Kevaṭṭasuttaṃ ekādasamaṃ
[338] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nālandāyaṃ viharati
pāvārikambavane . athakho kevaṭṭo gahapatiputto yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca
ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā
bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu
yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā
bhiyyoso mattāya bhagavati abhippasīdissatīti . evaṃ vutte bhagavā
kevaṭṭaṃ gahapatiputtaṃ etadavoca na kho ahaṃ kevaṭṭa bhikkhūnaṃ evaṃ dhammaṃ
desemi etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā
iddhipāṭihāriyaṃ karothāti.
{338.1} Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca
nāhaṃ bhante bhagavantaṃ ṭhapesiṃ apica evaṃ vadāmi ayaṃ bhante nālandā
iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā
sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati
abhippasīdissatīti. Tatiyampi .pe.
[339] Tīṇi kho imāni kevaṭṭa pāṭihāriyāni mayā sayaṃ
abhiññā sacchikatvā paveditāni katamāni tīṇi iddhipāṭihāriyaṃ
Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ.
{339.1} Katamañca kevaṭṭa iddhipāṭihāriyaṃ idha kevaṭṭa bhikkhu
anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi
hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ
karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi
paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati
yāva brahmalokāpi kāyena vasaṃ vatteti.
{339.2} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ
anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi
hutvā eko hontaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamānaṃ gacchantaṃ seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karontaṃ
seyyathāpi udake udakepi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyā
ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo imepi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ yāva
brahmalokāpi kāyena vasaṃ vattentaṃ.
{339.3} Tamenaṃ so saddho pasanno aññatarassa assaddhassa
appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa
mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ
iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ
Bahudhāpi hutvā eko hontaṃ .pe. yāva brahmalokāpi kāyena vasaṃ
vattentanti . tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ
evaṃ vadeyya atthi kho bho gandhāri nāma vijjā tāya so bhikkhu
anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāva brahmalokāpi
kāyena vasaṃ vattetīti . taṃ kiṃ maññasi kevaṭṭa api nu so assaddho
appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti .
Imaṃ kho ahaṃ kevaṭṭa iddhipāṭihāriye ādīnavaṃ sampassamāno
iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
[340] Katamañca kevaṭṭa ādesanāpāṭihāriyaṃ . idha kevaṭṭa
bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati
vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi
te mano itipi te cittanti.
{340.1} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ
parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi
ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evampi
te mano itthampi te mano itipi te cittanti . Tamenaṃ so saddho
pasanno aññatarassa assaddhassa appasannassa āroceti
acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā
amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ
cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ
evaṃpi te mano itthampi te mano itipi te cittanti . tamenaṃ
So assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi
kho bho maṇikā nāma vijjā tāya so bhikkhu parasattānaṃ parapuggalānaṃ
cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi
ādisati evampi te mano itthampi te mano itipi te cittanti.
Taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ
saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . imaṃ kho
ahaṃ kevaṭṭa ādesanāpāṭihāriye ādīnavaṃ sampassamāno
ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
[341] Katamañca kevaṭṭa anusāsanipāṭihāriyaṃ . idha kevaṭṭa
bhikkhu evamanusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ
manasikarotha mā evaṃ manasikarotha idaṃ pajahatha idaṃ upasampajja
viharathāti. Idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ.
[342] Puna caparaṃ kevaṭṭa idha tathāgato loke uppajjati
arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ)
.pe. idaṃpi vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . dutiyaṃ jhānaṃ .
Tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . idaṃ vuccati kevaṭṭa
anusāsanipāṭihāriyaṃ .pe. ñāṇadassanāya cittaṃ abhinīharati
abhininnāmeti . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . .pe.
Nāparaṃ itthattāyāti pajānāti idaṃ vuccati anusāsanipāṭihāriyaṃ .
Imāni kho kevaṭṭa tīṇi pāṭihāriyāni mayā sayaṃ
Abhiññā sacchikatvā paveditāni.
[343] Bhūtapubbaṃ kevaṭṭa imasmiṃyeva bhikkhusaṃghe aññatarassa
bhikkhuno evaṃ cetaso parivitakko udapādi kattha nu kho 1- ime
cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu
tejodhātu vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ
samāpajji yathā samāhite citte devayāniyo maggo pāturahosi.
{343.1} Athakho so kevaṭṭa bhikkhu yena cātummahārājikā devā
tenupasaṅkami upasaṅkamitvā cātummahārājike deve etadavoca kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa
cātummahārājikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na
jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu
cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca
te kho evaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā
nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
{343.2} Athakho kevaṭṭa bhikkhu yena cattāro mahārājāno
tenupasaṅkami upasaṅkamitvā cattāro mahārājāno etadavoca kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
@Footnote: 1 Sī. kathannu kho.
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa
cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na
jānāma yatthi .pe. vāyodhātūti atthi kho bhikkhu tāvatiṃsā nāma
devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ
yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu yena
tāvatiṃsā devā tenupasaṅkami upasaṅkamitvā tāvatiṃse deve
etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā
nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti .
Evaṃ vutte kevaṭṭa tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho
bhikkhu na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu sakko
devānamindo amhehi abhikkantataro ca paṇītataro ca so kho evaṃ
jāneyya yatthime cattāro .pe. Vāyodhātūti.
{343.3} Athakho so kevaṭṭa bhikkhu yena sakko devānamindo
tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca kattha nu
kho āvuso cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa
sakko devānamindo taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na
jānāmi yatthime cattāro .pe. vāyodhātūti atthi kho bhikkhu
yāmā nāma devā .pe. suyāmo nāma devaputto .pe.
Tusitā nāma devā .pe. santusito nāma devaputto .pe.
Nimmānaratī nāma devā .pe. sunimmito nāma devaputto .pe.
Paranimmitavasavattī nāma devā .pe. paranimmitavasavatti nāma
devaputto amhehi abhikkantataro ca paṇītataro ca so kho evaṃ
jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
[344] Athakho so kevaṭṭa bhikkhu yena vasavatti devaputto
tenupasaṅkami upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca kattha nu kho
āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa
vasavatti devaputto taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi
yatthime cattāro mahābhūtā aparisā nirujjhanti seyyathīdaṃ paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu brahmakāyikā
nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ
jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa
bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte brahmayāniyo
maggo pāturahosi.
[345] Athakho so kevaṭṭa bhikkhu yena brahmakāyikā devā
tenupasaṅkami upasaṅkamitvā brahmakāyike deve etadavoca kattha nu
kho āvuso ime cattāro .pe. vāyodhātūti . evaṃ vutte
kevaṭṭa brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu
Na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu brahmā
mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro
kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ amhehi
abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime
cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti . kahaṃ panāvuso etarahi so
mahābrahmāti . mayaṃpi kho bhikkhu na jānāma yattha vā brahmā
yena vā brahmā apica bhikkhu yathā nimittā dissanti āloko
sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno
hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso
pātubhavatīti. Athakho so kevaṭṭa mahābrahmā nacirasseva pāturahosi.
[346] Athakho so kevaṭṭa bhikkhu yena mahābrahmā tenupasaṅkami
upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca kattha nu kho āvuso
ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa so
mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā
abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā
seṭṭho sajjitā vasī pitā bhūtabhabyānanti . dutiyampi kho kevaṭṭa so
bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahaṃ taṃ āvuso evaṃ pucchāmi
tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso
Vasavatti issaro kattā nimmitā sajjitā vasī pitā bhūtabhabyānaṃ
evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso
ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti . dutiyampi kho kevaṭṭa so
mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā
abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā
seṭṭho sajjitā vasī pitā bhūtabhabyānanti . tatiyampi kho kevaṭṭa
so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahantaṃ āvuso evaṃ
pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso
vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā
bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti
seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
[347] Athakho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ bāhāyaṃ
gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca ime kho maṃ
bhikkhu brahmakāyikā devā evaṃ jānanti natthi kiñci brahmuno
aññātaṃ natthi kiñci brahmuno adiṭṭhaṃ natthi kiñci brahmuno
aviditaṃ natthi kiñci brahmuno asacchikatanti tasmā ahametesaṃ
sammukhā na byākāsiṃ ahaṃpi kho bhikkhu na jānāmi yatthime cattāro
mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu
Tejodhātu vāyodhātūti tasmā tiha bhikkhu tumhevetaṃ dukkaṭaṃ tumhevetaṃ
aparaddhaṃ yaṃ tvaṃ bhagavantaṃ abhimuñcitvā 1- bahiddhā pariyeṭṭhiṃ āpajjasi
imassa pañhassa veyyākaraṇāya gaccha tvaṃ bhikkhu tameva bhagavantaṃ
upasaṅkamitvā imaṃ pañhaṃ puccha yathā te bhagavā byākaroti tathā
naṃ dhāreyyāsīti.
[348] Athakho kevaṭṭa so bhikkhu seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evameva brahmaloke antarahito mama purato pāturahosi . athakho
so kevaṭṭa so bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ
nasinno kho kevaṭṭa so bhikkhu maṃ etadavoca kattha nu kho bhante
ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti.
{348.1} Evaṃ vutte ahaṃ kevaṭṭa taṃ bhikkhuṃ etadavocaṃ bhūtapubbaṃ
bhikkhu sāmuddikā bāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya
ajjhogāhanti te atīradassiniyā nāvāya tīradassiṃ sakuṇaṃ
muñcanti so gacchati puratthimaṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati
pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati uddhaṃ disaṃ gacchati anudisaṃ
sace so samantā tīraṃ passati tathāpakkanto va hoti sace pana so
samantā tīraṃ na passati tameva nāvaṃ paccāgacchati ayameva kho tvaṃ
bhikkhu yato yāva brahmalokā pariyesamāno imassa
@Footnote: 1 Sī. atisitvā.
Pañhassa veyyākaraṇena ajjhagamā athakho mayhameva santike
paccāgato na kho eso bhikkhu pañho evaṃ pucchitabbo kattha nu
kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evañca kho so
bhikkhu pañho pucchitabbo.
[349] Kattha āpo ca paṭhavī ca tejo vāyo na gādhati
kattha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ
kattha nāmañca rūpañca asesaṃ uparujjhatīti.
Tatra veyyākaraṇaṃ bhavati.
[350] Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ
ettha āpo ca paṭhavī ca tejo vāyo na gādhati
ettha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ
ettha nāmañca rūpañca asesaṃ uparujjhati
viññāṇassa nirodhena etthetaṃ uparujjhatīti.
Idamavoca bhagavā . attamano kevaṭṭo gahapatiputto bhagavato
bhāsitaṃ abhinandīti.
Kevaṭṭasuttaṃ ekādasamaṃ niṭṭhitaṃ.
------------------
The Pali Tipitaka in Roman Character Volume 9 page 273-283.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=13
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=338&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=9&item=338&items=13
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=9&i=338
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429
Contents of The Tipitaka Volume 9
http://84000.org/tipitaka/read/?index_9
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]