ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
              Aṭṭhamaṃ todeyyattherāpadānaṃ  (408)
     [410] |410.225| Rājā vijitajayo 1- nāma    ketumatipuruttame
                          sūro vikkamasampanno      puramajjhāvasī tadā.
      |410.226| Tassa rañño pamattassa   raṭṭhavisā 2- samuṭṭhahuṃ
                          uttarā 3- tuṇḍikā ceva    raṭṭhaṃ viddhaṃsayuṃ tadā.
      |410.227| Paccante kuppite khippaṃ    sannipātesirindamo
                          bhaṭe ceva balatthe ca        ariṃ niggāhayi tadā.
      |410.228| Hatthārohā anīkatthā     sūrā ca vammayodhino 4-
                          dhanuggahā ca rathikā 5-     sabbe sannipatuṃ tadā.
      |410.229| Āḷārakā kappakā ca      nhāpakā mālakārakā
                          sūrā vijitasaṅgāmā         sabbe sannipatuṃ tadā.
@Footnote: 1 Ma. ajitañjayo. Yu. jitañjayo. 2 Ma. Yu. aṭaviyo. 3 Ma. otārā. Yu. ocarā.
@4 Ma. Yu. cammayodhino. 5 Ma. Yu. uggā ca.
      |410.230| Khaggahatthā ca purisā        cāpahatthā ca cammino 1-
                          luddhā vijitasaṅgāmā       sabbe sannipatuṃ tadā.
      |410.231| Tidhappabhinnā mātaṅgā    kuñjarā saṭṭhihāyanā
                          suvaṇṇakacchālaṅkārā    sabbe sannipatuṃ tadā.
      |410.232| Khamā sītassa uṇhassa      ukkāruharaṇassa ca
                          yodhājīvā katakammā       sabbe sannipatuṃ tadā.
      |410.233| Saṅkhasaddaṃ bherisaddaṃ         atho uddaṭasaddakaṃ 2-
                          etehi te hāsayantā     sabbe sannipatuṃ tadā.
      |410.234| Tisūlakontimantehi         dhanūhi tomarehi ca 3-
                          koṭṭayantā 4- nivattentā  sabbe sannipatuṃ tadā.
      |410.235| Kavacāni nivāsetvā 5-    sarājā ajitañjino
                          saṭṭhipāṇasahassāni       sūle uttāsayiṃ tadā.
      |410.236| Saddaṃ mānusakākaṃsu          aho rājā adhammiko
                          niraye paccamānassa        kadā anto bhavissati.
      |410.237| Sayanehaṃ tuvaṭṭento        passāmi 6- niraye tadā
                          na supāmi divārattiṃ         sūlena tajjayanti maṃ.
      |410.238| Kiṃ pamādena rajjena         bāhanena balena ca
                          na te pahonti dhāretuṃ      tāsayanti 7- mamaṃ sadā.
      |410.239| Kiṃ me puttehi dārehi      rajjena sakalena ca
                          yannūna pabbajeyyāhaṃ    gatimaggaṃ visodhaye.
@Footnote: 1 Ma. Yu. vammino. 2 Ma. utujasaddakaṃ. Yu. uddhavasaddakaṃ. 3 Ma. Yu.
@kavacatomarehi ca. 4 Ma. Yu. koṭṭantānaṃ nipātentā. yu .. nivattantā.
@5 Ma. kimevāti nisāmetvā sarājā ajitañjayo. 6 Yu. vasāmi. 7 Ma. tāpayanti.
      |410.240| Saṭṭhināgasahassāni         sabbālaṅkārabhūsite
                          suvaṇṇakacche mātaṅge    hemakappanivāsase.
      |410.241| Āruḷhe gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          saṅgāmāvacare ṭhāne 1-   anapekkho vihāyahaṃ.
      |410.242| Sakakammena santatto       nikkhamiṃ anagāriyaṃ
                          saṭṭhiassasahassāni        sabbālaṅkārabhūsite.
      |410.243| Ājāniye ca 2- jātiyā   sindhavā 3- sīghabāhane
                          āruḷhe gāmaṇīyebhi      cāpahatthehi cammibhi.
      |410.244| Chaḍḍayitvāna sabbete 4-    nikkhamiṃ anagāriyaṃ
                          saṭṭhirathasahassāni          sabbālaṅkārabhūsite.
      |410.245| Dīpe athopi veyyagghe     sannaddhe ussitaddhaje
                          sabbete parivajjetvā 5-   pabbajiṃ anagāriyaṃ.
      |410.246| Saṭṭhidhenusahassāni         sabbā kaṃsupadhāraṇā
                          gāviyo 6- chaḍḍayitvāna     pabbajiṃ anagāriyaṃ.
      |410.247| Saṭṭhiitthīsahassāni        sabbālaṅkārabhūsitā
                          vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
      |410.248| Āḷāramukhā hasulā         susaññā tanumajjhimā
                          tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ.
      |410.249| Saṭṭhigāmasahassāni        paripuṇṇāni sabbaso
                          chaḍḍayitvāna taṃ rajjaṃ     pabbajiṃ anagāriyaṃ.
@Footnote: 1 Yu. saṅgāmāvacareheva. 2 Ma. Yu. va. 3 Ma. Yu. sindhave sīghavāhane.
@4 Ma. pahāretvāna te sabbe. Yu. pahāyitvāna .... 5 Ma. parihāretvā.
@Yu. parihāyitvā. 6 Ma. Yu. tāyopi.
      |410.250| Nagarā nikkhamitvāna        himavantaṃ upāgamiṃ
                          bhāgīrasīnadītīre              assamaṃ māpayiṃ ahaṃ.
                          Paṇṇasālaṃ karitvāna      agyāgāraṃ akāsahaṃ.
      |410.251| Āraddhaviriyo pahitatto    vasāmi assame ahaṃ
                          maṇḍape rukkhamūle vā     suññāgāre va jhāyato
                          na tu 1- vijjati tāso me  na passe bhayabheravaṃ.
      |410.252| Sumedho nāma sambuddho    aggo kāruṇiko muni
                          ñāṇālokena jotento loke uppajji tāvade.
      |410.253| Mama assamasāmantā       yakkho āsi mahiddhiko
                          buddhaseṭṭhamhi uppanne  ārocesi mamaṃ tadā.
      |410.254| Buddho loke samuppanno  sumedho nāma cakkhumā
                          tāresi janataṃ sabbaṃ         tampi so tārayissati.
      |410.255| Yakkhassa vacanaṃ sutvā       saṃviggo āsi tāvade
                          buddho buddhoti cintento    assamaṃ paṭisāmayiṃ.
      |410.256| Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ
                          assamaṃ abhivanditvā       nikkhamiṃ pavanā 2- ahaṃ.
      |410.257| Tato candanamādāya        gāmā gāmaṃ purā puraṃ
                          devadevaṃ gavesanto         upagañchiṃ vināyakaṃ.
      |410.258| Bhagavā tamhi samaye         sumedho lokanāyako
                          catusaccaṃ pakāsento      bodheti janataṃ bahuṃ 3-.
@Footnote: 1 Yu. na upapajjatha. 2 Ma. vipinā. 3 Yu. tadā.
      |410.259| Añjaliṃ paggahetvāna      sīse katvāna vandanaṃ 1-
                          sambuddhaṃ abhivādetvā    imā gāthā abhāsatha 2-.
      |410.260| Vassike pupphamānasmiṃ      santike upavāyati
                          tvaṃ vīra guṇagandhena         disā sabbā pavāyasi.
      |410.261| Campake nāgamalike 3-     adhimuttakaketake
                          sālesu pupphamānesu       anuvātaṃ pavāyati.
      |410.262| Tava gandhaṃ ghāyitvāna 4-   himavantā idhāgamiṃ
                          pūjemi taṃ mahāvīra            lokajeṭṭha mahāyasa.
      |410.263| Varacandanenānulimpiṃ        sumedhaṃ lokanāyakaṃ
                          sakaṃ cittaṃ pasādetvā      tuṇhī aṭṭhāsi tāvade.
      |410.264| Sumedho nāma bhagavā         lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā      imā gāthā abhāsatha.
      |410.265| Yo me guṇaṃ 5- pakittesi  candanañca apūjayi
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
      |410.266| Ādeyyavākyavacano       brahmā uju patāpavā
                          pañcavīsatikappāni         sappabhāso bhavissati.
      |410.267| Chabbīsatikappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca     cakkavatti bhavissati.
      |410.268| Tettiṃsakkhattuṃ devindo   devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. Yu. candanaṃ. 2 Ma. abhāsahaṃ. 3 Ma. Yu. nāgavanike.
@4 Ma. Yu. suṇitvāna. 5 Ma. Yu. guṇe.
      |410.269| Tato cutoyaṃ manujo           manussattaṃ gamissati
                          puññakammena saṃyutto   brahmabandhu bhavissati.
      |410.270| Ajjhāyako mantadharo       tiṇṇaṃ vedāna pāragū
                          tīṇilakkhaṇasampanno      bāvarī nāma brāhmaṇo.
      |410.271| Tassa sisso bhavitvāna      hessati mantapāragū
                          upagantvāna sambuddhaṃ    gotamaṃ sakyapuṅgavaṃ.
      |410.272| Pucchitvā nipuṇe pañhe  hāsayitvāna 1- mānasaṃ
                          sabbāsave pariññāya    viharāmi 2- anāsavo.
      |410.273| Tividhaggi nibbutā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsave pariññāya    viharāmi anāsavo.
      |410.274| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |410.275| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |410.276| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo
abhāsitthāti.
                             Todeyyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. bhāvayitvāna añjasaṃ. 2 Ma. viharissatināsavo.
                             Navamaṃ jatukaṇṇikattherāpadānaṃ (409)
     [411] |411.277| Nagare haṃsavatiyā       seṭṭhiputto ahosahaṃ
                        samappito kāmaguṇehi 1-  parivāremahaṃ tadā.
      |411.278| Tato pāsādamāruyha       mahābhoge valañjako
                          tattha naccehi gītehi        parivāremahaṃ tadā.
      |411.279| Turiyā āhatā mayhaṃ        sammatālasamāhitā
                          rañjantī 2- itthiyo sabbā   harantiyeva me mano.
      |411.280| Celāvakā vāmanikā 3-     kuñjavā sīhimajjhitā 4-
                          laṅghikā sokajjhāyī ca     parivārenti maṃ sadā.
      |411.281| Vetāḷino kumbhathūni          naṭā ca naccakā bahū
                          naṭakā nāṭakā ceva         parivārenti maṃ sadā.
      |411.282| Kappakā nhāpakā sūdā  mālākārā supāsakā 5-
                          jallā mallā ca te sabbe   parivārenti maṃ sadā.
      |411.283| Etesu kīḷamānesu           sikkhite katupāsane
                          rattindivaṃ na jānāmi       indova tidase pure 6-.
      |411.284| Addhikā kapaṇā 7- sabbe   yācakā carakā bahū
                          upagacchanti te niccaṃ       bhikkhayantā mamaṃ gharaṃ.
      |411.285| Samaṇā brāhmaṇā ceva   puññakkhettā anuttarā
                          vaḍḍhayantā mamaṃ puññaṃ  āgacchanti mamaṃ gharaṃ.
       |411.286| Paṭakā 8- laṭukā sabbe  niganthā pupphasāṭakā
@Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu.
@velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā.
@6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.
                          Tedaṇḍikā ekasikhā       āgacchanti mamaṃ gharaṃ.
      |411.287| Ājīvikā viluttāvī           gotamā 1- devadhammikā
                          rajojalladharā ete           āgacchanti mamaṃ gharaṃ.
      |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū
                          tapasī vanacārī ca               āgacchanti mamaṃ gharaṃ.
      |411.289| Andhakā 4- damilā ceva     sākuḷā malayāḷakā 5-
                          savarā yonakā ceva           āgacchanti mamaṃ gharaṃ.
      |411.290| Gandhakā 6- muṇḍakā sabbe   kuṭṭhalā sānuvindakā 7-
                          ārāva cīnaraṭṭhā ca          āgacchanti mamaṃ gharaṃ.
      |411.291| Alasandakā pallavakā       pabbatānaggamāruhā 8-
                          bāhikā 9- cetaputtā ca  āgacchanti mamaṃ gharaṃ.
      |411.292| Madhurakā kosalakā             kāsikā 10- hatthiporikā
                          isindā makkalā 11- ceva  āgacchanti mamaṃ gharaṃ.
      |411.293| Celāvakā ārambā ca 12-  obhāsā meghalā bahū
                          khuddakā suddakā ceva      āgacchanti mamaṃ gharaṃ.
      |411.294| Rohakā 13- sindhavā ceva  cittakā 14- ekakaṇṇikā
                          suraṭṭhā aparantā ca        āgacchanti mamaṃ gharaṃ.
      |411.295| Suppārakā kumārā 15- ca   malayā 16- soṇṇabhūmikā
                          vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ.
@Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū.
@4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā
@hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā.
@9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu.
@velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva.
@15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.
      |411.296| Naḷakārā pesakārā         cammakārā ca tacchakā
                          kammakārā 1- kumbhakārā  āgacchanti mamaṃ gharaṃ.
      |411.297| Maṇikārā lohakārā        soṇṇakārā ca dussikā
                          tipukārā ca te sabbe      āgacchanti mamaṃ gharaṃ.
      |411.298| Usukārā 2- bhamakārā     pesakārā ca gandhikā
                          rajakā tunnavāyā ca        āgacchanti mamaṃ gharaṃ.
      |411.299| Telikā kaṭṭhahārā ca       udahārā ca pesikā
                          supikā saradakkhā ca 3-    āgacchanti mamaṃ gharaṃ.
      |411.300| Dovārikā anīkatthā        ganthikā 4- pupphachaḍḍakā
                          hatthārohā hatthipālā  āgacchanti mamaṃ gharaṃ.
      |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ
                          sattavaṇṇena ratanena     ūnattaṃ pūrayāmahaṃ.
      |411.302| Ye mayā kittitā sabbe   nānāvaṇṇā bahū janā
                          tesāhaṃ cittamaññāya    tappayiṃ ratanenapi 6-.
      |411.303| Vaggūsu bhāsamānesu         vajjamānāsu bherisu
                          saṅkhesu dhamayantesu          sakagehe ramāmahaṃ.
      |411.304| Bhagavā tamhi samaye          padumuttaranāmako 7-
                          saha 8- satasahassehi       parikkhīṇāsavehi so.
      |411.305| Bhikkhūhi sahito vīthiṃ            paṭipajjittha cakkhumā
                          obhāsento disā sabbā  dīparukkhova jotati.
@Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ...
@rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu.
@pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.
      |411.306| Vajjanti bheriyo sabbā     gacchante lokanāyake
                          pabhā niddhāvate tassa     sataraṃsīva uggato.
      |411.307| Kavāṭantarikāyāpi          paviṭṭhena ca rasminā
                          antogharesu vipulo         āloko āsi tāvade.
      |411.308| Pabhaṃ disvāna buddhassa     pārisajje avocahaṃ
                          nissaṃsayaṃ buddhaseṭṭho     imaṃ vīthimupāgato.
      |411.309| Khippaṃ oruyha pāsādā   agamiṃ antarāpathaṃ 1-
                          sambuddhaṃ abhivādento 2-  idaṃ vacanamabraviṃ.
      |411.310| Anukampatu me buddho       jalajuttamanāmako 3-
                          vasīsatasahassehi             adhivāsesi so muni.
      |411.311| Nimantayitvāna sambuddhaṃ  abhinesiṃ sakaṃ gharaṃ
                          tattha annena pānena     santappesiṃ mahāmuniṃ.
      |411.312| Bhuttāvīkālamaññāya     buddhaseṭṭhassa tādino
                          saṅgītena 4- turiyena       buddhaseṭṭhaṃ upaṭṭhahiṃ.
      |411.313| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                          antoghare nisīditvā       imā gāthā abhāsatha.
      |411.314| Yo maṃ turiyenupaṭṭhāsi      annapānañcadāsi me
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
      |411.315| Pahūtabhakkho hutvāna        sahirañño sabhojano
                          catuddīpe ekarajjaṃ         kārayissatiyaṃ naro.
@Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako.
@4 Ma. Yu. sataṅgikena.
       |411.316| Pañcasīle samādāya       dasakammapathe rato 1-
                          samādāya pavattanto      parisaṃ sikkhapessati.
       |411.317| Turiyasatasahassāni           nāriyo 2- samalaṅkatā
                          vajjayissantimaṃ niccaṃ       upaṭṭhānassidaṃ phalaṃ.
      |411.318| Tiṃsakappasahassāni          devaloke ramissati
                          catusaṭṭhikhattuṃ devindo    devarajjaṃ karissati.
      |411.319| Catusattatikkhattuṃ 3- ca     cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |411.320| Kappasatasahassamhi         okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |411.321| Upapajjati yaṃ yoniṃ           devattaṃ atha mānusaṃ
                          anūnabhogo hutvāna        manussattaṃ gamissati.
      |411.322| Ajjhāyako bhavitvāna      tiṇṇaṃ vedāna pāragū
                          uttamatthaṃ gavesanto      carissati mahiṃ tadā 4-.
      |411.323| So ca pacchā pabbajitvā  sukkamūlena codito
                          gotamassa bhagavato          sāsanebhiramissati.
      |411.324| Ārādhayitvāna sambuddhaṃ  gotamaṃ sakyapuṅgavaṃ
                          kilese jhāpayitvāna      arahāyaṃ bhavissati.
      |411.325| Pavane byaggharājāva       migarājāva kesarī
                          abhīto viharāmajja          sakyaputtassa sāsane.
@Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.
      |411.326| Devaloke manusse vā       dalidde duggatimhi vā
                          nibbattiṃ me na passāmi  upaṭṭhānassidaṃ phalaṃ.
      |411.327| Vivekamanuyuttomhi          upasanto nirūpadhi
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.328| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.329| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |411.330| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo
abhāsitthāti.
                             Jatukaṇṇikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 557-568. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=410&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=410&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=410&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=410&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=410              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5452              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5452              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :