ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                   Kevaṭṭasuttaṃ ekādasamaṃ
     [338]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  nālandāyaṃ viharati
pāvārikambavane   .   athakho   kevaṭṭo   gahapatiputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   kevaṭṭo   gahapatiputto  bhagavantaṃ  etadavoca
ayaṃ   bhante  nālandā  iddhā  ceva  phītā  ca  bahujanā  ākiṇṇamanussā
bhagavati   abhippasannā   sādhu   bhante   bhagavā   ekaṃ   bhikkhuṃ  samādisatu
yo   uttarimanussadhammā   iddhipāṭihāriyaṃ   karissati   evāyaṃ   nālandā
bhiyyoso   mattāya   bhagavati   abhippasīdissatīti   .  evaṃ  vutte  bhagavā
kevaṭṭaṃ  gahapatiputtaṃ  etadavoca  na  kho  ahaṃ  kevaṭṭa  bhikkhūnaṃ evaṃ dhammaṃ
desemi   etha  tumhe  bhikkhave  gihīnaṃ  odātavasanānaṃ  uttarimanussadhammā
iddhipāṭihāriyaṃ karothāti.
     {338.1}  Dutiyampi  kho  kevaṭṭo  gahapatiputto bhagavantaṃ etadavoca
nāhaṃ  bhante  bhagavantaṃ  ṭhapesiṃ  apica  evaṃ  vadāmi  ayaṃ  bhante nālandā
iddhā   ceva   phītā   ca  bahujanā  ākiṇṇamanussā  bhagavati  abhippasannā
sādhu   bhante   bhagavā   ekaṃ   bhikkhuṃ  samādisatu  yo  uttarimanussadhammā
iddhipāṭihāriyaṃ   karissati   evāyaṃ  nālandā  bhiyyoso  mattāya  bhagavati
abhippasīdissatīti. Tatiyampi .pe.
     [339]   Tīṇi   kho   imāni   kevaṭṭa  pāṭihāriyāni  mayā  sayaṃ
abhiññā    sacchikatvā    paveditāni    katamāni    tīṇi   iddhipāṭihāriyaṃ
Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ.
     {339.1}   Katamañca  kevaṭṭa  iddhipāṭihāriyaṃ  idha  kevaṭṭa  bhikkhu
anekavihitaṃ   iddhividhaṃ  paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi
hutvā  eko  hoti  āvibhāvaṃ  tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno   gacchati   seyyathāpi   ākāse   paṭhaviyā   ummujjanimmujjaṃ
karoti   seyyathāpi   udake   udakepi   abhijjamāne  gacchati  seyyathāpi
paṭhaviyā   ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhī  sakuṇo  imepi
candimasuriye   evaṃmahiddhike  evaṃmahānubhāve  pāṇinā  parimasati  parimajjati
yāva brahmalokāpi kāyena vasaṃ vatteti.
     {339.2}   Tamenaṃ   aññataro  saddho  pasanno  passati  taṃ  bhikkhuṃ
anekavihitaṃ  iddhividhaṃ  paccanubhontaṃ  ekopi  hutvā  bahudhā  hontaṃ bahudhāpi
hutvā  eko  hontaṃ  āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamānaṃ  gacchantaṃ  seyyathāpi  ākāse  paṭhaviyā ummujjanimmujjaṃ karontaṃ
seyyathāpi   udake   udakepi  abhijjamāne  gacchantaṃ  seyyathāpi  paṭhaviyā
ākāsepi  pallaṅkena  kamantaṃ  seyyathāpi  pakkhī sakuṇo imepi candimasuriye
evaṃmahiddhike   evaṃmahānubhāve   pāṇinā   parimasantaṃ   parimajjantaṃ  yāva
brahmalokāpi kāyena vasaṃ vattentaṃ.
     {339.3}   Tamenaṃ   so  saddho  pasanno  aññatarassa  assaddhassa
appasannassa   āroceti   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  samaṇassa
mahiddhikatā     mahānubhāvatā    amāhaṃ    bhikkhuṃ    addasaṃ    anekavihitaṃ
iddhividhaṃ     paccanubhontaṃ     ekopi     hutvā     bahudhā     hontaṃ
Bahudhāpi  hutvā  eko  hontaṃ  .pe.  yāva  brahmalokāpi  kāyena vasaṃ
vattentanti   .   tamenaṃ   so  assaddho  appasanno  taṃ  saddhaṃ  pasannaṃ
evaṃ  vadeyya  atthi  kho  bho  gandhāri  nāma  vijjā  tāya  so  bhikkhu
anekavihitaṃ    iddhividhaṃ    paccanubhoti    .pe.    yāva    brahmalokāpi
kāyena  vasaṃ  vattetīti  .  taṃ  kiṃ  maññasi  kevaṭṭa  api nu so assaddho
appasanno  taṃ  saddhaṃ  pasannaṃ  evaṃ  vadeyyāti  .  vadeyya  bhanteti .
Imaṃ    kho   ahaṃ   kevaṭṭa   iddhipāṭihāriye   ādīnavaṃ   sampassamāno
iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
     [340]   Katamañca  kevaṭṭa  ādesanāpāṭihāriyaṃ  .  idha  kevaṭṭa
bhikkhu   parasattānaṃ   parapuggalānaṃ   cittampi  ādisati  cetasikampi  ādisati
vitakkitampi   ādisati   vicāritampi  ādisati  evampi  te  mano  itthampi
te mano itipi te cittanti.
     {340.1}   Tamenaṃ   aññataro  saddho  pasanno  passati  taṃ  bhikkhuṃ
parasattānaṃ      parapuggalānaṃ      cittampi     ādisantaṃ     cetasikampi
ādisantaṃ    vitakkitampi    ādisantaṃ    vicāritampi   ādisantaṃ   evampi
te  mano  itthampi  te  mano  itipi  te  cittanti . Tamenaṃ so saddho
pasanno      aññatarassa     assaddhassa     appasannassa     āroceti
acchariyaṃ   vata  bho  abbhūtaṃ  vata  bho  samaṇassa  mahiddhikatā  mahānubhāvatā
amāhaṃ   bhikkhuṃ   addasaṃ   parasattānaṃ   parapuggalānaṃ   cittampi   ādisantaṃ
cetasikampi    ādisantaṃ   vitakkitampi   ādisantaṃ   vicāritampi   ādisantaṃ
evaṃpi   te  mano  itthampi  te  mano  itipi  te  cittanti  .  tamenaṃ
So   assaddho   appasanno   taṃ   saddhaṃ   pasannaṃ  evaṃ  vadeyya  atthi
kho  bho  maṇikā  nāma  vijjā  tāya  so  bhikkhu  parasattānaṃ parapuggalānaṃ
cittampi   ādisati   cetasikampi  ādisati  vitakkitampi  ādisati  vicāritampi
ādisati  evampi  te  mano  itthampi  te  mano  itipi  te  cittanti.
Taṃ   kiṃ   maññasi   kevaṭṭa   api   nu   so   assaddho  appasanno  taṃ
saddhaṃ   pasannaṃ   evaṃ   vadeyyāti   .  vadeyya  bhanteti  .  imaṃ  kho
ahaṃ     kevaṭṭa     ādesanāpāṭihāriye     ādīnavaṃ    sampassamāno
ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
     [341]   Katamañca   kevaṭṭa  anusāsanipāṭihāriyaṃ  .  idha  kevaṭṭa
bhikkhu   evamanusāsati   evaṃ   vitakketha   mā   evaṃ  vitakkayittha  evaṃ
manasikarotha   mā   evaṃ   manasikarotha   idaṃ   pajahatha   idaṃ   upasampajja
viharathāti. Idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ.
     [342]   Puna   caparaṃ   kevaṭṭa  idha  tathāgato  loke  uppajjati
arahaṃ   sammāsambuddho  .pe.  (yathā  sāmaññaphale  evaṃ  vitthāretabbaṃ)
.pe.   idaṃpi   vuccati  kevaṭṭa  anusāsanipāṭihāriyaṃ  .  dutiyaṃ  jhānaṃ .
Tatiyaṃ  jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja  viharati  .  idaṃ vuccati kevaṭṭa
anusāsanipāṭihāriyaṃ     .pe.     ñāṇadassanāya     cittaṃ     abhinīharati
abhininnāmeti   .   idaṃ  vuccati  kevaṭṭa  anusāsanipāṭihāriyaṃ  .  .pe.
Nāparaṃ   itthattāyāti   pajānāti   idaṃ   vuccati  anusāsanipāṭihāriyaṃ .
Imāni     kho     kevaṭṭa     tīṇi     pāṭihāriyāni    mayā    sayaṃ
Abhiññā sacchikatvā paveditāni.
     [343]   Bhūtapubbaṃ   kevaṭṭa   imasmiṃyeva   bhikkhusaṃghe   aññatarassa
bhikkhuno   evaṃ  cetaso  parivitakko  udapādi  kattha  nu  kho  1-  ime
cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu āpodhātu
tejodhātu   vāyodhātūti   .   athakho   kevaṭṭa  bhikkhu  tathārūpaṃ  samādhiṃ
samāpajji yathā samāhite citte devayāniyo maggo pāturahosi.
     {343.1}  Athakho  so  kevaṭṭa bhikkhu yena cātummahārājikā devā
tenupasaṅkami   upasaṅkamitvā   cātummahārājike  deve  etadavoca  kattha
nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
cātummahārājikā   devā   taṃ   bhikkhuṃ  etadavocuṃ  mayaṃpi  kho  bhikkhu  na
jānāma   yatthime   cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu    āpodhātu   tejodhātu   vāyodhātūti   atthi   kho   bhikkhu
cattāro   mahārājāno   amhehi   abhikkantatarā   ca   paṇītatarā   ca
te   kho   evaṃ   jāneyyuṃ   yatthime  cattāro  mahābhūtā  aparisesā
nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
     {343.2}   Athakho  kevaṭṭa  bhikkhu  yena  cattāro  mahārājāno
tenupasaṅkami   upasaṅkamitvā   cattāro   mahārājāno  etadavoca  kattha
nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
@Footnote: 1 Sī. kathannu kho.
Paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
cattāro   mahārājāno   taṃ   bhikkhuṃ   etadavocuṃ  mayaṃpi  kho  bhikkhu  na
jānāma   yatthi   .pe.  vāyodhātūti  atthi  kho  bhikkhu  tāvatiṃsā  nāma
devā  amhehi  abhikkantatarā  ca  paṇītatarā  ca  te  kho evaṃ jāneyyuṃ
yatthime  cattāro  .pe.  vāyodhātūti  .  athakho  kevaṭṭa  bhikkhu  yena
tāvatiṃsā    devā    tenupasaṅkami    upasaṅkamitvā   tāvatiṃse   deve
etadavoca  kattha  nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā
nirujjhanti   seyyathīdaṃ   paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti .
Evaṃ  vutte  kevaṭṭa  tāvatiṃsā  devā  taṃ  bhikkhuṃ  etadavocuṃ  mayaṃpi kho
bhikkhu  na  jānāma  yatthime  .pe.  vāyodhātūti  atthi  kho  bhikkhu sakko
devānamindo   amhehi  abhikkantataro  ca  paṇītataro  ca  so  kho  evaṃ
jāneyya yatthime cattāro .pe. Vāyodhātūti.
     {343.3}  Athakho  so  kevaṭṭa  bhikkhu  yena  sakko devānamindo
tenupasaṅkami   upasaṅkamitvā   sakkaṃ   devānamindaṃ   etadavoca  kattha  nu
kho   āvuso   cattāro   mahābhūtā   aparisesā   nirujjhanti  seyyathīdaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
sakko   devānamindo   taṃ   bhikkhuṃ   etadavoca   ahaṃpi   kho  bhikkhu  na
jānāmi   yatthime   cattāro   .pe.   vāyodhātūti   atthi  kho  bhikkhu
yāmā   nāma   devā   .pe.   suyāmo   nāma   devaputto   .pe.
Tusitā   nāma   devā   .pe.   santusito   nāma   devaputto  .pe.
Nimmānaratī   nāma   devā   .pe.  sunimmito  nāma  devaputto  .pe.
Paranimmitavasavattī    nāma    devā    .pe.    paranimmitavasavatti   nāma
devaputto   amhehi   abhikkantataro   ca  paṇītataro  ca  so  kho  evaṃ
jāneyya   yatthime  cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
     [344]   Athakho   so  kevaṭṭa  bhikkhu  yena  vasavatti  devaputto
tenupasaṅkami  upasaṅkamitvā  vasavattiṃ  devaputtaṃ  etadavoca  kattha  nu  kho
āvuso   ime   cattāro   mahābhūtā   aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
vasavatti  devaputto  taṃ  bhikkhuṃ  etadavoca  ahaṃpi  kho  bhikkhu  na  jānāmi
yatthime   cattāro   mahābhūtā   aparisā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   atthi   kho  bhikkhu  brahmakāyikā
nāma   devā  amhehi  abhikkantatarā  ca  paṇītatarā  ca  te  kho  evaṃ
jāneyyuṃ   yatthime   cattāro  .pe.  vāyodhātūti  .  athakho  kevaṭṭa
bhikkhu   tathārūpaṃ  samādhiṃ  samāpajji  yathā  samāhite  citte  brahmayāniyo
maggo pāturahosi.
     [345]   Athakho  so  kevaṭṭa  bhikkhu  yena  brahmakāyikā  devā
tenupasaṅkami   upasaṅkamitvā   brahmakāyike  deve  etadavoca  kattha  nu
kho   āvuso   ime   cattāro  .pe.  vāyodhātūti  .  evaṃ  vutte
kevaṭṭa   brahmakāyikā   devā  taṃ  bhikkhuṃ  etadavocuṃ  mayaṃpi  kho  bhikkhu
Na   jānāma   yatthime   .pe.  vāyodhātūti  atthi  kho  bhikkhu  brahmā
mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavatti   issaro
kattā   nimmitā   seṭṭho   sajjitā   vasī   pitā  bhūtabhabyānaṃ  amhehi
abhikkantataro   ca   paṇītataro   ca   so  kho  evaṃ  jāneyya  yatthime
cattāro    mahābhūtā    aparisesā    nirujjhanti   seyyathīdaṃ   paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .  kahaṃ  panāvuso  etarahi  so
mahābrahmāti   .   mayaṃpi   kho  bhikkhu  na  jānāma  yattha  vā  brahmā
yena   vā   brahmā   apica   bhikkhu  yathā  nimittā  dissanti  āloko
sañjāyati    obhāso    pātubhavati    brahmā   pātubhavissati   brahmuno
hetaṃ   pubbanimittaṃ   pātubhāvāya   yadidaṃ   āloko  sañjāyati  obhāso
pātubhavatīti. Athakho so kevaṭṭa mahābrahmā nacirasseva pāturahosi.
     [346]  Athakho  so  kevaṭṭa  bhikkhu  yena mahābrahmā tenupasaṅkami
upasaṅkamitvā   taṃ   mahābrahmānaṃ   etadavoca   kattha  nu  kho  āvuso
ime   cattāro   mahābhūtā   aparisesā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   evaṃ  vutte  kevaṭṭa  so
mahābrahmā   taṃ  bhikkhuṃ  etadavoca  ahamasmi  bhikkhu  brahmā  mahābrahmā
abhibhū   anabhibhūto   aññadatthudaso   vasavatti   issaro   kattā   nimmitā
seṭṭho  sajjitā  vasī  pitā  bhūtabhabyānanti  .  dutiyampi  kho kevaṭṭa so
bhikkhu  taṃ  mahābrahmānaṃ  etadavoca  na  kho  ahaṃ taṃ āvuso evaṃ pucchāmi
tvamasi    brahmā    mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso
Vasavatti   issaro   kattā   nimmitā   sajjitā   vasī  pitā  bhūtabhabyānaṃ
evañca   kho   ahantaṃ  āvuso  evaṃ  pucchāmi  kattha  nu  kho  āvuso
ime   cattāro   mahābhūtā   aparisesā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   dutiyampi  kho  kevaṭṭa  so
mahābrahmā   taṃ  bhikkhuṃ  etadavoca  ahamasmi  bhikkhu  brahmā  mahābrahmā
abhibhū   anabhibhūto   aññadatthudaso   vasavatti   issaro   kattā   nimmitā
seṭṭho   sajjitā   vasī  pitā  bhūtabhabyānanti  .  tatiyampi  kho  kevaṭṭa
so  bhikkhu  taṃ  mahābrahmānaṃ  etadavoca  na  kho  ahantaṃ  āvuso  evaṃ
pucchāmi   tvamasi   brahmā   mahābrahmā  abhibhū  anabhibhūto  aññadatthudaso
vasavatti   issaro   kattā   nimmitā   seṭṭho   sajjitā   vasī   pitā
bhūtabhabyānaṃ   evañca   kho   ahantaṃ   āvuso   evaṃ   pucchāmi   kattha
nu   kho   āvuso   ime   cattāro   mahābhūtā  aparisesā  nirujjhanti
seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
     [347]   Athakho   kevaṭṭa   so  mahābrahmā  taṃ  bhikkhuṃ  bāhāyaṃ
gahetvā   ekamantaṃ   apanetvā   taṃ  bhikkhuṃ  etadavoca  ime  kho  maṃ
bhikkhu   brahmakāyikā   devā   evaṃ   jānanti   natthi  kiñci  brahmuno
aññātaṃ    natthi   kiñci   brahmuno   adiṭṭhaṃ   natthi   kiñci   brahmuno
aviditaṃ    natthi    kiñci   brahmuno   asacchikatanti   tasmā   ahametesaṃ
sammukhā  na  byākāsiṃ  ahaṃpi  kho  bhikkhu  na  jānāmi  yatthime  cattāro
mahābhūtā    aparisesā    nirujjhanti   seyyathīdaṃ   paṭhavīdhātu   āpodhātu
Tejodhātu  vāyodhātūti  tasmā  tiha  bhikkhu  tumhevetaṃ  dukkaṭaṃ tumhevetaṃ
aparaddhaṃ  yaṃ  tvaṃ  bhagavantaṃ  abhimuñcitvā  1-  bahiddhā  pariyeṭṭhiṃ āpajjasi
imassa   pañhassa   veyyākaraṇāya   gaccha   tvaṃ   bhikkhu  tameva  bhagavantaṃ
upasaṅkamitvā   imaṃ   pañhaṃ   puccha  yathā  te  bhagavā  byākaroti  tathā
naṃ dhāreyyāsīti.
     [348]  Athakho  kevaṭṭa  so  bhikkhu  seyyathāpi nāma balavā puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva   brahmaloke   antarahito  mama  purato  pāturahosi  .  athakho
so  kevaṭṭa  so  bhikkhu  maṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ
nasinno  kho  kevaṭṭa  so  bhikkhu  maṃ  etadavoca  kattha  nu  kho  bhante
ime   cattāro   mahābhūtā   aparisesā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti.
     {348.1}  Evaṃ  vutte  ahaṃ  kevaṭṭa  taṃ bhikkhuṃ etadavocaṃ bhūtapubbaṃ
bhikkhu    sāmuddikā    bāṇijā    tīradassiṃ   sakuṇaṃ   gahetvā   nāvāya
ajjhogāhanti     te     atīradassiniyā    nāvāya    tīradassiṃ    sakuṇaṃ
muñcanti   so   gacchati   puratthimaṃ   disaṃ   gacchati   dakkhiṇaṃ   disaṃ  gacchati
pacchimaṃ   disaṃ   gacchati   uttaraṃ   disaṃ  gacchati  uddhaṃ  disaṃ  gacchati  anudisaṃ
sace  so  samantā  tīraṃ  passati  tathāpakkanto  va  hoti  sace  pana so
samantā   tīraṃ  na  passati  tameva  nāvaṃ  paccāgacchati  ayameva  kho  tvaṃ
bhikkhu     yato     yāva     brahmalokā     pariyesamāno     imassa
@Footnote: 1 Sī. atisitvā.
Pañhassa    veyyākaraṇena    ajjhagamā    athakho    mayhameva   santike
paccāgato   na   kho  eso  bhikkhu  pañho  evaṃ  pucchitabbo  kattha  nu
kho   bhante  ime  cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātūti  .  evañca  kho  so
bhikkhu pañho pucchitabbo.
     [349] Kattha āpo ca paṭhavī ca          tejo vāyo na gādhati
                 kattha dīghañca rassañca       anuṃ thūlaṃ subhāsubhaṃ
                 kattha nāmañca rūpañca       asesaṃ uparujjhatīti.
                            Tatra veyyākaraṇaṃ bhavati.
     [350] Viññāṇaṃ anidassanaṃ          anantaṃ sabbato pabhaṃ
                 ettha āpo ca paṭhavī ca        tejo vāyo na gādhati
                 ettha dīghañca rassañca      anuṃ thūlaṃ subhāsubhaṃ
                 ettha nāmañca rūpañca       asesaṃ uparujjhati
                 viññāṇassa nirodhena        etthetaṃ uparujjhatīti.
     Idamavoca   bhagavā   .  attamano  kevaṭṭo  gahapatiputto  bhagavato
bhāsitaṃ abhinandīti.
                  Kevaṭṭasuttaṃ ekādasamaṃ niṭṭhitaṃ.
                             ------------------



             The Pali Tipitaka in Roman Character Volume 9 page 273-283. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=338&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=338&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :