ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [230]  Pañcime  bhikkhave  mahācorā  santo  saṃvijjamānā  lokasmiṃ.
Katame   pañca   .   idha  bhikkhave  ekaccassa  mahācorassa  evaṃ  hoti
kudāssu  nāmāhaṃ  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
āhiṇḍissāmi   hananto   ghātento   chindanto   chedāpento  pacanto
pacāpentoti  .  so  aparena  samayena  satena vā sahassena vā parivuto
gāmanigamarājadhānīsu     āhiṇḍati     hananto    ghātento    chindanto
chedāpento  pacanto  pacāpento  .  evameva kho bhikkhave idhekaccassa
pāpabhikkhuno   evaṃ   hoti   kudāssu   nāmāhaṃ   satena  vā  sahassena
vā   parivuto   gāmanigamarājadhānīsu   cārikaṃ  carissāmi  sakkato  garukato
mānito    pūjito    apacito    gahaṭṭhānañceva    pabbajitānañca   lābhī
@Footnote: 1 Yu. Ma. govikattanena.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti       .       so
aparena  samayena  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
cārikaṃ  carati  sakkato  garukato  mānito  pūjito  apacito  gahaṭṭhānañceva
pabbajitānañca       lābhī       cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   .  ayaṃ  bhikkhave  paṭhamo  mahācoro  santo  saṃvijjamāno
lokasmiṃ.
     {230.1}  Puna  caparaṃ  bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ
dhammavinayaṃ   pariyāpuṇitvā   attano  hadati  1-  .  ayaṃ  bhikkhave  dutiyo
mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.2}  Puna  caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ
parisuddhaṃ  brahmacariyaṃ  carantaṃ  amūlakena  abrahmacariyena  anuddhaṃseti . Ayaṃ
bhikkhave tatiyo  mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.3}  Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṅghassa
garubhaṇḍāni   garuparikkhārāni   seyyathīdaṃ   ārāmo  ārāmavatthu  vihāro
vihāravatthu   mañco   pīṭhaṃ   bhisī   bimbohanaṃ   lohakumbhī  lohabhāṇakaṃ  2-
lohavārako   lohakaṭāhaṃ   vāsī  pharasu  kuṭhārī  kuddālo  nikhādanaṃ  vallī
veḷu   muñjaṃ   pabbajaṃ   tiṇaṃ  mattikā  dārubhaṇḍaṃ  mattikābhaṇḍaṃ  tehi  gihī
saṅgaṇhāti   upalāpeti   .   ayaṃ  bhikkhave  catuttho  mahācoro  santo
saṃvijjamāno lokasmiṃ.
     {230.4} Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ
@Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.
Ullapati    taṃ    kissa   hetu   theyyāya   vo   bhikkhave   raṭṭhapiṇḍo
bhuttoti.
                 Aññathā santamattānaṃ          aññathā yo pavedaye
                 nikacca kitavasseva                  bhuttaṃ theyyena tassa taṃ.
                 Kāsāvakaṇṭhā bahavo             pāpadhammā asaññatā
                 pāpā pāpehi kammehi           nirayante upapajjare.
                 Seyyo ayoguḷo bhutto        tatto aggisikhūpamo
                 yañce bhuñjeyya dussīlo       raṭṭhapiṇḍaṃ asaññatoti.
     [231]   Athakho   bhagavā  vaggumudātīriye   bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {231.1}  yo  pana  bhikkhu  anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena
samanuggāhiyamāno  vā  asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ  vadeyya  ajānamevaṃ  āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
     {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 169-171. https://84000.org/tipitaka/read/roman_item.php?book=1&item=230&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=230&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=230&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=230&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=230              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]