ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [689]   Katame  dhammā  hetū  tayo  kusalahetū  tayo  akusalahetū
tayo  abyākatahetū  vā  kāmāvacarahetū cha rūpāvacarahetū cha arūpāvacarahetū
cha apariyāpannahetū.
     [690]  Tattha  katame  tayo  kusalahetū  alobho adoso amoho.
Tattha   katamo   alobho  yo  alobho  alubbhanā  alubbhitattaṃ  asārāgo
asārajjanā   asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ  ayaṃ  vuccati
alobho   .   tattha   katamo  adoso  yo  adoso  adūsanā  adūsitattaṃ
metti   mettāyanā   mettāyitattaṃ  anuddā  anuddāyanā  anuddāyitattaṃ
hitesitā    anukampā    abyāpādo   abyāpajjo   adoso   kusalamūlaṃ
ayaṃ   vuccati   adoso   .   tattha   katamo   amoho   dukkhe   ñāṇaṃ
dukkhasamudaye   ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā  paṭipadāya
ñāṇaṃ    pubbante    ñāṇaṃ   aparante   ñāṇaṃ   pubbantāparante   ñāṇaṃ
idappaccayatāpaṭiccasamuppannesu     dhammesu     ñāṇaṃ    yā    evarūpā

--------------------------------------------------------------------------------------------- page272.

Paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati amoho . Ime tayo kusalahetū. [691] Tattha katame tayo akusalahetū lobho doso moho. Tattha katamo lobho yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ puñcikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā

--------------------------------------------------------------------------------------------- page273.

Dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati lobho. {691.1} Tattha katamo doso anatthaṃ me acarīti āghāto jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti āghāto jāyati piyassa me manāpassa anatthaṃ acari .pe. anatthaṃ carati .pe. Anatthaṃ carissatīti āghāto jāyati appiyassa me amanāpassa atthaṃ acari .pe. atthaṃ carati .pe. Atthaṃ carissatīti āghāto jāyati aṭṭhāne vā pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati doso. {691.2} Tattha katamo moho dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ

--------------------------------------------------------------------------------------------- page274.

Anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati moho. Ime tayo akusalahetū. [692] Tattha katame tayo abyākatahetū kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho ime tayo abyākatahetū. [693] Tattha katame nava kāmāvacarahetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū ime nava kāmāvacarahetū . tattha katame cha rūpāvacarahetū tayo kusalahetū tayo abyākatahetū ime cha rūpāvacarahetū . tattha katame cha arūpāvacarahetū tayo kusalahetū tayo abyākatahetū ime cha arūpāvacarahetū. [694] Tattha katame cha apariyāpannahetū tayo kusalahetū tayo abyākatahetū ime cha apariyāpannahetū . tattha katame tayo kusalahetū alobho adoso amoho . tattha katamo alobho yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ vuccati alobho . tattha katamo adoso yo adoso adūsanā adūsitattaṃ .pe. abyāpādo abyāpajjo adoso kulasamūlaṃ ayaṃ vuccati adoso . tattha katamo

--------------------------------------------------------------------------------------------- page275.

Amoho dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati amoho . ime tayo kusalahetū . tattha katame tayo abyākatahetū kusalānaṃ dhammānaṃ vipākato alobho adoso amoho ime tayo abyākatahetū. Ime cha apariyāpannahetū. Ime dhammā hetū. [695] Katame dhammā nahetū te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nahetū. [696] Katame dhammā sahetukā tehi dhammehi ye dhammā sahetukā vedanākkhandho .pe. viññāṇakkhandho ime dhammā

--------------------------------------------------------------------------------------------- page276.

Sahetukā . katame dhammā ahetukā tehi dhammehi ye dhammā ahetukā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā ahetukā. [697] Katame dhammā hetusampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime dhammā hetusampayuttā . katame dhammā hetuvippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā hetuvippayuttā. [698] Katame dhammā hetūcevasahetukāca lobho mohena hetucevasahetukoca moho lobhena hetucevasahetukoca doso mohena hetucevasahetukoca moho dosena hetuceva- sahetukoca alobho adoso amoho te aññamaññaṃ hetū- cevasahetukāca ime dhammā hetūcevasahetukāca . katame dhammā sahetukācevanacahetū tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā sahetukācevanacahetū. [699] Katame dhammā hetūcevahetusampayuttāca lobho mohena hetucevahetusampayuttoca moho lobhena hetuceva- hetusampayuttoca doso mohena hetucevahetusampayuttoca moho dosena hetucevahetusampayuttoca alobho adoso

--------------------------------------------------------------------------------------------- page277.

Amoho te aññamaññaṃ hetūcevahetusampayuttāca ime dhammā hetūcevahetusampayuttāca . katame dhammā hetusampayuttā- cevanacahetū tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā hetusampayuttācevanacahetū. [700] Katame dhammā nahetū sahetukā tehi dhammehi ye dhammā nahetū sahetukā vedanākkhandho .pe. viññāṇakkhandho ime dhammā nahetū sahetukā . katame dhammā nahetū ahetukā tehi dhammehi ye dhammā nahetū ahetukā vedanākkhandho .pe. Viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nahetū ahetukā. --------- [701] Katame dhammā sappaccayā pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā sappaccayā . katame dhammā appaccayā asaṅkhatā dhātu ime dhammā appaccayā. [702] Katame dhammā saṅkhatā yeva te dhammā sappaccayā teva te dhammā saṅkhatā . katame dhammā asaṅkhatā yo eva so dhammo appaccayo so eva so dhammo asaṅkhato. [703] Katame dhammā sanidassanā rūpāyatanaṃ ime dhammā

--------------------------------------------------------------------------------------------- page278.

Sanidassanā . katame dhammā anidassanā cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ vedanākkhandho .pe. viññāṇakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu ime dhammā anidassanā. [704] Katame dhammā sappaṭighā cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ ime dhammā sappaṭighā . katame dhammā appaṭighā vedanākkhandho .pe. viññāṇakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu ime dhammā appaṭighā. [705] Katame dhammā rūpino cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ ime dhammā rūpino . katame dhammā arūpino vedanākkhandho .pe. viññāṇakkhandho asaṅkhatā ca dhātu ime dhammā arūpino. [706] Katame dhammā lokiyā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā lokiyā . katame dhammā lokuttarā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā lokuttarā. [707] Katame dhammā kenaciviññeyyā kenacinaviññeyyā ye te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā ye vā pana te dhammā sotaviññeyyā na te dhammā cakkhuviññeyyā ye

--------------------------------------------------------------------------------------------- page279.

Te dhammā cakkhuviññeyyā na te dhammā ghānaviññeyyā ye vā pana te dhammā ghānaviññeyyā na te dhammā cakkhuviññeyyā ye te dhammā cakkhuviññeyyā na te dhammā jivhāviññeyyā ye vā pana te dhammā jivhāviññeyyā na te dhammā cakkhuviññeyyā ye te dhammā cakkhuviññeyyā na te dhammā kāyaviññeyyā ye vā pana te dhammā kāyaviññeyyā na te dhammā cakkhuviññeyyā {707.1} ye te dhammā sotaviññeyyā na te dhammā ghānaviññeyyā ye vā pana te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā ye te dhammā sotaviññeyyā na te dhammā jivhāviññeyyā ye vā pana te dhammā jivhāviññeyyā na te dhammā sotaviññeyyā ye te dhammā sotaviññeyyā na te dhammā kāyaviññeyyā ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā ye te dhammā sotaviññeyyā na te dhammā cakkhuviññeyyā ye vā pana te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā {707.2} ye te dhammā ghānaviññeyyā na te dhammā jivhāviññeyyā ye vā pana te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā ye te dhammā ghānaviññeyyā na te dhammā kāyaviññeyyā ye vā pana te dhammā kāyaviññeyyā na te dhammā ghānaviññeyyā ye te dhammā ghānaviññeyyā na te dhammā cakkhuviññeyyā ye vā pana te dhammā cakkhuviññeyyā na te dhammā ghānaviññeyyā

--------------------------------------------------------------------------------------------- page280.

{707.3} Ye te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā ye vā pana te dhammā sotaviññeyyā na te dhammā ghānaviññeyyā ye te dhammā jivhāviññeyyā na te dhammā kāyaviññeyyā ye vā pana te dhammā kāyaviññeyyā na te dhammā jivhāviññeyyā ye te dhammā jivhāviññeyyā na te dhammā cakkhuviññeyyā ye vā pana te dhammā cakkhuviññeyyā na te dhammā jivhāviññeyyā ye te dhammā jivhāviññeyyā na te dhammā sotaviññeyyā ye vā pana te dhammā sotaviññeyyā na te dhammā jivhāviññeyyā ye te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā {707.4} ye vā pana te dhammā ghānaviññeyyā na te dhammā jivhāviññeyyā ye te dhammā kāyaviññeyyā na te dhammā cakkhuviññeyyā ye vā pana te dhammā cakkhuviññeyyā na te dhammā kāyaviññeyyā ye te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā ye vā pana te dhammā sotaviññeyyā na te dhammā kāyaviññeyyā ye te dhammā kāyaviññeyyā na te dhammā ghānaviññeyyā ye vā pana te dhammā ghānaviññeyyā na te dhammā kāyaviññeyyā ye te dhammā kāyaviññeyyā na te dhammā jivhāviññeyyā ye vā pana te dhammā jivhāviññeyyā na te dhammā kāyaviññeyyā ime dhammā kenaciviññeyyā kenacinaviññeyyā.


             The Pali Tipitaka in Roman Character Volume 34 page 271-280. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=689&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=689&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=689&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=689&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=689              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10453              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10453              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :