ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [382] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {382.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ   yāci   .   saṅgho   udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya  sukkavisaṭṭhiyā  appaṭicchannāya  chārattaṃ  mānattaṃ  adāsi .
So   ciṇṇamānatto   saṅghaṃ  abbhānaṃ  yācati  .  yadi  saṅghassa  pattakallaṃ
saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
     {382.2}   Suṇātu   me   bhante   saṅgho   ayaṃ  udāyi  bhikkhu
ekaṃ       āpattiṃ       āpajji       sañcetanikaṃ       sukkavisaṭṭhiṃ
appaṭicchannaṃ        so       saṅghaṃ       ekissā       āpattiyā

--------------------------------------------------------------------------------------------- page165.

Sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti . yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {382.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {382.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto

--------------------------------------------------------------------------------------------- page166.

Saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . abbhīto 1- saṅghena udāyi bhikkhu khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 164-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=382&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=382&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=382&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=382&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=382              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :