ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 363.

Setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano
vasanaṭṭhānameva gantvā na puna agamāsi.
    Satthā imaṃ atītaṃ āharitvā na bhikkhave thullanandā idāneva
mahicchā pubbepi mahicchāyeva mahicchatāya ca pana suvaṇṇamhā
parihīnā idāni attano mahicchatāyaeva lasuṇamhāpi parihāyissati
tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati yathā ca
thullanandā evaṃ taṃ nissāya sesabhikkhuniyopi tasmā bahuṃ labhitvāpi
pamāṇameva jānitabbaṃ appaṃ labhitvā pana yathāladdheneva santoso
kātabbo uttariṃ na paṭṭhetabbanti vatvā imaṃ gāthamāha
         yaṃ laddhaṃ tena tuṭṭhabbaṃ     atilobho hi pāpako
         haṃsarājaṃ gahetvāna       suvaṇṇā parihāyatīti.
     Tattha tuṭṭhabbanti tusitabbaṃ.
     Idaṃ pana vatvā satthā anekapariyāyena garahitvā yā pana
bhikkhunī lasuṇaṃ khādeyya pācittiyanti sikkhāpadaṃ paññāpetvā
jātakaṃ samodhānesi tadā brāhmaṇī ayaṃ thullanandā ahosi
tisso dhītaro idāni tissoyeva bhaginiyo suvaṇṇahaṃsarājā pana
ahamevāti.
                   Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 36 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=36&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7219&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7219&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]