ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [418]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    santike    attakāmapāricariyāya    vaṇṇaṃ    bhāsati   āpatti
@Footnote: 1 Yu. Ma. khattiyī.
Saṅghādisesassa   .   itthī   ca   hoti  vematiko  paṇḍakasaññī  purisasaññī
tiracchānagatasaññī    sāratto   ca   bhikkhu   ca   naṃ   itthiyā   santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa.
     {418.1}  Paṇḍako  ca  hoti  paṇḍakasaññī  sāratto  ca bhikkhu ca naṃ
paṇḍakassa    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
thullaccayassa  .  paṇḍako  ca  hoti  vematiko  purisasaññī  tiracchānagatasaññī
itthīsaññī  sāratto  ca  bhikkhu  ca naṃ paṇḍakassa santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.2}  Puriso  ca  hoti  purisasaññī  vematiko  tiracchānagatasaññī
itthīsaññī   paṇḍakasaññī   sāratto   ca   bhikkhu  ca  naṃ  purisassa  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.3}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  vematiko
itthīsaññī    paṇḍakasaññī    purisasaññī    sāratto   ca   bhikkhu   ca   naṃ
tiracchānagatassa     santike     attakāmapāricariyāya     vaṇṇaṃ    bhāsati
āpatti dukkaṭassa.
     [419]   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ   santike   attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti   dvinnaṃ   saṅghādisesānaṃ   .   dve  itthiyo  dvinnaṃ
itthīnaṃ     vematiko     paṇḍakasaññī      purisasaññī     tiracchānagatasaññī
sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ  santike  attakāmapāricariyāya
vaṇṇaṃ    bhāsati   āpatti   dvinnaṃ   thullaccayānaṃ   .   dve   paṇḍakā
Dvinnaṃ   paṇḍakānaṃ   paṇḍakasaññī   sāratto   ca   bhikkhu   ca  naṃ  dvinnaṃ
paṇḍakānaṃ    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
dvinnaṃ thullaccayānaṃ.
     {419.1}   Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  vematiko  purisasaññī
tiracchānagatasaññī  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ
tiracchānagatānaṃ    tiracchānagatasaññī    vematiko    itthīsaññī   paṇḍakasaññī
purisasaññī   sāratto   ca  bhikkhu  ca  naṃ  dvinnaṃ  tiracchānagatānaṃ  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.3}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ  bhāsati
āpatti   saṅghādisesena   dukkaṭassa   .  itthī  ca  paṇḍako  ca  ubhinnaṃ
vematiko   .pe.   āpatti   thullaccayena  dukkaṭassa  .pe.  paṇḍakasaññī
.pe.  āpatti  dvinnaṃ  thullaccayānaṃ  .pe. Purisasaññī .pe. Tiracchānagata-
saññī  sāratto  ca   bhikkhu  ca  naṃ  ubhinnaṃ  santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.4}   Itthī   ca   puriso   ca  ubhinnaṃ  itthīsaññī  sāratto
ca    bhikkhu   ca    naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ
bhāsati   āpatti   saṅghādisesena   dukkaṭassa  .   itthī  ca  puriso  ca
ubhinnaṃ      vematiko     paṇḍakasaññī     purisasaññī     tiracchānagatasaññī
Sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   santike  attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.5}  Itthī  ca  tiracchānagato  ca  ubhinnaṃ  itthīsaññī sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti  saṅghādisesena  dukkaṭassa  .  itthī  ca  tiracchānagato  ca ubhinnaṃ
vematiko    paṇḍakasaññī    purisasaññī    tiracchānagatasaññī   sāratto   ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena dukkaṭassa.
     {419.6}  Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena  dukkaṭassa  .  paṇḍako  ca puriso ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāma-
pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.7}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto   ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti  thullaccayena  dukkaṭassa  .   paṇḍako  ca  tiracchānagato
ca   ubhinnaṃ   vematiko   purisasaññī  tiracchānagatasaññī  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti dvinnaṃ dukkaṭānaṃ.
     {419.8}   Puriso   ca   tiracchānagato   ca   ubhinnaṃ   purisasaññī
vematiko         tiracchānagatasaññī        itthīsaññī        paṇḍakasaññī
sāratto      ca      bhikkhu      ca      naṃ     ubhinnaṃ     santike
Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 289-293. https://84000.org/tipitaka/read/roman_item.php?book=1&item=418&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=418&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=416&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=416&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=416              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]