ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 208.

Veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ
upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi 1- vuttaṃ hoti. Kataṃ vo
taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva
hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti
nāma sāvakānaṃ kiccaṃ. Tenāha etāni cunda rukkhamūlāni .pe. Amhākaṃ
anusāsanīti.
     Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti
iminā janavivittaṭṭhānaṃ. Ubhayenāpica yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ
niyyādeti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena
ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca
vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino
ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle
satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā
seyyasukhamiddhasukhamanubhontā pamajjanti, te pacchā jarākāle rogyakāle
maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā,
sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana
tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino
ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādathā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hotīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       sallekhasuttavaṇṇā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma., Sī. pariccātipi        2 Ma. maṅkulabhattaṃ, cha.Ma. maṅkulabhattā



The Pali Atthakatha in Roman Character Volume 7 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=7&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=5326&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=5326&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]