ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page589.

Paññāvagge iddhikathā [679] Kā iddhi kati iddhiyo iddhiyā kati bhūmiyo kati pādā kati padāni kati mūlāni . kā iddhīti ijjhanaṭṭhena iddhi . kati iddhiyoti dasa iddhiyo . iddhiyā catasso bhūmiyo cattāro pādā aṭṭha padāni soḷasa mūlāni. [680] Katamā dasa iddhiyo . adhiṭṭhānā iddhi vikubbanā iddhi manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi ariyā iddhi kammavipākajā iddhi puññavato iddhi vijjāmayā iddhi tattha tattha sammappayogappaccayā 1- ijjhanaṭṭhena iddhi. [681] Iddhiyā katamā catasso bhūmiyo . vivekajābhūmi paṭhamajjhānaṃ pītisukhabhūmi dutiyajjhānaṃ upekkhāsukhabhūmi tatiyajjhānaṃ adukkhamasukhabhūmi catutthajjhānaṃ iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. [682] Iddhiyā katame cattāro pādā . idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iddhiyā ime cattāro pādā iddhilābhāya @Footnote: 1 Ma. Yu. sammā payogapaccayā. evamuparipi.

--------------------------------------------------------------------------------------------- page590.

Iddhipaṭilābhāya iddhivikubbanāya 1- iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. [683] Iddhiyā katamāni aṭṭha padāni . chandañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ chando na samādhi samādhi na chando añño chando añño samādhi viriyañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ viriyaṃ na samādhi samādhi na viriyaṃ aññaṃ viriyaṃ añño samādhi cittañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ cittaṃ na samādhi samādhi na cittaṃ aññaṃ cittaṃ añño samādhi vīmaṃsañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ vīmaṃsā na samādhi samādhi na vīmaṃsā aññā vīmaṃsā añño samādhi iddhiyā imāni aṭṭha padāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. [684] Iddhiyā katamāni soḷasa mūlāni . anonataṃ 2- cittaṃ kosajje na iñjatīti āneñjaṃ anunnataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ anabhinataṃ cittaṃ rāge na iñjatīti āneñjaṃ anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ vippamuttaṃ cittaṃ kāmarāge na iñjatīti @Footnote: 1 Ma. iddhivikubbanatāya. evamuparipi. 2 Yu. anoṇataṃ.

--------------------------------------------------------------------------------------------- page591.

Āneñjaṃ visaññuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ vipariyādikataṃ cittaṃ kilesapariyāde na iñjatīti āneñjaṃ ekaggataṃ 1- cittaṃ nānattakilese 2- na iñjatīti āneñjaṃ saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatīti āneñjaṃ viriyena pariggahitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ satiyā pariggahitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ paññāya pariggahitaṃ cittaṃ avijjāya na iñjatīti āneñjaṃ obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñjaṃ iddhiyā imāni soḷasa mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. [685] Katamā adhiṭṭhānā iddhi. Idha bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati 3- seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. @Footnote: 1 Ma. ekattagataṃ. 2 Ma. nānattakilesehi. 3 Yu. caṅkamati. evamuparipi.

--------------------------------------------------------------------------------------------- page592.

{685.1} Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane tena vuccati idhāti. {685.2} Bhikkhūti puthujjanakalyāṇako vā hoti bhikkhu sekkho vā arahā vā akuppadhammo. {685.3} Anekavihitaṃ iddhividhaṃ paccanubhotīti nānappakārakaṃ iddhividhaṃ paccanubhoti. {685.4} Ekopi hutvā bahudhā hotīti pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati āvajjitvā ñāṇena adhiṭṭhāti bahuko 1- homīti bahuko hoti yathāyasmā cullapanthako ekopi hutvā bahudhā hoti evameva so iddhimā cetovasippatto eko hutvā bahudhā hoti. {685.5} Bahudhāpi hutvā eko hotīti pakatiyā bahuko ekaṃ āvajjati āvajjitvā ñāṇena adhiṭṭhāti eko homīti eko hoti yathāyasmā cullapanthako bahudhāpi hutvā eko hoti evameva so iddhimā cetovasippatto bahudhāpi hutvā eko hoti . Āvibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ . [2]- tirobhāvanti kenaci āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjitaṃ . Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati @Footnote: 1 Ma. Yu. bahulo. evamuparipi . 2 Ma. Yu. pākaṭaṃ.

--------------------------------------------------------------------------------------------- page593.

Seyyathāpi ākāseti pakatiyā ākāsakasiṇasamāpattiyā lābhī hoti tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjati āvajjitvā ñāṇena adhiṭṭhāti ākāso hotūti ākāso hoti so 1- tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno 2- gacchati yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte asajjamānā gacchanti evameva so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. {685.6} Paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udaketi pakatiyā āpokasiṇasamāpattiyā lābhī hoti paṭhaviṃ āvajjati āvajjitvā ñāṇena adhiṭṭhāti udakaṃ hotūti udakaṃ hoti so paṭhaviyā ummujjanimmujjaṃ karoti yathā manussā pakatiyā aniddhimanto udake ummujjanimmujjaṃ karoti evameva so iddhimā cetovasippatto paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyanti pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti udakaṃ āvajjati āvajjitvā ñāṇena adhiṭṭhāti paṭhavī hotūti paṭhavī hoti so abhijjamāne udake gacchati yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti evameva so iddhimā cetovasippatto @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Yu. āvajjamāno.

--------------------------------------------------------------------------------------------- page594.

Abhijjamāne udake gacchati seyyathāpi paṭhaviyaṃ. {685.7} Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇoti pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti ākāse 1- āvajjati āvajjitvā ñāṇena adhiṭṭhāti paṭhavī hotūti paṭhavī hoti so ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamantipi tiṭṭhantipi nisīdantipi seyyampi kappenti evameva so iddhimā cetovasippatto ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti seyyathāpi pakkhī sakuṇo. {685.8} Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjatīti idha so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye āvajjati āvajjitvā ñāṇena adhiṭṭhāti hatthapāse hotūti hatthapāse hoti so nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati yathā manussā pakatiyā aniddhimanto kiñcideva rūpagataṃ hatthapāse āmasanti parāmasanti parimajjanti evameva so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. {685.9} Yāva brahmalokāpi kāyena vasaṃ vattetīti sace so iddhimā cetovasippatto brahmalokaṃ gantukāmo hoti dūrepi santike @Footnote: 1 Ma. Yu. ākāsaṃ.

--------------------------------------------------------------------------------------------- page595.

Adhiṭṭhāti santike hotūti santikepi hoti santikepi dūre adhiṭṭhāti dūre hotūti dūre hoti bahukaṃpi thokaṃ adhiṭṭhāti thokaṃ hotūti thokaṃ hoti thokampi bahukaṃ adhiṭṭhāti bahukaṃ hotūti bahukaṃ hoti dibbena cakkhunā tassa brahmuno rūpaṃ passati dibbāya sotadhātuyā tassa brahmuno saddaṃ suṇāti cetopariyañāṇena tassa brahmuno cittaṃ pajānāti sace so iddhimā cetovasippatto dissamānena kāyena brahmalokaṃ gantukāmo hoti kāyavasena cittaṃ pariṇāmeti kāyavasena cittaṃ adhiṭṭhāti kāyavasena cittaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā dissamānena kāyena brahmalokaṃ gacchati {685.10} sace so iddhimā cetovasippatto adissamānena kāyena brahmalokaṃ gantukāmo hoti cittavasena kāyaṃ pariṇāmeti cittavasena kāyaṃ adhiṭṭhāti cittavasena kāyaṃ pariṇāmetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā adissamānena kāyena brahmalokaṃ gacchati so tassa brahmuno purato rūpaṃ 1- abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ 2- ahīnindriyaṃ sace so iddhimā caṅkamati nimmitopi tattha caṅkamati sace so iddhimā tiṭṭhati nimmitopi tattha tiṭṭhati sace so iddhimā nisīdati nimmitopi tattha nisīdati sace so iddhimā seyyaṃ kappeti nimmitopi tattha seyyaṃ kappeti @Footnote: 1-2 Ma. rūpiṃ... sabbaṅgapaccaṅgiṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page596.

Sace so iddhimā dhūmāyati nimmitopi tattha dhūmāyati sace so iddhimā pajjalati nimmitopi tattha pajjalati sace so iddhimā dhammaṃ bhāsati nimmitopi tattha dhammaṃ bhāsati sace so iddhimā pañhaṃ pucchati nimmitopi tattha pañhaṃ pucchati sace so iddhimā pañhaṃ puṭṭho vissajjeti 1- nimmitopi tattha pañhaṃ puṭṭho vissajjeti sace so iddhimā tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati nimmitopi tattha tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati yaññadeva [2]- so iddhimā karoti tantadeva hi so nimmito karotīti ayaṃ adhiṭṭhānā iddhi. [686] Katamā vikubbanā iddhi . sikhissa bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesi so dissamānenapi kāyena dhammaṃ desesi 3- adissamānenapi kāyena dhammaṃ desesi dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi dissamānenapi uparimena upaḍḍhakāyena adissamānenapi heṭṭhimena upaḍḍhakāyena dhammaṃ desesi so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā dasseti supaṇṇavaṇṇaṃ vā dasseti yakkhavaṇṇaṃ vā dasseti asuravaṇṇaṃ vā dasseti indavaṇṇaṃ vā dasseti devavaṇṇaṃ vā @Footnote: 1 Ma. sabbattha visajjeti. 2 Yu. hi. 3 Yu. deseti. evamuparipi.

--------------------------------------------------------------------------------------------- page597.

Dasseti brahmavaṇṇaṃ vā dasseti samuddavaṇṇaṃ vā dasseti pabbatavaṇṇaṃ vā dasseti vanavaṇṇaṃ vā dasseti sīhavaṇṇaṃ vā dasseti byagghavaṇṇaṃ vā dasseti dīpivaṇṇaṃ vā dasseti hatthiṃpi 1- dasseti assaṃpi dasseti rathaṃpi dasseti pattiṃpi dasseti vividhaṃpi senābyūhaṃ dasseti 2- ayaṃ vikubbanā iddhi. [687] Katamā manomayā iddhi . idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ seyyathāpi puriso muñjamhā isikaṃ 3- pavāheyya tassa evamassa ayaṃ muñjo ayaṃ isikā 3- añño muñjo aññā isikā 3- muñjamhā tveva isikā 3- pavāḷhāti seyyathāpi vā pana puriso asiṃ kosiyā pavāheyya tassa evamassa ayaṃ asi ayaṃ kosi añño asi aññā kosi kosiyā tveva asi pavāḷhoti seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya tassa evamassa ayaṃ ahi 4- ayaṃ karaṇḍo añño ahi añño karaṇḍo karaṇḍā tveva ahi ubbhatoti evameva bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpaṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ ayaṃ manomayā iddhi. [688] Katamā ñāṇavipphārā iddhi . aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi dukkhānupassanāya sukhasaññāya anattānupassanāya attasaññāya nibbidānupassanāya @Footnote: 1 Yu. hatthivaṇṇaṃpi. 2 Ma. dassetīti. 3 Ma. īsikaṃ. īsikā. @4 Yu. asi. evamuparipi.

--------------------------------------------------------------------------------------------- page598.

Nandiyā virāgānupassanāya rāgassa nirodhānupassanāya samudayassa paṭinissaggānupassanāya ādānassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi āyasmato bakkulassa ñāṇavipphārā iddhi āyasmato saṅkiccassa ñāṇavipphārā iddhi āyasmato bhūtapālassa ñāṇavipphārā iddhi ayaṃ ñāṇavipphārā iddhi. [689] Katamā samādhivipphārā iddhi . paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi dutiyajjhānena vitakkavicārānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi tatiyajjhānena pītiyā pahānaṭṭho ijjhatīti .pe. catutthajjhānena sukhadukkhānaṃ pahānaṭṭho ijjhatīti .pe. ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti .pe. viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho ijjhatīti .pe. ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya pahānaṭṭho ijjhatīti .pe. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi āyasmato sārīputtassa samādhivipphārā iddhi āyasmato sañjīvassa samādhivipphārā iddhi āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi uttarāya upāsikāya samādhivipphārā iddhi sāmāvatiyā

--------------------------------------------------------------------------------------------- page599.

Upāsikāya samādhivipphārā iddhi ayaṃ samādhivipphārā iddhi. [690] Katamā ariyā iddhi . idha bhikkhu sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. {690.1} Kathaṃ paṭikūle appaṭikūlasaññī viharati . aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati dhātuto vā upasaṃharati evaṃ paṭikūle appaṭikūlasaññī viharati. {690.2} Kathaṃ appaṭikūle paṭikūlasaññī viharati . iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati aniccato vā upasaṃharati evaṃ appaṭikūle paṭikūlasaññī viharati. {690.3} Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati. Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā pharati dhātuto vā upasaṃharati evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī

--------------------------------------------------------------------------------------------- page600.

Viharati. {690.4} Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati. Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca [1]- asubhāya vā pharati aniccato vā upasaṃharati evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati. {690.5} Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno . idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno evaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno ayaṃ ariyā iddhi. [691] Katamā kammavipākajā iddhi . sabbesaṃ pakkhīnaṃ sabbesaṃ devānaṃ ekaccānaṃ manussānaṃ ekaccānaṃ vinipātikānaṃ ayaṃ kammavipākajā iddhi. [692] Katamā puññavato iddhi . rājā cakkavatti vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagopake purise 2- upādāya jotiyassa 3- gahapatissa puññavato iddhi jaṭilassa gahapatissa puññavato iddhi meṇḍakassa gahapatissa @Footnote: 1 Ma. Yu. vatthusmiṃ. 2 Sī. assabandhane purise. Ma. assabandhagopurise. @3 Sī. Yu. jotikassa.

--------------------------------------------------------------------------------------------- page601.

Puññavato iddhi ghositassa gahapatissa puññavato iddhi pañcannaṃ mahāpuññānaṃ puññavato iddhi ayaṃ puññavato iddhi. [693] Katamā vijjāmayā iddhi. Vijjādharā vijjaṃ parijapetvā 1- vehāsaṃ gacchanti ākāse antalikkhe hatthimpi dassenti assampi dassenti rathampi dassenti pattimpi dassenti vividhampi senābyūhaṃ dassenti ayaṃ vijjāmayā iddhi. [694] Kathaṃ tattha tattha sammappayogappaccayā ijjhanaṭṭhena iddhi . nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti tattha tattha sammappayogappaccayā ijjhanaṭṭhena iddhi abyāpādena byāpādassa pahānaṭṭho ijjhatīti .pe. ālokasaññāya thīnamiddhassa .pe. arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti tattha tattha sammappayogappaccayā ijjhanaṭṭhena iddhi evaṃ tattha tattha sammappayogappaccayā ijjhanaṭṭhena iddhi imā dasa iddhiyoti. Iddhikathā niṭṭhitā. ----------


             The Pali Tipitaka in Roman Character Volume 31 page 589-601. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=679&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=679&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=679&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=679&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=679              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6954              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6954              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :