. |425.1464| Paññā ceva satī ca 4- (iccāyasmā ajito) nāmarūpañca mārisa @Footnote: 1 Ma. Yu. .. pucchā . ito paraṃ sabbattha īdisameva . 2-3 Ma. pidhiyyare. @4 Ma. satiyañca.

--------------------------------------------------------------------------------------------- page531.

Etamme puṭṭho pabrūmi katthetaṃ uparujjhati. |425.1465| Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhati. |425.1466| Ye ca saṅkhātadhammāse ye ca sekhā puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. |425.1467| Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbajeti. Ajitamāṇavakapañhā paṭhamā. ------------ Suttanipāte pañcamassa pārāyanavaggassa dutiyā tissametteyyapañhā [426] |426.1468| 2 Kodha santusito loke (iccāyasmā tissametteyyo 1-) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati kaṃ brūsi mahāpurisoti ko idha sibbanimaccagā 2-. |426.1469| Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato @Footnote: 1 Yu. tisso metteyyo. 2 Ma. sibbinimaccagā.

--------------------------------------------------------------------------------------------- page532.

Saṅkhāya nibbuto bhikkhu tassa no santi iñjitā |426.1470| so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. Tissametteyyamāṇavakapañhā dutiyā. ----------- Suttanipāte pañcamassa pārāyanavaggassa tatiyā puṇṇakapañhā [427] |427.1471| 3 Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako) atthī pañhena āgamaṃ kiṃ nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu 1- puthūdha 2- loke pucchāmi taṃ bhagavā brūhi me taṃ. |427.1472| Ye kecime isayo manujā (puṇṇakāti bhagavā) khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu 1- puthūdha 2- loke āsiṃsamānā puṇṇaka itthataṃ 3- jaraṃ 4- sitā yaññamakappayiṃsu. |427.1473| Ye kecime isayo manujā (iccāyasmā puṇṇako) khattiyā brāhmaṇā devatānaṃ @Footnote: 1 Po. Yu. sabbattha yaññamakappayiṃsu . 2 Yu. pudū idha . 3 Ma. itthattaṃ. @Yu. itthabhāvaṃ. 4 Po. oraṃ.

--------------------------------------------------------------------------------------------- page533.

Kaññamakappiṃsu puthūdha loke kaccissu te bhagavā (yaññapathe) appamattā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. |427.1474| Āsiṃsanti 1- thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā) kāmābhijappanti paṭicca lābhaṃ te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi. |427.1475| Te ce 2- nātariṃsu yājayogā (iccāyasmā puṇṇako) yaññehi jātiñca jarañca mārisa atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. |427.1476| Saṅkhāya lokasmiṃ parovarāni 3- (puṇṇakāti bhagavā) yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anigho nirāso atāri so jātijarañca brūmīti. Puṇṇakamāṇavakapañhā tatiyā. ------------- @Footnote: 1 Po. Ma. āsīsanti . 2 Po. te ve nātariṃsu . 3 Ma. paroparāni.

--------------------------------------------------------------------------------------------- page534.

Suttanipāte pañcamassa pārāyanavaggassa catutthī mettagūpañhā [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū) maññāmi taṃ vedaguṃ bhāvitattaṃ kuto nu dukkhā samupāgatāme 1- ye keci lokasmiṃ anekarūpā. |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā) tante pavakkhāmi yathā pajānaṃ upadhīnidānā pabhavanti dukkhā ye keci lokasmiṃ anekarūpā |428.1479| yo ve avidvā 3- upadhiṃ karoti punappunaṃ dukkhamupeti mando tasmā pajānaṃ 4- upadhiṃ na kayirā dukkhassa jātippabhavānupassī. |428.1480| Yantaṃ apucchimha akittayi 5- no aññaṃ 6- pucchāma 7- tadiṅgha brūhi kathaṃ nu dhīrā vitaranti oghaṃ jātijaraṃ 8- sokapariddavañca tamme munī sādhu viyākarohi tathā hi te vidito esa dhammo. @Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā @hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi. @8 Ma. jātiṃ jaraṃ.

--------------------------------------------------------------------------------------------- page535.

|428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1482| Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭhe |428.1484| evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. |428.1485| Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ addhā hi bhagavā pahāsi dukkhaṃ tathā hi te vidito esa dhammo. |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ ye tvaṃ munī aṭṭhitaṃ ovadeyya taṃ taṃ namassāmi samecca nāga appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.

--------------------------------------------------------------------------------------------- page536.

|428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1- akiñcanaṃ kāmabhave asattaṃ addhā hi so oghamimaṃ atāri tiṇṇo ca pāraṃ akhilo akaṅkho |428.1488| vidvā ca so 2- vedagū naro idha bhavābhave saṅgamimaṃ visajja so vītataṇho anigho nirāso atāri so jātijaranti brūmīti. Mettagūmāṇavakapañhā catutthī. ---------- Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā [429] |429.1489| 5 Pucchāmi taṃ bhagavā brūhimetaṃ (iccāyasmā dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ tava sutvāna nigghosaṃ sikkhe nibbānamattano. |429.1490| Tena hātappaṃ karohi (dhotakāti bhagavā) idhevanipakosato ito sutvāna nigghosaṃ sikkhe nibbānamattano. |429.1491| Passāmahaṃ devamanussaloke akiñcanaṃ brāhmaṇaṃ iriyamānaṃ taṃ taṃ namassāmi samantacakkhu @Footnote: 1 Ma. vedagumābhijaññā. Yu. vedaguṃ ābhijaññā. 2 Po. vidvā va so. Ma. @vidvāva yo.

--------------------------------------------------------------------------------------------- page537.

Pamuñca maṃ sakka kathaṅkathāhi. |429.1492| Nāhaṃ samissāmi 1- pamocanāya kathaṅkathiṃ dhotaka kañci loke dhammañca seṭṭhaṃ ājānamāno 2- evaṃ tvaṃ oghamimaṃ taresi. |429.1493| Anusāsa brahme karuṇāyamāno vivekadhammaṃ yamahaṃ vijaññaṃ yathāhaṃ ākāso ca 3- abyāpajjamāno idheva santo asito careyyaṃ. |429.1494| Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |429.1495| Tañcāhaṃ abhinandāmi mahesi santimuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |429.1496| Yaṅkiñci sampajānāsi (dhotakāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe evaṃ 4- viditvā saṅgoti loke bhavābhavāya mākāsi taṇhanti. Dhotakamāṇavakapañhā pañcamī. ------------- @Footnote: 1 Ma. sahissāmi. Yu. gamissāmi. 2 Ma. abhijānamāno. 3 Po. Ma. va. @4 Ma. Yu. etaṃ.

--------------------------------------------------------------------------------------------- page538.

Suttanipāte pañcamassa pārāyanavaggassa chaṭṭhī upasīvapañhā [430] |430.1497| 6 Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo) anissito no visahāmi tārituṃ ārammaṇaṃ brūhi samantacakkhu yaṃ nissito oghamimaṃ tareyya. |430.1498| Ākiñcaññaṃ pekkhamā no satimā (upasīvāti bhagavā) natthīti nissāya tarassu oghaṃ kāme pahāya virato kathāhi taṇhakkhayaṃ rattamahābhipassa. |430.1499| Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo) ākiñcaññaṃ nissito hitvamaññaṃ 1- saññāvimokkhe parame vimutto 2- tiṭṭhe nu so tattha anānuvāyī 3-. |430.1500| Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā) ākiñcaññaṃ nissito hitvamaññaṃ 1- saññāvimokkhe parame vimutto 2- tiṭṭheyya so tattha anānuvāyī 3- |430.1501| tiṭṭhe ce so tattha anānuvāyī 4- @Footnote: 1 Po. Ma. hitvāmaññaṃ. 2 Po. paramedhimutto. 3 Ma. Yu. anānuyāyī.

--------------------------------------------------------------------------------------------- page539.

Pūgampi vassānaṃ samantacakkhu tattheva so sīti siyā vimutto bhavetha 1- viññāṇaṃ tathāvidhassa. |430.1502| Acci yathā vātavegena khittaṃ 2- (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ munī nāmakāyā vimutto atthaṃ paleti na upeti saṅkhaṃ. |430.1503| Atthaṅgato so uda vā so natthi 3- udāhu ve sassatiyā arogo tamme munī sādhu viyākarohi tathā hi te vidito esa dhammo. |430.1504| Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā) yena naṃ vajju 4- taṃ tassa natthi sabbesu dhammesu samūhatesu samūhatā vādapathāpi sabbeti. Upasīvamāṇavakapañhā chaṭṭhī. --------- Suttanipāte pañcamassa pārāyanavaggassa sattamā nandapañhā. [431] |431.1505| 7 Santi loke munayo (iccāyasmā nando) janā vadanti tayidaṃ kathaṃ su @Footnote: 1 Po. Ma. cavetha. 2 Po. Ma. khittā. Yu. khitto. 3 Po. so na pahanamatthi. @4 Po. vajjā tantassa ... Ma. vajjuṃ.

--------------------------------------------------------------------------------------------- page540.

Ñāṇūpapannaṃ muni no 1- vadanti udāhu ve jīvitenūpapannaṃ. |431.1506| Na diṭṭhiyā na sutiyā na ñāṇena (na sīlabbatena) munīdha nanda kusalā vadanti visenikatvā anighā nirāsā vadanti 2- ye te munayoti brūmi. |431.1507| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhe 3- sutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ. Kaccissu te (bhagavā) tattha yathā carantā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. |431.1508| Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā) diṭṭhe 3- sutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kiñcāpi te tattha yathā caranti 4- nātariṃsu jātijaranti brūmi. @Footnote: 1 Ma. Yu. no muniṃ vadanti. 2 Ma. Yu. caranti. 3 Ma. diṭṭhassu tenāpi. @4 Po. vadanti.

--------------------------------------------------------------------------------------------- page541.

|431.1509| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhe sutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ te ce 1- muni brūsi anoghatiṇṇe atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. |431.1510| Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā) jātijarāya nivutāti brūmi yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpampi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye 2- te ve narā oghatiṇṇāti brūmi. |431.1511| Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ @Footnote: 1 Po. ve. Yu. sace . 2 Po. Ma. Yu. se.

--------------------------------------------------------------------------------------------- page542.

Anekarūpampi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti. Nandamāṇavakapañhā sattamā. ------------ Suttanipāte pañcamassa pārāyanavaggassa aṭṭhamā hemakapañhā [432] |432.1512| 8 Yeme pubbe viyākaṃsu (iccāyasmā hemako) (huraṃ gotamasāsanā) iccāsi iti bhavissati sabbantaṃ itihītihaṃ sabbantaṃ takkavaḍḍhanaṃ (nāhaṃ tattha abhiramiṃ) |432.1513| tvañca me dhammamakkhāhi taṇhānigghātanaṃ muni yaṃ viditvā sato caraṃ tare loke visattikaṃ. |432.1514| Idha diṭṭhasutamutaṃ 1- (viññātesu) piyarūpesu hemaka chandarāgavinodanaṃ nibbānapadamaccutaṃ |432.1515| etadaññāya ye satā diṭṭhadhammābhinibbutā upasantā ca te satā 2- tiṇṇā loke visattikanti. Hemakamāṇavakapañhā aṭṭhamā. --------- @Footnote: 1 Po. diṭṭhaṃ sutaṃ mutaṃ. Ma. Yu. diṭṭhasutamutaviññātesu. 2 Ma. Yu. sadā.

--------------------------------------------------------------------------------------------- page543.

Suttanipāte pañcamassa pārāyanavaggassa navamā todeyyapañhā [433] |433.1516| 9 Yasmiṃ kāmā na vasanti (iccāyasmā todeyyo) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa kīdiso. |433.1517| Yasmiṃ kāmā na vasanti (todeyyāti bhagavā) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa nāparo. |433.1518| Nirāsaso 1- so uda āsasāno paññāṇavāso uda paññakappī muniṃ ahaṃ sakka yathā 2- vijaññaṃ tamme viyācikkha samantacakkhu. |433.1519| Nirāsaso 3- so na ca [4]- āsasāno paññāṇavāso na ca paññakappī evampi todeyya muniṃ vijāna akiñcanaṃ kāmabhave asattanti. Todeyyamāṇavakapañhā navamā. --------- @Footnote: 1-3 Po. Yu. nirāsayo. 2 Po. kathaṃ. 4 Yu. so.

--------------------------------------------------------------------------------------------- page544.

Suttanipāte pañcamassa pārāyanavaggassa dasamā kappapañhā [434] |434.1520| 10 Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo) oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūhi mārisa tvañca me dīpamakkhāhi yathāyidaṃ nāparaṃ siyā. |434.1521| Majjhe sarasmiṃ tiṭṭhataṃ (kappāti bhagavā) oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūmi kappa te. |434.1522| Akiñcanaṃ anādānaṃ etaṃ dīpaṃ anāparaṃ nibbānaṃ iti naṃ brūmi jarāmaccuparikkhayaṃ. |434.1523| Etadaññāya ye satā diṭṭhadhammābhinibbutā na te māravasānugā na te mārassa paṭṭhagūti 1-. Kappamāṇavakapañhā dasamā. ----------- Suttanipāte pañcamassa pārāyanavaggassa ekādasamā jatukaṇṇīpañhā [435] |435.1524| 11 Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī) oghātigaṃ puṭṭhumakāmamāgamaṃ santīpadaṃ brūhi sahājanetta 2- @Footnote: 1 Ma. Yu. paddhagūti . 2 Ma. sahajanetta.

--------------------------------------------------------------------------------------------- page545.

Yathātacchaṃ bhagavā brūhi me taṃ |435.1525| bhagavā hi kāme abhibhuyya iriyati (ādiccova paṭhaviṃ tejī tejasā) parittapaññassa me bhūripañña ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |435.1526| Kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato uggahitaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ |435.1527| yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi |435.1528| sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa āsavāssa na vijjanti yehi maccuvasaṃ vajeti. Jatukaṇṇīmāṇavakapañhā ekādasamā. ------------- Suttanipāte pañcamassa pārāyanavaggassa dvādasamā bhadrāvudhapañhā [436] |436.1529| 12 Okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho) nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ kappañjahaṃ abhiyāce sumedhaṃ

--------------------------------------------------------------------------------------------- page546.

Sutvāna nāgassa apanamissanti 1- ito |436.1530| nānājanā janapadehi saṅgatā tava vīra vākyaṃ abhikaṅkhamānā tesaṃ tuvaṃ sādhu viyākarohi tathā hi te vidito esa dhammo. |436.1531| Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe yaṃ yañhi lokasmiṃ upādiyanti teneva māro anveti jantuṃ |436.1532| tasmā pajānaṃ na upādiyetha bhikkhu sato kiñcanaṃ sabbaloke ādānasatte iti pekkhamāno pajaṃ imaṃ maccudheyyaṃ visattanti. Bhadrāvudhamāṇavakapañhā dvādasamā. ------------ Suttanipāte pañcamassa pārāyanavaggassa terasamā udayapañhā [437] |437.1533| 13 Jhāyiṃ virajamāsinaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthī pañhena āgamaṃ aññaṃ vimokkhaṃ pabrūhi avijjāya pabhedanaṃ. @Footnote: 1 Po. apakamissanti.

--------------------------------------------------------------------------------------------- page547.

|437.1534| Pahānaṃ kāmachandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ thīnassa ca panudanaṃ 1- kukkuccānaṃ nivāraṇaṃ |437.1535| upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññaṃ vimokkhaṃ 2- pabrūmi avijjāya pabhedanaṃ. |437.1536| Kiṃsu saññojano loko kiṃsu tassa vicāraṇā kissassa vippahānena nibbānaṃ iti vuccati. |437.1537| Nandisaññojano loko vitakkassa vicāraṇā taṇhāya vippahānena nibbānaṃ iti vuccati. |437.1538| Kathaṃsatassa carato viññāṇaṃ uparujjhati bhavantaṃ puṭṭhumāgamma taṃ sujhoma vaco tava. |437.1539| Ajjhattañca bahiddhā ca vedanaṃ nābhinandato evaṃsatassa carato viññāṇaṃ uparujjhatīti. Udayamāṇavakapañhā terasamā. ----------- Suttanipāte pañcamassa pārāyanavaggassa cuddasamā posālapañhā [438] |438.1540| 14 Yo atītaṃ ādisati (iccāyasmā posālo) anejo chinnasaṃsayo pāragū 3- sabbadhammānaṃ atthī pañhena āgamaṃ @Footnote: 1 Po. Ma. panūdanaṃ. 2 Po. Ma. Yu. aññāvimokkhaṃ. 3 Ma. pāraguṃ.

--------------------------------------------------------------------------------------------- page548.

|438.1541| Vibhūtarūpasaññissa sabbakāyappahāyino ajjhattañca bahiddhā ca natthi kiñcīti passato ñāṇaṃ sakkānupucchāmi kathaṃ neyyo tathāvidho. |438.1542| Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā) abhijānaṃ tathāgato tiṭṭhantamenaṃ jānāti vimuttaṃ tapparāyanaṃ |438.1543| ākiñcaññāsambhavaṃ 1- nandisaññojanaṃ iti evamevaṃ 2- abhiññāya tato tattha vipassati evaṃ 3- ñāṇaṃ kathaṃ 4- tassa brāhmaṇassa vusīmatoti. Posālamāṇavakapañhā cuddasamā. ------------- Suttanipāte pañcamassa pārāyanavaggassa paṇṇarasamā mogharājapañhā [439] |439.1544| 15 Dvāhaṃ sakka 5- apucchissaṃ (iccāyasmā moghārājā) na me byākāsi cakkhumā 6- yāvatatiyañca devisi byākarotīti me sutaṃ |439.1545| ayaṃ loko paro loko brahmaloko sadevako diṭṭhinte nābhijānāmi gotamassa yasassino @Footnote: 1 Ma. ākiññasambhavaṃ ñatvā. Yu. --- ñatvā . 2 Po. Ma. evametaṃ. @3 Ma. etaṃ . 4 Po. tathā . 5 Ma. Yu. sakkaṃ . 6 Po. cakkhuma.

--------------------------------------------------------------------------------------------- page549.

|439.1546| Evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. |439.1547| Suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti. Mogharājamāṇavakapañhā paṇṇarasamā. ------------- Suttanipāte pañcamassa pārāyanavaggassa soḷasamā piṅgiyapañhā [440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo) nettā na suddhā savanaṃ na phāsu māhampanassaṃ 2- momuho antarāya 3- ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā) ruppanti rūpesu janā pamattā tasmā tuvaṃ piṅgiya appamatto jahassu rūpaṃ apunabbhavāya. |440.1550| Disā catasso vidisā catasso @Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ. @3 Po. Ma. antarāva.

--------------------------------------------------------------------------------------------- page550.

Uddhaṃ adho dasa disā imāyo na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1- atho aviññātaṃ kiñcimatthi 2- loke ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. |440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā) santāpajāte jarasāparete tasmā tuvaṃ piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyāti. Piṅgiyamāṇavakapañhā soḷasamā. ------------ [441] Idamavoca bhagavā magadhesu viharanto pāsāṇacetiye 3- paricārikasoḷasannaṃ brāhmaṇānaṃ ajjhiṭṭho pañhaṃ 4- byākāsi . Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ gamanīyā ime dhammāti tasmā imassa dhammapariyāyassa pārāyanantveva adhivacanaṃ. [442] |442.1552| Ajito tissametteyyo puṇṇako atha mettagū dhotako upasīvo ca nando ca atha hemako |442.1553| todeyyakappā dubhayo jatukaṇṇī ca paṇḍito bhadrāvudho udayo ca posālo cāpi brāhmaṇo @Footnote: 1 Po. Ma. asutaṃ mutaṃ. Yu. asutaṃ mutaṃ vā . 2 Po. kiñcinamatthi. Ma. Yu. @kiñcanamatthi. 3 Ma. Yu. pāsāṇake cetiye. 4 Ma. puṭṭho puṭṭho. @Yu. puṭṭho puṭṭho paṇhe.

--------------------------------------------------------------------------------------------- page551.

Mogharājā ca medhāvī piṅgiyo ca mahā isi |442.1554| ete buddhamupāgañchuṃ 1- sampannacaraṇaṃ isiṃ pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamuṃ. |442.1555| Tesaṃ buddho byākāsi pañhe puṭṭhe 2- yathātathaṃ pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni. |442.1556| Te tositā cakkhumatā buddhenādiccabandhunā brahmacariyamacariṃsu varapaññassa santike. |442.1557| Ekamekassa pañhassa yathā buddhena desitaṃ tathā yo paṭipajjeyya gacche pāraṃ apārato 3- |442.1558| apārā pāraṃ gaccheyya bhāvento maggamuttamaṃ. Maggo so paragamanāya tasmā parāyanaṃ iti. --------------- [443] |443.1559| Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo) (yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso nikkāmo 5- nibbuto nāgo 6- kissa hetu musā bhaṇe. |443.1560| Pahīnamalamohassa mānamakkhappahāyino handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ. |443.1561| Tamonudo buddho samantacakkhu lokantagū sabbabhavātivatto anāsavo sabbadukkhappahāno 7- @Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu. @puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo. @6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.

--------------------------------------------------------------------------------------------- page552.

Saccavhayo brahmupāsito 1- me. |443.1562| Dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya evampahaṃ appadasse pahāya mahodadhiṃ haṃsarivajjhapatto 2-. |443.1563| Ye me pubbe viyākaṃsu (huraṃ gotamasāsanā) iccāsi iti bhavissati sabbantaṃ itihītihaṃ sabbantaṃ takkavaḍḍhanaṃ (nāhaṃ tattha abhiramiṃ) 3-. |443.1564| Eko tamanudāsīno jutimā so pabhaṅkaro gotamo bhūripaññāṇo gotamo bhūrimedhaso |443.1565| yo me dhammamadesesi sandiṭṭhikamakālikaṃ taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1566| Kinnu tamhā vippavasasi muhuttamapi piṅgiya gotamā bhūripaññāṇā gotamā bhūrimedhasā |443.1567| yo te dhammamadesesi sandiṭṭhikamakālikaṃ taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1568| Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa gotamā bhūripaññāṇā gotamā bhūrimedhasā |443.1569| yo me dhammamadesesi sandiṭṭhikamakālikaṃ @Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto. @Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.

--------------------------------------------------------------------------------------------- page553.

Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |443.1570| Passāmi naṃ manasā cakkhunāva rattindivaṃ brāhmaṇa appamatto namassamāno vivasāmi 1- rattiṃ teneva maññāmi avippavāsaṃ. |443.1571| Saddhā ca pīti ca mano sati ca nāmenti 2- me gotamasāsanamhā yaṃ yaṃ 3- disaṃ vajati bhūripañño sa tena teneva natohamasmi. |443.1572| Jiṇṇassa me dubbalathāmakassa teneva kāyo na paleti tattha saṅkappayantāya vajāmi niccaṃ mano hi me brāhmaṇa tena yutto. |443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4- athaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ |443.1574| yathā ahu vakkali muttasaddho bhadrāvudho āḷavigotamo ca evameva tvampi pamuñcassu saddhaṃ gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. |443.1575| Esa bhiyyo pasīdāmi sutvāna munino vaco @Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca. @4 Ma. Yu. upaplaviṃ.

--------------------------------------------------------------------------------------------- page554.

Vivaṭacchado sambuddho akhilo paṭibhāṇavā |443.1576| adhideve abhiññāya sabbaṃ vedi parovaraṃ 1- pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ |443.1577| asaṃhiraṃ asaṅkuppaṃ yassa natthi upamā kvaci. Addhā gamissāmi na mettha kaṅkhā evaṃ maṃ dhārehi adhimuttacittanti. Pārāyanavaggo pañcamo. -------- Suttanipāte suttuddānaṃ [444] |444.1578| Urago dhaniyopi ca khaggavisāṇo kasi cundo bhavo punadeva vasalo ca karaṇīyañca hemavato atha yakkho vijayaṃ suttavaraṃ muni 2-. |444.1579| Seṭṭho paṭhamakaṭṭhapavaro vaggo dvādasasuttadharo suvibhatto desito cakkhumatā vimalena suyyati vaggavaro uragoti. |444.1580| Ratanāmagandho hirimaṅgalanāmo sūcilomakapilo ca brāhmaṇadhammo nāvā kiṃsīlauṭṭhāno ca @Footnote: 1 Ma. varovaraṃ. 2 Ma. vijayasuttaṃ munisuttavaranti.

--------------------------------------------------------------------------------------------- page555.

Rāhulo ca punapi vaṅgīso |444.1581| sammāparibbājaniyo 1- ca tattha dhammikasuttavaro suvibhatto cuddasasuttadharo dutiyamhi cūḷakavaggavaroti tamāhu. |444.1582| Pabbajjaṃ padhānasubhāsitanāmo puraḷāso punareva 2- māgho ca sabhiyakeṇiyameva sallanāmo vāseṭṭhavaro kokālikopi 3- ca |444.1583| nāḷakasuttavaro suvibhatto taṃ anupassī tathā punadeva dvādasasuttadharo tatiyamhi suyyati vaggavaro mahānāmo. |444.1584| Kāmaguhaṭṭhakaduṭṭhaṭṭhakanāmo suddhaṭṭhavaro paramaṭṭhakanāmo jarāmettiyasuttavaro suvibhatto pasūramāgandiyo ca pūrabhedo 4- |444.1585| kalahavivādo ubho viyuhā ca tuvaṭakaattadaṇḍasārīputtā ca soḷasasuttadharo catutthamhi @Footnote: 1 Ma. sammāparibbājanīyopicettha. 2 Ma. punadeva. 3 Ma. kālikopica. @4 Ma. pasūramāgaṇḍiyā purābhedo.

--------------------------------------------------------------------------------------------- page556.

Aṭṭhakavaggavaroti tamāhu. |444.1586| Magadhe janapade ramaṇīye desavare katapuññanivese pāsāṇakacetiyavare suvibhatte vasī bhagavā gaṇaseṭṭho |444.1587| ubhayaṃ vā puṇṇasamāgataṃ yamhi dvādasayojaniyā parisāya soḷasabrāhmaṇānaṃ kira puṭṭho pucchāya soḷasapañhakammiyā nippakāsayi dhammamadāsi |444.1588| atthapakāsakabyañjanapuṇṇaṃ dhammamadesesi parakhemajaniyaṃ lokahitāya jino dipadaggo. Suttavaraṃ bahudhammavicitraṃ sabbakilesamocanahetuṃ 1- desayi suttavaraṃ dipadaggo. |444.1589| Byañjanamatthapadasamayuttaṃ akkharasaññitaopamaggāḷhaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. @Footnote: 1 Ma. ... pamocanahetuṃ.

--------------------------------------------------------------------------------------------- page557.

|444.1590| Rāgamale amalaṃ vimalaggaṃ dosamale amalaṃ vimalaggaṃ mohamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1591| Klesamale amalaṃ vimalaggaṃ duccaritamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1592| Āsavabandhanayogakilesaṃ nivaraṇāni ca tīṇi ca malāni tassa kilesapamocanahetuṃ desayi suttavaraṃ dipadaggo. |444.1593| Nimmalasabbakilesapanūdanaṃ rāgavirāgamanejamasokaṃ santapaṇītasududdasadhammaṃ desayi suttavaraṃ dipadaggo. |444.1594| Rāgañca dosañca bhañjitasantaṃ 1- yoni ca duggatipañcaviññāṇaṃ taṇhātalaratacchedanatāṇapamokkhaṃ 2- @Footnote: 1 Ma. ... dosakamabhañjitasantaṃ. 2 Ma. taṇhāratacchadanatāṇalatā ....

--------------------------------------------------------------------------------------------- page558.

Desayi suttavaraṃ dipadaggo. |444.1595| Gambhīraduddasasaṇhanipuṇaṃ paṇḍitavedaniyanipuṇatthaṃ 1- lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1596| Navaṅgakusumadhuvalavebharaṇaṃ 2- indriyajjhānavimokkhavibhattaṃ aṭṭhaṅgikamaggavaraṃ varayānaṃ desayi suttavaraṃ dipadaggo. |444.1597| Somupamaṃ vimalaṃ parisuddhaṃ aṇṇavamupamā ratanasucittaṃ pupphasamaṃ ravimūpamatejaṃ desayi suttavaraṃ dipadaggo. |444.1598| Khemasivaṃ sukhasītalasantaṃ maccuttāṇaparamatthaṃ tassa sunibbutadassanahetuṃ desayi suttavaraṃ dipadaggo. Suttanipāto niṭṭhito. ------------ @Footnote: 1 Ma. -- vedaniyaṃ ---. 2 Ma. ---- mālagīveyyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 524-558. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=424&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=424&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=424&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=424&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=424              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :