ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page479.

Kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ. Api rajjampi kārayeti sacepi bārāṇasīrajjaṃ gahetvā mayhaṃ datvā maṃ rajjaṃ kāreyyāsi evampi taṃ nevāhaṃ yācito dajjaṃ taṃ ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā. Tathāhi bhayatajjitoti tathāhi ahaṃ tayā bhayena tajjitoti attho. Gabbhe tittanti subhojanena mātukucchiyaṃyeva alaṅkatapaṭiyatte sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti sakhibhāvañca mittabhāvañca tathārūpena kule jātena tittena akapaṇena amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati tayā kapaṇena ahituṇḍikena saddhiṃ ko pana mittabhāvaṃ ghaṭetīti attho. Evañca pana vatvā vānaro vanaghaṭaṃ sahasā pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā ahituṇḍiko mahallakatthero ahosi makkaṭo sāmaṇero dhaññavāṇijo ahamevāti. Ahituṇḍikajātakaṃ pañcamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 479. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9946&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=9946&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=773              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3578              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3578              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]