ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [68]   Tena   kho   pana   samayena   pañcamattāni  accharāsatāni
sakkassa   devānamindassa   upaṭṭhānaṃ   āgatāni   honti  kakuṭapadāni .
Atha   3-   kho  bhagavā  āyasmantaṃ  nandaṃ  āmantesi  passasi  no  tvaṃ
nanda   imāni   pañca  accharāsatāni  kakuṭapadānīti  .  evaṃ  bhanteti .
Taṃ  4-  kiṃ  maññasi  nanda  katamā  nu  kho  abhirūpatarā  vā  dassanīyatarā
vā   pāsādikatarā   vā   sākiyānī   vā   janapadakalyāṇī  imāni  vā
pañca   accharāsatāni   kakuṭapadānīti   .  seyyathāpi  bhante  paluṭṭhamakkaṭī
kaṇṇanāsacchinnā    evameva    kho   bhante   sākiyānī   janapadakalyāṇī
@Footnote: 1 Po. Ma. Yu. maṃ .  2 Yu. nikkhamantaṃ .  3 Yu. tena kho .  4 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page105.

Imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na 1- upeti kalabhāgampi na upeti upanidhimpi na upeti 2- atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cāti . abhirama nanda abhirama nanda ahante pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti . Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-. {68.1} Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ devesu tāvatiṃsesu antarahito jetavane pāturahosi . assosuṃ kho bhikkhū āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti.


             The Pali Tipitaka in Roman Character Volume 25 page 104-105. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=68&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=68&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=68&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=68&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :