ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                 Samantapāsādikā nāma vinayaṭṭhakathā
                      (tatiyo bhāgo)
                      -----------
                     mahāvagga vaṇṇanā
                        mahāvagge
                     mahākhandhaka vaṇṇanā
                       ---------
          ubhinnaṃ pāṭimokkhānaṃ      saṅgītisamanantaraṃ
          saṅgāyiṃsu mahātherā      khandhakaṃ khandhakovidā.
          Yaṃ tassadāni sampatto     yasmā saṃvaṇṇanākkamo
          tasmā hoti ayantassa     anuttānatthavaṇṇanā.
          Padabhājaniye atthā       ye hi yesaṃ pakāsitā.
          Te ce puna vadeyyāma    pariyosānaṃ kadā bhave.
          Uttānā ceva ye atthā  tesaṃ saṃvaṇṇanāya kiṃ
          adhippāyānusandhīhi        byañjanena ca ye pana.
          Anuttānā na te yasmā   sakkā ñātuṃ avaṇṇitā
          tesaṃyeva ayaṃ tasmā      hoti saṃvaṇṇanānayoti.
     {1} Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā
nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddhoti ettha kiñcāpi
tena samayena buddho bhagavā verañjāyantiādīsu viya karaṇavacanena
visesakāraṇaṃ natthi vinayaṃ patvā pana karaṇavacaneneva ayamabhilāpo
Āropitoti ādito paṭṭhāya ārūḷhābhilāpavasenevetaṃ vuttanti
veditabbaṃ. Esa nayo aññesupi ito paresu evarūpesu. Kiṃ
panetassa vacane payojananti. Pabbajjādīnaṃ vinayakammānaṃ ādito
paṭṭhāya nidānadassanaṃ. Yā hi bhagavatā anujānāmi bhikkhave
imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti evaṃ pabbajjā
ceva upasampadā ca anuññātā yāni ca rājagahādīsu upajjhāya-
vattaācariyavattādīni anuññātāni tāni abhisambodhiṃ patvā
sattasattāhaṃ bodhimaṇḍe vītināmetvā bārāṇasiyaṃ dhammacakkaṃ
pavattetvā iminā ca anukkamena idañca idañca ṭhānaṃ patvā
imasmiñca imasmiñca vatthusmiṃ paññattānīti evametesaṃ pabbajjādīnaṃ
vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojananti
veditabbaṃ.
     Tattha uruvelāyanti mahāvelāyaṃ mahante vālikarāsimhīti
attho. Athavā urūti vālikā vuccati velāti mariyādā
velātikkamanahetu āhaṭā uru uruvelāti evaṃ cettha attho
daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā
tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ
sannipatitvā katikavattaṃ akaṃsu kāyakammavacīkammāni nāma paresaṃpi
pākaṭāni honti manokammaṃ pana apākaṭaṃ tasmā yo kāmavitakkaṃ
vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi tassa
añño codako nāma natthi so attanāva attānaṃ codetvā
Pattapūṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākīratu idamassa
daṇḍakammanti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi
so tattha pattapūṭena vālikaṃ ākīrati. Evaṃ tattha anukkamena
mahāvālikarāsi jāto. Tato naṃ pacchimā janatā parikkhipitvā
cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ uruvelāyanti mahāvelāyaṃ
mahante vālikarāsimhīti atthoti. Tameva sandhāya vuttaṃ athavā
urūti vālikā vuccati velāti mariyādā velātikkamanahetu āhaṭā
uru uruvelāti evaṃ cettha attho daṭṭhabboti. Bodhirukkhamūleti
bodhi vuccati catūsu maggesu ñāṇaṃ taṃ bodhiṃ bhagavā ettha
pattoti rukkhopi bodhirukkhotveva nāmaṃ labhi tassa bodhirukkhassa
mūle bodhirukkhamūle. Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho
abhisambuddho hutvā sabbapaṭhamaṃyevāti attho. Ekapallaṅkenāti
sakiṃpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena.
Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno.
     Paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca
sahite dhamme uppādetīti paṭiccasamuppādoti vuccati. Ayamettha
saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena
visuddhimaggato ca mahāpakaraṇato ca gahetabbo. Anulomapaṭilomanti
anulomañca paṭilomañca anulomapaṭilomaṃ. Tattha avijjāpaccayā
saṅkhārātiādinā nayena vutto avijjādiko paccayākāro attanā
kattabbakiccakaraṇato anulomoti vuccati avijjāyatveva
Asesavirāganirodhā saṅkhāranirodhotiādinā nayena vutto sveva
anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotīti tassa akaraṇato
paṭilomoti vuccati purimanayeneva vā vutto pavattiyā anulomo
itaro tassā paṭilomoti evamevamettha attho daṭṭhabbo. Ādito
pana paṭṭhāya yāva antaṃ antato ca paṭṭhāya yāva ādiṃ pāpetvā
avuttattā ito aññenatthenettha anulomapaṭilomatā na yujjati.
     Manasākāsīti manasi akāsi. Tattha yathā anulomaṃ manasi
akāsi idaṃ tāva dassetuṃ avijjāpaccayā saṅkhārātiādi vuttaṃ.
Tattha avijjā ca sā paccayo cāti avijjāpaccayo tasmā
avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu
attho veditabbo. Ayamettha saṅkhepo. Vitthāro pana
sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato ca sammoha-
vinodaniyā ca mahāvibhaṅgaṭṭhakathāya gahetabbo. Yathā pana paṭilomaṃ
manasi akāsi idaṃ dassetuṃ avijjāyatveva asesavirāganirodhā
saṅkhāranirodhotiādi vuttaṃ. Tattha avijjāya tvevāti avijjāya tu
eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā.
Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ
pana saṅkhārānaṃ nirodhā viññāṇanirodho viññāṇādīnañca nirodhā
nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā
viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho
hotīti vuttaṃ. Tattha kevalassāti sakalassa suddhassa vā
Sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho
hotīti anuppādo hoti. Etamatthaṃ viditvāti yvāyaṃ avijjādivasena
saṅkhārādikassa dukkhakkhandhassa samudayo avijjānirodhādivasena ca
nirodho hotīti vutto sabbākārena etamatthaṃ viditvā. Tāyaṃ
velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ
udānesīti imaṃ tasmiṃ vidite atthe hetuno ca hetusamuppannadhammassa
ca pajānanāya ānubhāvadīpakaṃ yadā have pātubhavantītiādikaṃ
somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi attamanavācaṃ
nicchāresīti vuttaṃ hoti. Tassattho yadā haveti yasmiṃ
have kāle. Pātubhavantīti uppajjanti. Dhammāti anuloma-
paccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Athavā pātubhavantīti
pakāsenti abhisamayavasena byattā pākaṭā honti. Dhammāti
caturāriyasaccadhammā. Ātāpo vuccati kilesasantāpaṭṭhena viriyaṃ.
Ātāpinoti sammappadhānaviriyavato. Jhāyatoti ārammaṇūpanijjhāna-
lakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca dvīhi jhānehi
jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa
kaṅkhā vapayantīti atha assa evaṃpātubhūtadhammassa kaṅkhā vapayanti.
Sabbāti yā esā ko nukho bhante phussatīti no kallo pañhoti
bhagavā avocātiādinā nayena tathā katamaṃ nukho bhante
jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti no kallo pañhoti
bhagavā avocātiādinā ca nayena paccayākāre kaṅkhā vuttā
Yā ca paccayākārasseva appaṭividdhattā ahosiṃ nukho ahaṃ
atītamaddhānantiādikā soḷasa kaṅkhā āgatā tā sabbā vapayanti
apagacchanti nirujjhanti. Kasmā. Yato pajānāti sahetudhammanti
yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ
dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhati. {2} Dutiyavāre.
Imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe avijjāyatveva
asesavirāganirodhā saṅkhāranirodhoti evaṃ pakāsitassa nibbānasaṅkhātassa
paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti
attho. Tatrāyaṃ saṅkhepattho yasmā paccayānaṃ khayasaṅkhātaṃ
nibbānaṃ avedi aññāti paṭivijjhati tasmā yadāssa ātāpino
jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti atha yā
nibbānassa aviditattā uppajjeyyuṃ tā sabbāpi kaṅkhā vapayanti.
     {3} Tatiyavāre. Imaṃ udānaṃ udānesīti imaṃ yena maggena so dukkhakkhandhassa
samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca
vidito tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ
udānesīti attho. Tatrāyaṃ saṅkhepattho yadā have pātubhavanti
dhammā ātāpino jhāyato brāhmaṇassa tadā so brāhmaṇo tehi
uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā
pātubhūtā tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenanti kāmā te
paṭhamā senātiādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto
vidhamanto viddhaṃsento tiṭṭhati. Kathaṃ. Suriyova obhāsayamantalikkhanti
Yathā suriyo abbhuggato attano pabhāya antalikkhaṃ obhāsayantova
andhakāraṃ vidhamanto tiṭṭhati. Evaṃ sopi brāhmaṇo tehi
dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ
vidhūpayanto tiṭṭhatīti evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena
dutiyaṃ nibbānapaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇavasena
uppannanti veditabbaṃ. Udāne pana rattiyā paṭhamaṃ yāmaṃ
paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yāmaṃ paṭilomaṃ tatiyaṃ yāmaṃ
anulomapaṭilomanti vuttaṃ taṃ sattāhassa accayena sve āsanā
vuṭṭhahissāmīti rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. Tadā
hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca
ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekameva
koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi. Idha pana
pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya
rattiyā paṭhamayāme pubbenivāsaṃ anussari majjhimayāme dibbacakkhuṃ
visodhesi pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasikatvā
idāni aruṇo uggacchissatīti sabbaññutaṃ pāpuṇi. Sabbaññuta-
pattasamanantarameva aruṇo uggañchi. Tato taṃdivasaṃ teneva
pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu
evaṃ manasikatvā imāni udānāni udānesi. Iti pāṭipadarattiyā
evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdīti
evaṃ vuttaṃ sattāhaṃ tattheva vītināmesīti.



             The Pali Atthakatha in Roman Book 3 page 1-7. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]