ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [384]   Athakho   devadatto  sapariso  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    devadatto    bhagavantaṃ   etadavoca   bhagavā   bhante
anekapariyāyena     appicchassa     santuṭṭhassa     sallekhassa    dhūtassa
pāsādikassa    apacayassa    viriyārambhassa    vaṇṇavādī   imāni   bhante
pañca   vatthūni   anekapariyāyena   appicchatāya   santuṭṭhatāya  sallekhāya
dhūtāya    pāsādikatāya    apacayāya    viriyārambhāya   saṃvattanti   sādhu
bhante   bhikkhū   yāvajīvaṃ   āraññakā   assu   yo  gāmantaṃ  osareyya
vajjaṃ    naṃ    phuseyya   yāvajīvaṃ   piṇḍapātikā   assu   yo   nimantanaṃ
sādiyeyya    vajjaṃ    naṃ   phuseyya   yāvajīvaṃ   paṃsukūlikā   assu   yo
@Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. Yu. casaddo na dissati.
Gahapaticīvaraṃ    sādiyeyya    vajjaṃ   naṃ   phuseyya   yāvajīvaṃ   rukkhamūlikā
assu    yo    channaṃ    upagaccheyya    vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
macchamaṃsaṃ    na    khādeyyuṃ    yo    macchamaṃsaṃ    khādeyya   vajjaṃ   naṃ
phuseyyāti   .   alaṃ   devadatta   yo   icchati  āraññako  hotu  yo
icchati    gāmante    viharatu    yo    icchati    piṇḍapātiko    hotu
yo    icchati    nimantanaṃ    sādiyatu   yo   icchati   paṃsukūliko   hotu
yo   icchati   gahapaticīvaraṃ   sādiyatu  aṭṭha  māse  kho  mayā  devadatta
rukkhamūlasenāsanaṃ     anuññātaṃ     tikoṭiparisuddhaṃ     macchamaṃsaṃ     adiṭṭhaṃ
assutaṃ   aparisaṅkitanti   .   athakho   devadatto   na   bhagavā   imāni
pañca   vatthūni   anujānātīti   haṭṭho   udaggo   sapariso  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 192-193. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=384&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=384&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=384&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=384&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=384              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :