ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [381]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave
udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ     sukkavisaṭṭhiṃ    appaṭicchannaṃ    sohaṃ    saṅghaṃ    ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ  yāciṃ  .  tassa  me  saṅgho  ekissā  āpattiyā sañcetanikāya
sukkavisaṭṭhiyā     appaṭicchannāya    chārattaṃ    mānattaṃ    adāsi   .
Sohaṃ    bhante    ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācāmi   .   ahaṃ
bhante   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
Sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya  chārattaṃ  mānattaṃ  yāciṃ  .  tassa  me  saṅgho  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ   adāsi   .   sohaṃ   ciṇṇamānatto   dutiyampi   bhante   saṅghaṃ
abbhānaṃ   yācāmi   .  ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ     appaṭicchannaṃ    sohaṃ    saṅghaṃ    ekissā    āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    chārattaṃ    mānattaṃ
yāciṃ   .   tassa   me   saṅgho   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya    chārattaṃ    mānattaṃ    adāsi   sohaṃ
ciṇṇamānatto tatiyampi bhante saṅghaṃ abbhānaṃ yācāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 163-164. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=381&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=381&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=381&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=381&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=381              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :