ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [3]   Athakho   bhagavā   rattiyā   pacchimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {3.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {3.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              vidhūpayaṃ tiṭṭhati mārasenaṃ
              suriyova 1- obhāsayamantalikkhanti.
                   Bodhikathā niṭṭhitā 2-.
     [4]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     bodhirukkhamūlā    yena    ajapālanigrodho    tenupasaṅkami
upasaṅkamitvā  ajapālanigrodharukkhamūle  3-  sattāhaṃ  ekapallaṅkena  nisīdi
vimuttisukhapaṭisaṃvedī.
     Athakho   aññataro   huṃhukajātiko   4-   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
@Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati.
@3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira
@diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā
@huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito
kho    so   brāhmaṇo   bhagavantaṃ   etadavoca   kittāvatā   nu   kho
bho    gotama   brāhmaṇo   hoti   katame   ca   pana   brāhmaṇakaraṇā
dhammāti.
     {4.1}   Athakho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
              yo brāhmaṇo bāhitapāpadhammo
              nīhuṃhuko 1- nikkasāvo yatatto
              vedantagū vūsitabrahmacariyo
              dhammena so 2- brahmavādaṃ vadeyya
              yassussadā natthi kuhiñci loketi.
              Ajapālanigrodhakathā niṭṭhitā 3-.



             The Pali Tipitaka in Roman Character Volume 4 page 3-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=3&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=3&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=3&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=3&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :