ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [632]  Uddittha  kho  ayasmanto  terasa  sanghadisesa  dhamma
nava   pathamapattika   cattaro   yavatatiyaka  yesam  bhikkhu  annataram  va
annataram   va   apajjitva  yavatiham  janam  paticchadeti  tavatiham  tena
@Footnote: 1-2 idam pathadvayam Yu. Ma. potthakesu na dissati.
Bhikkhuna   akama   parivatthabbam   .   parivutthaparivasena  bhikkhuna  uttarim
charattam    bhikkhumanattaya    patipajjitabbam    .    cinnamanatto   bhikkhu
yattha   siya   visatigano   bhikkhusangho  tattha  so  bhikkhu  abbhetabbo .
Ekenapi   ce   uno   visatigano   bhikkhusangho   tam   bhikkhum   abbheyya
so   ca   bhikkhu   anabbhito   te   ca  bhikkhu  garayha  .  ayam  tattha
samici    .   tatthayasmante   pucchami   kaccittha   parisuddha   dutiyampi
pucchami   kaccittha   parisuddha   tatiyampi   pucchami   kaccittha   parisuddha
parisuddhetthayasmanto tasma tunhi. Evametam dharayamiti.
                                     Terasakam nitthitam.
                                          ----------
                                        Tassuddanam
               visatthi kayasamsaggo 1-        dutthullam 2- attakamanca
               sancarittam kuti ceva              viharo ca amulakam
               kinci lesanca 3- bhedo ca    tasseva anuvattaka
               dubbacam kuladusanca               sanghadisesa terasati 4-.
                                      --------------
@Footnote: 1 Yu. kayasamsaggam. 2 Yu. dutthullo. 3 Yu. desanca.
@4 marammaramannapotthakesu tassuddanam na hoti.
                                     Aniyatakandam
ime kho panayasmanto dve aniyata dhamma uddesam agacchanti.
                                    Pathamaniyato
     [633]  Tena  samayena  buddho  bhagava  savatthiyam  viharati jetavane
anathapindikassa  arame  .  tena  kho  pana  samayena  ayasma  udayi
savatthiyam   kulupako   hoti   bahukani  kulani  upasankamati  .  tena  kho
pana    samayena    ayasmato    udayissa    upatthakakulassa   kumarika
annatarassa   kulassa   kumarakassa   dinna   hoti   .  athakho  ayasma
udayi   pubbanhasamayam   nivasetva   pattacivaramadaya   yena   tam   kulam
tenupasankami   upasankamitva   manusse  pucchi  kaham  itthannamati  .  te
evamahamsu  dinna  bhante  amukassa  kulassa  kumarakassati  .  tampi  kho
kulam  ayasmato  udayissa  upatthakam  hoti  .  athakho  ayasma  udayi
yena    tam   kulam   tenupasankami   upasankamitva   manusse   pucchi   kaham
itthannamati   .   esayya   ovarake  nisinnati  .  athakho  ayasma
udayi    yena   sa   kumarika   tenupasankami   upasankamitva   tassa
kumarikaya  saddhim  eko  ekaya  raho  paticchanne asane alankammaniye
nisajjam kappesi kalayuttam samullapanto kalayuttam dhammam bhananto.
     [634]  Tena  kho  pana  samayena  visakha  migaramata  bahuputta
hoti    bahunatta    arogaputta    aroganatta   abhimangalasammata  .
Manussa    yannesu    chanesu   ussavesu   visakham   migaramataram   pathamam
bhojenti  .  athakho  visakha  migaramata  nimantita  tam  kulam agamasi.
Addasa    kho    visakha   migaramata   ayasmantam   udayim   tassa
kumarikaya  saddhim  ekam  ekaya  raho  paticchanne  asane alankammaniye
nisinnam   disvana   ayasmantam   udayim  etadavoca  idam  bhante  nacchannam
nappatirupam  yam  ayyo  matugamena  saddhim  eko  ekaya raho paticchanne
asane    alankammaniye   nisajjam   kappeti   kincapi   bhante   ayyo
anatthiko   tena  dhammena  apica  dussaddhapaya  appasanna  manussati .
Evampi   kho   ayasma   udayi   visakhaya   migaramatuya  vuccamano
nadiyi   .   athakho  visakha  migaramata  nikkhamitva  bhikkhunam  etamattham
arocesi  .  ye  te  bhikkhu  appiccha  santuttha .pe. Te ujjhayanti
khiyanti   vipacenti   katham   hi   nama   ayasma   udayi  matugamena
saddhim    eko   ekaya   raho   paticchanne   asane   alankammaniye
nisajjam    kappessatiti   .   athakho   te   bhikkhu   bhagavato   etamattham
arocesum   .pe.   saccam  kira  tvam  udayi  matugamena  saddhim  eko
ekaya   raho  paticchanne  asane  alankammaniye  nisajjam  kappesiti .
Saccam   bhagavati   .   vigarahi   buddho   bhagava   ananucchavikam   moghapurisa
ananulomikam   .pe.   katham   hi  nama  tvam  moghapurisa  matugamena  saddhim
eko  ekaya  raho  paticchanne  asane alankammaniye nisajjam kappessasi
netam   moghapurisa   appasannanam   va   pasadaya   .pe.  evanca  pana
Bhikkhave imam sikkhapadam uddiseyyatha
     {634.1}  yo  pana  bhikkhu  matugamena  saddhim eko ekaya raho
paticchanne    asane    alankammaniye    nisajjam    kappeyya    tamenam
saddheyyavacasa    upasika    disva    tinnam    dhammanam    annatarena
vadeyya  parajikena  va  sanghadisesena  va  pacittiyena  va  nisajjam
bhikkhu    patijanamano    tinnam    dhammanam    annatarena    karetabbo
parajikena  va  sanghadisesena  va  pacittiyena  va  yena  va  sa
saddheyyavacasa  upasika  vadeyya  tena  so  bhikkhu  karetabbo . Ayam
dhammo aniyatoti.
     [635]   Yo   panati  yo  yadiso  .pe.  bhikkhuti  .pe.  ayam
imasmim   atthe   adhippeto   bhikkhuti   .   matugamo  nama  manussitthi
na   yakkhi   na  peti  na  tiracchanagata  antamaso  tadahujatapi  darika
pageva  mahantatari  1-  .  saddhinti ekato. Eko ekayati bhikkhu ceva
hoti  matugamo  ca  .  raho  nama  cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nama  na  sakka  hoti  akkhim  va  nikhaniyamane  bhamukam
va   ukkhipiyamane   sisam  va  ukkhipiyamane  passitum  .  sotassa  raho
nama   na   sakka   hoti  pakatikatha  sotum  .  paticchannam  nama  asanam
kuddena   va   kavatena   va   kilanjena   va   sanipakarena  va
rukkhena   va   thambhena   va  kotthaliya  va  yena  kenaci  paticchannam
hoti   .   alankammaniyeti   sakka   hoti  methunam  dhammam  patisevitum .
@Footnote: 1 Yu. Ma. Ra. mahattari.
Nisajjam   kappeyyati   matugame  nisinne  bhikkhu  upanisinno  va  hoti
upanipanno   va   bhikkhu   nisinne   matugamo   upanisinno  va  hoti
upanipanno va ubho va nisinna honti ubho va nipanna.
     [636]    Saddheyyavacasa    nama    agataphala    abhisametavini
vinnatasasana  .  upasika  nama  buddham  saranam  gata  dhammam  saranam gata
sangham saranam gata. Disvati passitva.
     [637]   Tinnam   dhammanam   annatarena  vadeyya  parajikena  va
sanghadisesena   va   pacittiyena   va   nisajjam   bhikkhu  patijanamano
tinnam  dhammanam  annatarena  karetabbo  parajikena  va  sanghadisesena
va  pacittiyena  va  yena  va  sa  saddheyyavacasa  upasika vadeyya
tena so bhikkhu karetabbo.
     [638]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamassa   methunam  dhammam  patisevantoti  so  ce  1-  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nisinno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya   saccaham   nisinno   no   ca   kho  methunam  dhammam  patisevinti
nisajjaya  karetabbo  .  sa  ce  evam  vadeyya  ayyo  maya dittho
nisinno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya  naham  nisinno  apica  kho  nipannoti  nipajjaya  karetabbo .
@Footnote: 1 Yu. Ma. ca.
Sa   ce   evam   vadeyya  ayyo  maya  dittho  nisinno  matugamassa
methunam    dhammam    patisevantoti    so   ce   evam   vadeyya   naham
nisinno apica kho thitoti na karetabbo.
     [639]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nipanno
matugamassa   methunam   dhammam   patisevantoti   so   ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nipanno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya   saccaham   nipanno   no   ca   kho  methunam  dhammam  patisevinti
nipajjaya  karetabbo  .  sa  ce  evam  vadeyya  ayyo  maya dittho
nipanno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya  naham  nipanno  apica  kho  nisinnoti  nisajjaya  karetabbo .
Sa   ce   evam   vadeyya  ayyo  maya  dittho  nipanno  matugamassa
methunam   dhammam   patisevantoti   so  ce  evam  vadeyya  naham  nipanno
apica kho thitoti na karetabbo.
     [640]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nisinno   matugamena  saddhim  kayasamsaggam  samapajjantoti  so  ce  evam
vadeyya   saccaham   nisinno   no   ca   kho   kayasamsaggam  samapajjinti
nisajjaya   karetabbo   .pe.   naham   nisinno  apica  kho  nipannoti
Nipajjaya   karetabbo   .pe.   naham   nisinno   apica   kho  thitoti
na karetabbo.
     [641]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nipanno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nipanno   matugamena  saddhim  kayasamsaggam  samapajjantoti  so  ce  evam
vadeyya   saccaham   nipanno   no   ca   kho   kayasamsaggam  samapajjinti
nipajjaya   karetabbo   .pe.   naham   nipanno  apica  kho  nisinnoti
nisajjaya   karetabbo   .pe.   naham   nipanno   apica   kho  thitoti
na karetabbo.
     [642]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim  eko  ekaya  raho  paticchanne  asane  alankammaniye nisinnoti
so   ce  tam  patijanati  nisajjaya  karetabbo  .pe.  naham  nisinno
apica   kho   nipannoti   nipajjaya   karetabbo  .pe.  naham  nisinno
apica kho thitoti na karetabbo.
     [643]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim  eko  ekaya  raho  paticchanne  asane  alankammaniye nipannoti
so   ce  tam  patijanati  nipajjaya  karetabbo  .pe.  naham  nipanno
apica   kho   nisinnoti   nisajjaya   karetabbo  .pe.  naham  nipanno
apica kho thitoti na karetabbo.
     [644]   Aniyatoti  na  niyato  parajikam  va  sanghadiseso  va
pacittiyam va.
     [645]  Gamanam  patijanati  nisajjam  patijanati  apattim  patijanati
apattiya   karetabbo   .   gamanam   patijanati  nisajjam  nappatijanati
apattim   patijanati   apattiya   karetabbo   .   gamanam  patijanati
nisajjam   patijanati   apattim   nappatijanati  nisajjaya  karetabbo .
Gamanam   patijanati   nisajjam   nappatijanati   apattim   nappatijanati  na
karetabbo   .   gamanam   nappatijanati   nisajjam   patijanati   apattim
patijanati   apattiya   karetabbo   .   gamanam  nappatijanati  nisajjam
nappatijanati   apattim   patijanati   apattiya  karetabbo  .  gamanam
nappatijanati   nisajjam   patijanati   apattim   nappatijanati   nisajjaya
karetabbo   .   gamanam   nappatijanati   nisajjam  nappatijanati  apattim
nappatijanati na karetabbo.
                              Pathamo aniyato nitthito.
                                       --------------
                                      Dutiyaniyato
     [646]   Tena  samayena  buddho  bhagava  savatthiyam viharati jetavane
anathapindikassa   arame   .   tena   kho   pana   samayena  ayasma
udayi   bhagavata   patikkhittam   matugamena  saddhim  eko  ekaya  raho
paticchanne    asane   alankammaniye   nisajjam   kappetunti   tassayeva
kumarikaya   saddhim   eko   ekaya   raho  nisajjam  kappesi  kalayuttam
samullapanto   kalayuttam   dhammam   bhananto   .   dutiyampi   kho  visakha
migaramata   nimantita   tam   kulam   agamasi  .  addasa  kho  visakha
migaramata  ayasmantam  udayim  tassayeva  kumarikaya  saddhim  ekam  1-
ekaya   raho   nisinnam   disvana   ayasmantam  udayim  etadavoca  idam
bhante   nacchannam   nappatirupam   yam   ayyo   matugamena   saddhim  eko
ekaya   raho   nisajjam   kappeti   kincapi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhapaya  appasanna  manussati  .  evampi
kho   ayasma   udayi  visakhaya  migaramatuya  vuccamano  nadiyi .
Athakho  visakha  migaramata  nikkhamitva  bhikkhunam  etamattham  arocesi.
Ye   te   bhikkhu  appiccha  .pe.  te  ujjhayanti  khiyanti  vipacenti
katham   hi   nama   ayasma  udayi  matugamena  saddhim  eko  ekaya
raho   nisajjam   kappessatiti   .  athakho  te  bhikkhu  bhagavato  etamattham
@Footnote: 1 Yu. Ma. eko.
Arocesum   .pe.   saccam  kira  tvam  udayi  matugamena  saddhim  eko
ekaya   raho  nisajjam  kappesiti  .  saccam  bhagavati  .  vigarahi  buddho
bhagava   .pe.   katham   hi   nama   tvam   moghapurisa  matugamena  saddhim
eko   ekaya  raho  nisajjam  kappessasi  netam  moghapurisa  appasannanam
va pasadaya .pe. Evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {646.1}  na  heva  kho  pana  paticchannam asanam hoti nalankammaniyam
alanca   kho   hoti   matugamam  dutthullahi  vacahi  obhasitum  .  yo
pana  bhikkhu  tatharupe  asane  matugamena  saddhim  eko  ekaya  raho
nisajjam   kappeyya   tamenam   saddheyyavacasa   upasika   disva  dvinnam
dhammanam   annatarena   vadeyya   sanghadisesena   va  pacittiyena  va
nisajjam   bhikkhu   patijanamano   dvinnam  dhammanam  annatarena  karetabbo
sanghadisesena   va   pacittiyena  va  yena  va  sa  saddheyyavacasa
upasika   vadeyya   tena   so  bhikkhu  karetabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paticchannam  asanam  hotiti appaticchannam
hoti   kuddena  va  kavatena  va  kilanjena  va  sanipakarena  va
rukkhena   va  thambhena  va  kotthaliya  va  yena  kenaci  appaticchannam
hoti  .  nalankammaniyanti  na  sakka  hoti  methunam  dhammam  patisevitum .
Alanca   kho   hoti  matugamam  dutthullahi  vacahi  obhasitunti  sakka
hoti matugamam dutthullahi vacahi obhasitum.



             The Pali Tipitaka in Roman Character Volume 1 page 429-439. https://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=630&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=630&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=630              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]