ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [33] |33.1| Sattāhaṃ paṭisallīnaṃ       sayambhuṃ aggapuggalaṃ
                        pasannacitto sumano     buddhaseṭṭhaṃ upaṭṭhahiṃ.
    |33.2| Vuṭṭhitaṃ kālamaññāya            padumuttaraṃ mahāmuniṃ
                 mahantaṃ kadalikaṇṇiṃ             gahetvā upagañchahaṃ.
    |33.3| Paṭiggahesi 1- bhagavā            sabbaññū 2- lokanāyako
                 mama cittaṃ pasādento          paribhuñji mahāmuni.
    |33.4| Paribhuñjitvāna sambuddho       satthavāho anuttaro
                sakāsane nisīditvā               imā gāthā abhāsatha.
    |33.5| Ye ca santi samītāro 3-          yakkhā imamhi pabbate
                 araññe bhūtagaṇā sabbe 4- suṇantu vacanaṃ mama.
    |33.6| Yo so buddhaṃ upaṭṭhāsi           migarājaṃva kesariṃ
                 tamahaṃ kittayissāmi              suṇātha mama bhāsato.
    |33.7| Ekādasañca khattuṃ so            devarājā bhavissati
                 catuttiṃsatikhattuñca               cakkavatti bhavissati.
    |33.8| Kappasatasahassamhi                okkākakulasambhavo
                 gotamo nāma gottena          satthā loke bhavissati.
    |33.9| Akkositvāna samaṇe             sīlavante anāsave
                 pāpakammavipākena               nāmadheyyaṃ labhissati.
    |33.10| Tassa dhammesu dāyādo        oraso dhammanimmito
                    kuṇḍadhānoti nāmena        sāvako so bhavissati.
    |33.11| Pavivekaṃ anuyutto                jhāyī jhānarato ahaṃ
                    tosayitvāna satthāraṃ         viharāmi anāsavo.
    |33.12| Sāvakehi 5- parivuto            bhikkhusaṅghapurakkhato
                    bhikkhusaṅghe nisīditvā        salākaṃ gāhayī jino.
@Footnote: 1 Ma. Yu. paṭiggahetvā. 2 Yu. taṃ phalaṃ. 3 Yu. ye vasanti sametāro.
@4 Ma. Yu. araññe bhūtabhabyāni. 5 Yu. sāvakaggehi.
    |33.13| Ekaṃsaṃ cīvaraṃ katvā             vanditvā lokanāyakaṃ
                    vadataṃ varassa purato          paṭhamaṃ aggahesahaṃ.
    |33.14| Tena kammena bhagavā         dasasahassīpakampako
                    bhikkhusaṅghe nisīditvā      aggaṭṭhāne ṭhapesi maṃ.
    |33.15| Viriyaṃ me dhuradhorayhaṃ            yogakkhemādhivāhanaṃ
                    dhāremi antimaṃ dehaṃ         sammā sambuddhasāsane.
    |33.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo
abhāsitthāti.
                           Kuṇḍadhānattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ sāgatattherāpadānaṃ (32)



             The Pali Tipitaka in Roman Character Volume 32 page 116-118. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=33&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=33&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=33&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=33&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1221              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :