ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [22]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  makkaṭiyā
methunaṃ   dhammaṃ   paṭisevasīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   mayā   moghapurisa   anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   varante   moghapurisa   āsīvisassa  ghoravisassa  mukhe  aṅgajātaṃ
pakkhittaṃ    na    tveva    makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ
Varante    moghapurisa    kaṇhasappassa    mukhe   aṅgajātaṃ   pakkhittaṃ   na
tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  varante  moghapurisa
aṅgārakāsuyā    ādittāya    sampajjalitāya   sañjotibhūtāya   aṅgajātaṃ
pakkhittaṃ   na   tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  taṃ
kissa    hetu    tatonidānaṃ   hi   moghapurisa   maraṇaṃ   vā   nigaccheyya
maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
     {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Makkaṭīvatthu 1- niṭṭhitaṃ.
     [23]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    yāvadatthaṃ    bhuñjiṃsu    yāvadatthaṃ    supiṃsu   yāvadatthaṃ   nahāyiṃsu
yāvadatthaṃ    bhuñjitvā    yāvadatthaṃ    supitvā    yāvadatthaṃ   nahāyitvā
ayoniso    manasikaritvā   sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
Methunaṃ   dhammaṃ   paṭiseviṃsu   .   te   aparena  samayena  ñātibyasanenapi
phuṭṭhā    bhogabyasanenapi   phuṭṭhā   rogabyasanenapi   phuṭṭhā   āyasmantaṃ
ānandaṃ   upasaṅkamitvā   evaṃ   vadenti   na   mayaṃ   bhante   ānanda
buddhagarahino    na   dhammagarahino   na   saṅghagarahino   attagarahino   mayaṃ
bhante     ānanda    anaññagarahino    mayamevamhā    alakkhikā    mayaṃ
appapuññā    ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye   pabbajitvā
nāsakkhimhā   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carituṃ  idānipi
ce   1-   mayaṃ  bhante  ānanda  labheyyāma  bhagavato  santike  pabbajjaṃ
labheyyāma    upasampadaṃ   idānipi   mayaṃ   vipassakā   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     dhammānaṃ    bhāvanānuyogamanuyuttā
vihareyyāma   sādhu  bhante  ānanda  bhagavato  etamatthaṃ  ārocehīti .
Evamāvusoti   kho   āyasmā   ānando   vesālikānaṃ   vajjīputtakānaṃ
paṭissuṇitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
etamatthaṃ ārocesi.
     {23.1}   Aṭṭhānametaṃ  ānanda  anavakāso  yaṃ  tathāgato  vajjīnaṃ
vā   vajjīputtakānaṃ    vā   kāraṇā   sāvakānaṃ   pārājikaṃ   sikkhāpadaṃ
paññattaṃ samūhaneyyāti.



             The Pali Tipitaka in Roman Character Volume 1 page 39-41. https://84000.org/tipitaka/read/roman_item.php?book=1&item=22&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=22&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=22&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=22&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=22              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]