ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [417]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi   cittaṃ   vipariṇataṃ   mūḷhaṃpi   cittaṃ  vipariṇataṃ  apica  rattaṃ  cittaṃ
imasmiṃ   atthe   adhippetaṃ   vipariṇatanti  .  mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  viññū  paṭibalā  subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ   ājānituṃ   .   mātugāmassa   santiketi   mātugāmassa
sāmantā  mātugāmassa  avidūre  .  attakāmanti  attano  kāmaṃ  attano
hetuṃ attano adhippāyaṃ attano pāricariyaṃ.
     {417.1}  Etadagganti  etaṃ  aggaṃ  etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ
uttamaṃ  etaṃ  pavaraṃ  .  yāti  khattiyā  1-  vā  brāhmaṇī vā vesī vā
suddī  vā  .  mādisanti  khattiyaṃ  vā  brāhmaṇaṃ vā vesaṃ vā suddaṃ vā.
Sīlavantanti   pāṇātipātā   paṭivirataṃ   adinnādānā  paṭivirataṃ  musāvādā
paṭivirataṃ   .   brahmacārinti   methunadhammā   paṭivirataṃ   .  kalyāṇadhammo
nāma  tena  ca  sīlena  tena  ca  brahmacariyena  kalyāṇadhammo  hoti .
Etena   dhammenāti   methunadhammena   .   paricareyyāti  abhirameyya .
Methunūpasañhitenāti      methunadhammapaṭisaṃyuttena     .     saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.
     [418]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    santike    attakāmapāricariyāya    vaṇṇaṃ    bhāsati   āpatti
@Footnote: 1 Yu. Ma. khattiyī.
Saṅghādisesassa   .   itthī   ca   hoti  vematiko  paṇḍakasaññī  purisasaññī
tiracchānagatasaññī    sāratto   ca   bhikkhu   ca   naṃ   itthiyā   santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa.
     {418.1}  Paṇḍako  ca  hoti  paṇḍakasaññī  sāratto  ca bhikkhu ca naṃ
paṇḍakassa    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
thullaccayassa  .  paṇḍako  ca  hoti  vematiko  purisasaññī  tiracchānagatasaññī
itthīsaññī  sāratto  ca  bhikkhu  ca naṃ paṇḍakassa santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.2}  Puriso  ca  hoti  purisasaññī  vematiko  tiracchānagatasaññī
itthīsaññī   paṇḍakasaññī   sāratto   ca   bhikkhu  ca  naṃ  purisassa  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.3}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  vematiko
itthīsaññī    paṇḍakasaññī    purisasaññī    sāratto   ca   bhikkhu   ca   naṃ
tiracchānagatassa     santike     attakāmapāricariyāya     vaṇṇaṃ    bhāsati
āpatti dukkaṭassa.
     [419]   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ   santike   attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti   dvinnaṃ   saṅghādisesānaṃ   .   dve  itthiyo  dvinnaṃ
itthīnaṃ     vematiko     paṇḍakasaññī      purisasaññī     tiracchānagatasaññī
sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ  santike  attakāmapāricariyāya
vaṇṇaṃ    bhāsati   āpatti   dvinnaṃ   thullaccayānaṃ   .   dve   paṇḍakā
Dvinnaṃ   paṇḍakānaṃ   paṇḍakasaññī   sāratto   ca   bhikkhu   ca  naṃ  dvinnaṃ
paṇḍakānaṃ    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
dvinnaṃ thullaccayānaṃ.
     {419.1}   Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  vematiko  purisasaññī
tiracchānagatasaññī  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ
tiracchānagatānaṃ    tiracchānagatasaññī    vematiko    itthīsaññī   paṇḍakasaññī
purisasaññī   sāratto   ca  bhikkhu  ca  naṃ  dvinnaṃ  tiracchānagatānaṃ  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.3}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ  bhāsati
āpatti   saṅghādisesena   dukkaṭassa   .  itthī  ca  paṇḍako  ca  ubhinnaṃ
vematiko   .pe.   āpatti   thullaccayena  dukkaṭassa  .pe.  paṇḍakasaññī
.pe.  āpatti  dvinnaṃ  thullaccayānaṃ  .pe. Purisasaññī .pe. Tiracchānagata-
saññī  sāratto  ca   bhikkhu  ca  naṃ  ubhinnaṃ  santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.4}   Itthī   ca   puriso   ca  ubhinnaṃ  itthīsaññī  sāratto
ca    bhikkhu   ca    naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ
bhāsati   āpatti   saṅghādisesena   dukkaṭassa  .   itthī  ca  puriso  ca
ubhinnaṃ      vematiko     paṇḍakasaññī     purisasaññī     tiracchānagatasaññī
Sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   santike  attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.5}  Itthī  ca  tiracchānagato  ca  ubhinnaṃ  itthīsaññī sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti  saṅghādisesena  dukkaṭassa  .  itthī  ca  tiracchānagato  ca ubhinnaṃ
vematiko    paṇḍakasaññī    purisasaññī    tiracchānagatasaññī   sāratto   ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena dukkaṭassa.
     {419.6}  Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena  dukkaṭassa  .  paṇḍako  ca puriso ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāma-
pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.7}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto   ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti  thullaccayena  dukkaṭassa  .   paṇḍako  ca  tiracchānagato
ca   ubhinnaṃ   vematiko   purisasaññī  tiracchānagatasaññī  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti dvinnaṃ dukkaṭānaṃ.
     {419.8}   Puriso   ca   tiracchānagato   ca   ubhinnaṃ   purisasaññī
vematiko         tiracchānagatasaññī        itthīsaññī        paṇḍakasaññī
sāratto      ca      bhikkhu      ca      naṃ     ubhinnaṃ     santike
Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     [420]  Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
upaṭṭhahāti bhaṇati ummattakassa ādikammikassāti.
     [421]  Kathaṃ vañjhā labhe puttaṃ     piyā ca subhagā siyaṃ
                  kiṃ dajjaṃ kenupaṭṭheyyaṃ      kathaṃ gaccheyya suggatinti.
     [422]  Tena  kho  pana  samayena  aññatarā  vañjhā  itthī  kulūpakaṃ
bhikkhuṃ  etadavoca  kathāhaṃ  bhante  vijāyeyyanti  .  tenahi bhagini aggadānaṃ
dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti  .  tassa  kukkuccaṃ
ahosi   .pe.   bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ
bhikkhu āpanno saṅghādisesanti.
     {422.1}  Tena  kho  pana  samayena  aññatarā vijāyinī itthī kulūpakaṃ
bhikkhuṃ   etadavoca  kathāhaṃ  bhante  puttaṃ  na  1-  labheyyanti  .  tenahi
bhagini  aggadānaṃ  dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.2}  Tena  kho  pana  samayena  aññatarā  itthī  kulūpakaṃ bhikkhuṃ
etadavoca   kathāhaṃ   bhante  sāmikassa  piyā  assanti  .  tenahi  bhagini
aggadānaṃ  dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti . Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.3}   Tena   kho   pana   samayena  aññatarā  itthī  kulūpakaṃ
bhikkhuṃ     etadavoca     kathāhaṃ     bhante    subhagā    assanti   .
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Tenahi  bhagini  aggadānaṃ  dehīti. Kiṃ bhante aggadānanti. Methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.4} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kyāhaṃ bhante ayyassa dajjāmīti. Aggadānaṃ bhaginīti. Kiṃ bhante aggadānanti.
Methunadhammanti  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesanti.
     {422.5} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kenāhaṃ  bhante  ayyaṃ  upaṭṭhāmīti  1- . Aggadānena bhaginīti. Kiṃ bhante
aggadānanti  .  methunadhammanti  .  tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ
bhikkhu āpanno saṅghādisesanti.
     {422.6} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kathāhaṃ  bhante  sugatiṃ  gaccheyyanti  .  tenahi  bhagini  aggadānaṃ  dehīti.
Kiṃ  bhante  aggadānanti  .  methunadhammanti  .  tassa  kukkuccaṃ ahosi kacci
nu   kho   ahaṃ  saṅghādisesaṃ  āpattiṃ  āpannoti  .  bhagavato  etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
                            Catutthasaṅghādisesaṃ niṭṭhitaṃ.
                                       -----------
@Footnote: 1 Yu. Ma. upaṭṭhemīti.
                                Pañcamasaṅghādisesaṃ
     [423]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   sāvatthiyaṃ   kulūpako   hoti   bahukāni  kulāni  upasaṅkamati  yattha
passati   kumārakaṃ   vā   apajāpatikaṃ   kumārikaṃ   vā  apatikaṃ  kumārakassa
mātāpitūnaṃ    santike    kumārikāya    vaṇṇaṃ   bhaṇati   amukassa   kulassa
kumārikā   abhirūpā   dassanīyā   pāsādikā  paṇḍitā  byattā  medhāvinī
dakkhā analasā channā sā kumārikā imassa kumārakassāti.
     {423.1} Te evaṃ vadenti 1- ete kho bhante amhe na jānanti ke vā
ime  kassa  vāti  sace  bhante  ayyo  dāpeyya  āneyyāma  2- mayaṃ
taṃ   kumārikaṃ   imassa  kumārakassāti  .  kumārikāya  mātāpitūnaṃ  santike
kumārakassa    vaṇṇaṃ    bhaṇati    amukassa    kulassa   kumārako   abhirūpo
dassanīyo   pāsādiko   paṇḍito   byatto   medhāvī   dakkho   analaso
channo  so  kumārako  imissā  kumārikāyāti  3-  .  te evaṃ vadenti
ete  kho  bhante  amhe  na  jānanti  ke  vā  ime kassa vāti kasmiṃ
viya  kumārikāya  vatthuṃ  sace  bhante  ayyo  yācāpeyya dajjeyyāma mayaṃ
imaṃ  kumārikaṃ  tassa  kumārakassāti  .  eteneva  upāyena  āvāhānipi
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. ānema. 3 Yu. Ma. channāyaṃ
@kumārikā tassa kumārakassāti.
Kārāpeti vivāhānipi kārāpeti vāreyyānipi vattāpeti.



             The Pali Tipitaka in Roman Character Volume 1 page 289-296. https://84000.org/tipitaka/read/roman_item.php?book=1&item=417&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=417&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=415&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=415&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=415              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]