ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 479.

Kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ
ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ.
Api rajjampi kārayeti sacepi bārāṇasīrajjaṃ gahetvā mayhaṃ datvā
maṃ rajjaṃ kāreyyāsi evampi taṃ nevāhaṃ yācito dajjaṃ taṃ
ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā.
Tathāhi bhayatajjitoti tathāhi ahaṃ tayā bhayena tajjitoti attho.
Gabbhe tittanti subhojanena mātukucchiyaṃyeva alaṅkatapaṭiyatte
sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti
sakhibhāvañca mittabhāvañca tathārūpena kule jātena tittena akapaṇena
amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati tayā
kapaṇena ahituṇḍikena saddhiṃ ko pana mittabhāvaṃ ghaṭetīti attho.
     Evañca pana vatvā vānaro vanaghaṭaṃ sahasā pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
ahituṇḍiko mahallakatthero ahosi makkaṭo sāmaṇero
dhaññavāṇijo ahamevāti.
                    Ahituṇḍikajātakaṃ pañcamaṃ
                      -----------
                       gumbiyajātakaṃ
     madhuvaṇṇaṃ madhurasanti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā



The Pali Atthakatha in Roman Character Volume 38 Page 479. http://84000.org/tipitaka/read/attha_page.php?book=38&page=479&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9946&pagebreak=1#p479


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]