ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [678]    Imāhi    soḷasahi    paññāhi   samannāgato   puggalo
paṭisambhidappatto    .    dve    puggalā    paṭisambhidappattā    eko
pubbayogasampanno   eko   na  pubbayogasampanno  yo  pubbayogasampanno
so   tena   atireko  hoti  adhiko  hoti  viseso  hoti  tassa  ñāṇaṃ
pabhijjatīti     1-     dve     puggalā     paṭisambhidappattā    dvepi
pubbayogasampannā    eko    bahussuto   eko   na   bahussuto   yo
bahussuto    so    tena   atireko   hoti   adhiko   hoti   viseso
hoti    tassa    ñāṇaṃ    pabhijjatīti   dve   puggalā   paṭisambhidappattā
dvepi    pubbayogasampannā   dvepi   bahussutā   eko   desanābahulo
eko   na   desanābahulo   yo   desanābahulo   so  tena  atireko
hoti    adhiko    hoti    viseso    hoti   tassa   ñāṇaṃ   pabhijjatīti
dve    puggalā   paṭisambhidappattā   dvepi   pubbayogasampannā   dvepi
bahussutā   dvepi   desanābahulā   eko   garūpanissito   eko    na
@Footnote: 1 Ma. Yu. itisaddo natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page587.

Garūpanissito yo garūpanissito so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā eko vihārabahulo eko na vihārabahulo yo vihārabahulo so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā eko paccavekkhaṇābahulo eko na paccavekkhaṇābahulo {678.1} yo paccavekkhaṇābahulo so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā eko sekkhapaṭisambhidappatto eko asekkhapaṭisambhidappatto yo asekkhapaṭisambhidappatto so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā dvepi asekkhapaṭisambhidappattā eko sāvakapāramippatto eko

--------------------------------------------------------------------------------------------- page588.

Na sāvakapāramippatto yo sāvakapāramippatto so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā dvepi asekkhapaṭisambhidappattā eko sāvakapāramippatto eko paccekasambuddho yo paccekasambuddho so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho .pe. yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā bālavedhirūpā te 1- bhindantā paññā 2- caranti paññātatena diṭṭhigatāni te pañhañca abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti guḷhāni ca paṭicchannāni ca kathitā vijsajjitā ca 3- te pañhā bhagavatā honti niddiṭṭhikāraṇā upakkhittakā ca 4- te bhagavato sampajjanti atha kho bhagavā tattha abhirocati yadidaṃ paññāyāti aggo paṭisambhidappattoti. Mahāpaññākathā -------- @Footnote: 1 Ma. vo. 2 Ma. maññe. Yu. paññe. 3 Yu. va. 4 Yu. casaddo natthi.


             The Pali Tipitaka in Roman Character Volume 31 page 586-588. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=678&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=678&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=678&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=678&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=678              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :