ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                     Dutiyapārājikakaṇḍaṃ
     [79]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   tena   kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   isigilipasse   tiṇakuṭiyo  karitvā  vassaṃ  upagacchiṃsu  .  āyasmāpi
dhaniyo   kumbhakāraputto   tiṇakuṭikaṃ   karitvā   vassaṃ  upagacchi  .  athakho
te   bhikkhū   vassaṃ   vutthā  temāsaccayena  tiṇakuṭiyo  bhinditvā  tiṇañca
kaṭṭhañca    paṭisāmetvā   janapadacārikaṃ   pakkamiṃsu   .   āyasmā   pana
dhaniyo  kumbhakāraputto  tattheva  vassaṃ  vasi  tattha  hemantaṃ  tattha gimhaṃ.
Athakho   āyasmato   dhaniyassa  kumbhakāraputtassa  gāmaṃ  piṇḍāya  paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   dutiyampi   kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .    tatiyampi  kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   athakho   āyasmato   dhaniyassa   kumbhakāraputtassa
Etadahosi   yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu
ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo
yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti.
     {79.1}  Athakho  āyasmā  dhaniyo  kumbhakāraputto  sāmaṃ  cikkhallaṃ
madditvā   sabbamattikāmayaṃ   kuṭikaṃ   karitvā   tiṇañca  kaṭṭhañca  gomayañca
saṅkaḍḍhitvā   taṃ  kuṭikaṃ  paci  .  sā  ahosi  kuṭikā  abhirūpā  dassanīyā
pāsādikā  lohitakā  1-  seyyathāpi  indagopako  .  seyyathāpi  nāma
kiṃkiṇikasaddo  evameva  tassā  kuṭikāya  saddo  ahosi  .  athakho bhagavā
sambahulehi  bhikkhūhi  saddhiṃ  gijjhakūṭā  pabbatā  orohanto  addasa taṃ kuṭikaṃ
abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  disvāna  bhikkhū  āmantesi  kiṃ  etaṃ
bhikkhave  abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  seyyathāpi  indagopakoti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {79.2}  Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
so   bhikkhave   moghapuriso   sāmaṃ   cikkhallaṃ   madditvā  sabbamattikāmayaṃ
kuṭikaṃ   karissati   na   hi   nāma   bhikkhave  tassa  moghapurisassa  pāṇesu
anuddayā     anukampā    avihesā    bhavissati    gacchathetaṃ    bhikkhave
@Footnote: 1 Yu. Ma. lohitikā.
Kuṭikaṃ  bhindatha  mā  pacchimā  janatā  pāṇesu  pātabyataṃ  1-  āpajji  na
ca   bhikkhave   sabbamattikāmayā  kuṭikā  kātabbā  yo  kareyya  āpatti
dukkaṭassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato paṭissuṇitvā yena
sā   kuṭikā   tenupasaṅkamiṃsu  upasaṅkamitvā  taṃ  kuṭikaṃ  bhindiṃsu  .  athakho
āyasmā  dhaniyo  kumbhakāraputto  te  bhikkhū  etadavoca  kissa me tumhe
āvuso  kuṭikaṃ  bhindathāti  .  bhagavā  āvuso  bhedāpetīti. Bhindathāvuso
sace dhammasāmī bhedāpetīti.
     [80]   Athakho   āyasmato  dhaniyassa  kumbhakāraputtassa  etadahosi
yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo  kaṭṭhahāriyo
tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu   yāpi  mayā
sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā  atthi  ca  me
dārugahegaṇako   sandiṭṭho   yannūnāhaṃ   dārugahegaṇakaṃ   dārūni  yācitvā
dārukuṭikaṃ  kareyyanti  .  athakho   āyasmā  dhaniyo  kumbhakāraputto yena
dārugahegaṇako   tenupasaṅkami   upasaṅkamitvā   dārugahegaṇakaṃ   etadavoca
yāvatatiyakaṃ   kho   me   āvuso   gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ  bhinditvā  tiṇañca  kaṭṭhañca  ādāya  agamaṃsu  yāpi
mayā  sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā dehi me
āvuso  dārūni  icchāmi  dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni
@Footnote: 1 Yu. pātavyataṃ.
Yānāhaṃ  ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1- nagarapaṭisaṅkhārikāni
āpadatthāya  nikkhittāni  sace  tāni  rājā  dāpeti harāpetha bhanteti.
Dinnāni  āvuso  raññāti  .  athakho  dārugahegaṇako  ime  kho  samaṇā
sakyaputtiyā  dhammacārino  samacārino  brahmacārino  saccavādino sīlavanto
kalyāṇadhammā   rājāpimesaṃ   abhippasanno   na   arahati  adinnaṃ  dinnanti
vattunti  āyasmantaṃ  dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha bhanteti 2-.
Athakho   āyasmā   dhaniyo   kumbhakāraputto   tāni  dārūni  khaṇḍākhaṇḍikaṃ
chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.
     [81]   Athakho   vassakāro  brāhmaṇo  magadhamahāmatto  rājagahe
kammante     anusaññāyamāno    yena    dārugahegaṇako    tenupasaṅkami
upasaṅkamitvā  dārugahegaṇakaṃ  etadavoca  yāni  tāni  bhaṇe devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   kahaṃ   tāni  dārūnīti .
Tāni    sāmi   dārūni   devena   ayyassa   dhaniyassa   kumbhakāraputtassa
dinnānīti    .    athakho    vassakāro    brāhmaṇo    magadhamahāmatto
@Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā
@hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi
@ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho
@dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha
@bhanteti.
Anattamano  ahosi  kathaṃ  hi  nāma devo devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya    nikkhittāni    dhaniyassa    kumbhakāraputtassa   dassatīti  .
Athakho   vassakāro   brāhmaṇo   magadhamahāmatto  yena  rājā  māgadho
seniyo   bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ
bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya   nikkhittāni   dhaniyassa   kumbhakāraputtassa  dinnānīti  .  ko
evamāhāti  .  dārugahegaṇako  devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ
ānāpehīti  .  athakho  vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ
bandhaṃ ānāpesi.
     [82]  Addasā  kho  āyasmā  dhaniyo kumbhakāraputto dārugahegaṇakaṃ
bandhaṃ   nīyamānaṃ  2-   disvāna   dārugahegaṇakaṃ   etadavoca   kissa  tvaṃ
āvuso   bandho   nīyasīti  3-   .   tesaṃ   bhante  dārūnaṃ  kiccāti.
Gacchāvuso   ahaṃpi  gacchāmīti  .  eyyāsi  bhante  purāhaṃ  haññāmīti .
Athakho   āyasmā   dhaniyo   kumbhakāraputto   yena   rañño   māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  rājā  māgadho  seniyo bimbisāro
yenāyasmā    dhaniyo    kumbhakāraputto    tenupasaṅkami    upasaṅkamitvā
@Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma.
@niyyamānaṃ. 3 Yu. Ma. niyyasīti.
Āyasmantaṃ   dhaniyaṃ   kumbhakāraputtaṃ   abhivādetvā   ekamantaṃ   nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro  āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  etadavoca  saccaṃ  kira  mayā  bhante  devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   ayyassa   dinnānīti  .
Evaṃ  mahārājāti  .  mayaṃ  kho bhante rājāno nāma bahukiccā bahukaraṇīyā
datvāpi  na  sareyyāma  iṅgha  bhante  sarāpehīti  .  sarasi tvaṃ mahārāja
paṭhamābhisitto   evarūpiṃ   vācaṃ   bhāsitā   dinnaññeva   samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ  paribhuñjantūti  .  sarāmahaṃ  bhante  santi bhante samaṇabrāhmaṇā
lajjino  kukkuccakā  sikkhākāmā  tesaṃ  appamattakepi  kukkuccaṃ  uppajjati
tesaṃ  mayā  sandhāya  bhāsitaṃ  tañca  kho araññe apariggahitaṃ so tvaṃ bhante
tena  lesena  dārūni  adinnaṃ  harituṃ  maññasi  kathaṃ  hi  nāma mādisā samaṇaṃ
vā  brāhmaṇaṃ  vā  haneyyuṃ  vā  bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha
bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti.
     [83]  Manussā  ujjhāyanti  khīyanti  2-  vipācenti alajjino ime
samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi  nāma  dhammacārino
@Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ
@vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena
@payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.
Samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ   imesaṃ   sāmaññaṃ  naṭṭhaṃ  imesaṃ  brahmaññaṃ  kuto  imesaṃ  sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   rājānaṃpi   ime   vañcenti  kiṃ  pana  aññe  manusseti .
Assosuṃ   kho   bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  1-
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti.
     {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  dhaniya  rañño dārūni adinnaṃ
ādiyasīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
kathaṃ  hi  nāma  tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
moghapurisa    appasannānañceva    appasādāya   pasannānañca   ekaccānaṃ
aññathattāyāti   .  tena  kho  pana  samayena  aññataro  purāṇavohāriko
@Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.
Mahāmatto  bhikkhūsu  pabbajito  bhagavato  avidūre  nisinno  hoti . Athakho
bhagavā  taṃ  bhikkhuṃ  etadavoca  kittakena nu kho bhikkhu rājā māgadho seniyo
bimbisāro  coraṃ  gahetvā  hanati  vā  bandhati  vā  pabbājeti  vāti.
Pādena  vā  bhagavā  pādārahena vā atirekapādena vāti. Tena kho pana
samayena  rājagahe  pañcamāsako  pādo  hoti . Athakho bhagavā āyasmantaṃ
dhaniyaṃ   kumbhakāraputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya  .pe.
Viriyārambhassa   vaṇṇaṃ   bhāsitvā   bhikkhūnaṃ   tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca  pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
     {83.2}  yo  pana  bhikkhu  adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ   vā   corosi  bālosi  mūḷhosi  thenosīti  tathārūpaṃ  bhikkhu
adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [84]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avaharitvā   ārāmaṃ   avaharitvā   bhājesuṃ  .
Bhikkhū    evamāhaṃsu    mahāpuññattha    tumhe   āvuso   bahuṃ   tumhākaṃ
cīvaraṃ   uppannanti   .   kuto   āvuso   amhākaṃ   puññaṃ  idāni  mayaṃ
rajakattharaṇaṃ    gantvā    rajakabhaṇḍikaṃ   avaharimhāti   .   nanu   āvuso
bhagavatā    sikkhāpadaṃ    paññattaṃ   kissa   tumhe   āvuso   rajakabhaṇḍikaṃ
Avaharitthāti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ  paññattaṃ  tañca
kho   gāme   no   araññeti   .   nanu   āvuso   tatheva  taṃ  hoti
ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   āvuso   rajakabhaṇḍikaṃ   avaharissatha
netaṃ  āvuso  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
athakhvetaṃ    āvuso    appasannānañceva    appasādāya    pasannānañca
ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  chabbaggiye  bhikkhū
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     {84.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  chabbaggiye  bhikkhū  paṭipucchi  saccaṃ  kira  tumhe  bhikkhave
rajakattharaṇaṃ   gantvā   rajakabhaṇḍikaṃ   avaharitthāti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
rajakabhaṇḍikaṃ     avaharissatha    netaṃ    moghapurisā    appasannānaṃ    vā
pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti.
     {84.2}  Athakho  bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā
dubbharatāya   .pe.   viriyārambhassa   vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ
tadanulomikaṃ   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   .pe.  evañca
pana   bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha  yo  pana  bhikkhu  gāmā
vā    araññā    vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyeyya   yathārūpe
Adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ    vā   corosi   bālosi   mūḷhosi   thenosīti   tathārūpaṃ
bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     [85]   Yo   panāti   yo  yādiso  .pe.  eso  vuccati  yo
panāti   .   bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe  adhippeto  bhikkhūti .
Gāmo    nāma   ekakuṭikopi   gāmo   dvikuṭikopi   gāmo   tikuṭikopi
gāmo   catukkuṭikopi   gāmo   samanussopi   gāmo   amanussopi  gāmo
parikkhittopi   gāmo   aparikkhittopi   gāmo   gonisādiniviṭṭhopi  gāmo
yopi  sattho  atirekacatummāsaniviṭṭho  sopi  vuccati  gāmo. Gāmūpacāro
nāma     parikkhittassa     gāmassa     indakhīle    ṭhitassa    majjhimassa
purisassa   leḍḍupāto   1-   aparikkhittassa  gāmassa  gharūpacāre  ṭhitassa
majjhimassa    purisassa    leḍḍupāto    .    araññaṃ   nāma   ṭhapetvā
gāmañca   gāmūpacārañca   avasesaṃ   araññaṃ   nāma   .   adinnaṃ   nāma
yaṃ   adinnaṃ   anissaṭṭhaṃ   aparicattaṃ  rakkhitaṃ  gopitaṃ  mamāyitaṃ  parapariggahitaṃ
etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
     [86]   Ādiyeyyāti   ādiyeyya  hareyya  avahareyya  ariyāpathaṃ
vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
     [87]   Yathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   rājāno   nāma   paṭhabyā   rājā   padesarājā  maṇḍalikā
@Footnote: 1 leṇḍupātotipi pāṭho.
Antarabhogikā   akkhadassā   mahāmattā   ye   vā   pana   chejjabhejjaṃ
anusāsanti   ete   rājāno  nāma  .  coro  nāma  yo  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   adinnaṃ  theyyasaṅkhātaṃ  ādiyati
eso  coro  nāma  .  haneyyuṃ vāti hatthena vā pādena vā kasāya vā
vettena  vā  addhadaṇḍakena  vā  chejjāya  vā  haneyyuṃ  .  bandheyyuṃ
vāti   rajjubandhanena   vā   andubandhanena   vā   saṅkhalikabandhanena  vā
gharabandhanena   vā   nagarabandhanena  vā  gāmabandhanena  vā  nigamabandhanena
vā  bandheyyuṃ  purisaguttiṃ  vā  kareyyuṃ  .  pabbājeyyuṃ  vāti gāmā vā
nigamā  vā  nagarā  vā  janapadā  vā  janapadapadesā  vā pabbājeyyuṃ.
Corosi bālosi mūḷhosi thenosīti paribhāso eso.
     [88]   Tathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   ādiyamānoti   ādiyamāno  haramāno  avaharamāno  iriyāpathaṃ
vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
     [89]  Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi
nāma  paṇḍupalāso  bandhanā  pavutto  1-  abhabbo  haritattāya  evameva
bhikkhu  pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ  vā  adinnaṃ  theyyasaṅkhātaṃ
ādiyitvā     assamaṇo     hoti     asakyaputtiyo    tena    vuccati
pārājiko    hotīti    .    asaṃvāsoti    saṃvāso   nāma   ekakammaṃ
@Footnote: 1 pamuttotipi pāṭho.
Ekuddeso   samasikkhātā   eso   saṃvāso   nāma   so  tena  saddhiṃ
natthi tena vuccati asaṃvāsoti.
     [90]   Bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ  vehāsaṭṭhaṃ  udakaṭṭhaṃ  nāvaṭṭhaṃ
yānaṭṭhaṃ   bhāraṭṭhaṃ   ārāmaṭṭhaṃ   vihāraṭṭhaṃ   khettaṭṭhaṃ  vatthuṭṭhaṃ  gāmaṭṭhaṃ
araññaṭṭhaṃ    udakaṃ    dantapoṇaṃ    vanappati   haraṇakaṃ   upanidhi   suṅkaghātaṃ
pāṇo    apadaṃ    dvipadaṃ    catuppadaṃ   bahuppadaṃ   ocarako   oṇirakkho
saṃvidhāvahāro saṅketakammaṃ nimittakammanti.
     [91]  Bhummaṭṭhaṃ  nāma  bhaṇḍaṃ  bhūmiyaṃ  nikkhittaṃ  hoti 1- paṭicchannaṃ.
Bhummaṭṭhaṃ    bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā   pariyesati
kuddālaṃ   vā  piṭakaṃ  vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Tattha   jātakaṃ   kaṭṭhaṃ   vā   lataṃ   vā  chindati  āpatti  dukkaṭassa .
Paṃsuṃ   khaṇati  vā  viyūhati  2-  vā  uddharati  vā  āpatti  dukkaṭassa .
Kumbhiṃ    āmasati    āpatti    dukkaṭassa    .    phandāpeti   āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti  pārājikassa  .  attano
bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ  vā  agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa   .   attano   bhājanagataṃ   vā  karoti  muṭṭhiṃ  vā  chindati
āpatti  pārājikassa  .  suttārūḷhaṃ  bhaṇḍaṃ  3-  pāmaṅgaṃ  vā kaṇṭhasuttakaṃ
@Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu. vyūhati
@Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.1-  kaṭisuttakaṃ  vā  sāṭakaṃ  vā  veṭhanaṃ  vā  theyyacitto  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  koṭiyaṃ
gahetvā    uccāreti   āpatti   thullaccayassa   .   ghaṃsanto   niharati
āpatti    thullaccayassa    .    antamaso    kesaggamattampi   kumbhīmukhā
moceti  āpatti  pārājikassa  .  sappiṃ  vā  telaṃ  vā  madhuṃ vā phāṇitaṃ
vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ   vā   agghanakaṃ  theyyacitto
ekena  payogena  pivati  āpatti  pārājikassa  .  tattheva  bhindati  vā
chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa.
     [92]   Thalaṭṭhaṃ   nāma   bhaṇḍaṃ   thale  nikkhittaṃ  hoti  .  thalaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [93]   Ākāsaṭṭhaṃ   nāma   bhaṇḍaṃ  ākāsagataṃ  hoti  moro  vā
kapiñjaro   vā   tittiro   vā  vaṭṭako  vā  sāṭakaṃ  vā  veṭhanaṃ  vā
hiraññaṃ   vā   suvaṇṇaṃ   vā   chijjamānaṃ   patati   .   ākāsaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
@Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti pāṭho
@atthi.
Dukkaṭassa   .   gamanaṃ   upacchindati   āpatti   dukkaṭassa   .   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti āpatti pārājikassa.
     [94]   Vehāsaṭṭhaṃ   nāma   bhaṇḍaṃ  vehāsagataṃ  hoti  mañce  vā
pīṭhe   vā  cīvaravaṃse  vā  cīvararajjuyā  vā  bhittikhīle  vā  nāgadante
vā  rukkhe  vā  laggitaṃ  hoti  antamaso  pattādhārakepi  .  vehāsaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti   dukkaṭassa   .   āmasati   āpatti   dukkaṭassa  .  phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [95]   Udakaṭṭhaṃ  nāma  bhaṇḍaṃ  udake  nikkhittaṃ  hoti  .  udakaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti    dukkaṭassa    .   nimujjati   vā   ummujjati   vā   āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa   .  tattha
jātakaṃ   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bhisaṃ  vā  macchaṃ  vā
kacchapaṃ    vā    pañcamāsakaṃ    vā   atirekapañcamāsakaṃ   vā   agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [96]  Nāvā  nāma  yāya  tarati  .  nāvaṭṭhaṃ  nāma bhaṇḍaṃ nāvāya
nikkhittaṃ    hoti    .    nāvaṭṭhaṃ   bhaṇḍaṃ   avaharissāmīti   theyyacitto
Dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti   āpatti   pārājikassa   .   nāvaṃ  avaharissāmīti  theyyacitto
dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  bandhanaṃ
moceti    āpatti    dukkaṭassa    .    bandhanaṃ   mocetvā   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  uddhaṃ
vā   adho   vā   tiriyaṃ   vā   antamaso   kesaggamattampi  saṅkāmeti
āpatti pārājikassa.
     [97]   Yānaṃ  nāma  vayhaṃ  ratho  sakaṭaṃ  sandamānikā  .  yānaṭṭhaṃ
nāma   bhaṇḍaṃ   yāne   nikkhittaṃ  hoti  .  yānaṭṭhaṃ  bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti   pārājikassa   .   yānaṃ   avaharissāmīti
theyyacitto     dutiyaṃ    vā    pariyesati    gacchati    vā    āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [98]  Bhāro  nāma  sīsabhāro  khandhabhāro  kaṭibhāro olambako.
Sīse   bhāraṃ   theyyacitto   āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   khandhaṃ  oropeti  āpatti  pārājikassa .
Khandhe   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   kaṭiṃ   oropeti  āpatti  pārājikassa .
Kaṭiyā   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   hatthena  gaṇhāti  āpatti  pārājikassa .
Hatthe   bhāraṃ   theyyacitto   bhūmiyaṃ   nikkhipati  āpatti  pārājikassa .
Theyyacitto bhūmito gaṇhāti āpatti pārājikassa.
     [99]   Ārāmo   nāma  pupphārāmo  phalārāmo  .  ārāmaṭṭhaṃ
nāma    bhaṇḍaṃ   ārāme   catūhi   ṭhānehi   nikkhittaṃ   hoti   bhummaṭṭhaṃ
thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .   ārāmaṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ  mūlaṃ vā tacaṃ vā
pattaṃ  vā  pupphaṃ  vā  phalaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Ārāmaṃ   abhiyuñjati   āpatti  dukkaṭassa  .  sāmikassa  vimatiṃ  uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [100]   Vihāraṭṭhaṃ  nāma  bhaṇḍaṃ  vihāre  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  vihāraṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa  .  vihāraṃ
abhiyuñjati    āpatti    dukkaṭassa    .   sāmikassa   vimatiṃ   uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [101]   Khettaṃ   nāma   yattha   pubbaṇṇaṃ   vā   aparaṇṇaṃ   vā
jāyati   .   khettaṭṭhaṃ   nāma   bhaṇḍaṃ  khette  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  khettaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
pubbaṇṇaṃ    vā    aparaṇṇaṃ   vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ
vā    agghanakaṃ    theyyacitto    āmasati    āpatti    dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa    .    khettaṃ    abhiyuñjati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
Na   mayhaṃ   bhavissatīti   dhuraṃ   nikkhipati   āpatti  pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati  āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā mariyādaṃ
vā  saṅkāmeti  āpatti  dukkaṭassa  .  ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [102]  Vatthu  nāma  ārāmavatthu  vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ
vatthusmiṃ   catūhi   ṭhānehi   nikkhittaṃ   hoti  bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ
vehāsaṭṭhaṃ   .   vatthuṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti  theyyacitto  dutiyaṃ  vā
pariyesati   gacchati   vā   āpatti   dukkaṭassa   .   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti   pārājikassa   .   vatthuṃ   abhiyuñjati   āpatti   dukkaṭassa .
Sāmikassa   vimatiṃ   uppādeti   āpatti   thullaccayassa   .  sāmiko  na
mayhaṃ   bhavissatīti  dhuraṃ  nikkhipati  āpatti  pārājikassa  .  dhammaṃ  caranto
sāmikaṃ   parājeti   āpatti   pārājikassa   .   dhammaṃ  caranto  parajati
āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā   pākāraṃ  vā
saṅkāmeti   āpatti   dukkaṭassa   .   ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [103]   Gāmaṭṭhaṃ   nāma   bhaṇḍaṃ  gāme  catūhi  ṭhānehi  nikkhittaṃ
Hoti    bhummaṭṭhaṃ    thalaṭṭhaṃ    ākāsaṭṭhaṃ    vehāsaṭṭhaṃ    .   gāmaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [104]   Araññaṃ  nāma  yaṃ  manussānaṃ  pariggahitaṃ  hoti  etaṃ  1-
araññaṃ   .   araññaṭṭhaṃ   nāma   bhaṇḍaṃ  araññe  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  araññaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
kaṭṭhaṃ   vā  lataṃ  vā  tiṇaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [105]   Udakaṃ  nāma  bhājanagataṃ  vā  hoti  pokkharaṇiyaṃ  2-
taḷāke   vā   .   theyyacitto   āmasati  3-  āpatti  dukkaṭassa .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
@Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ theyyacitto āmasati.
Pārājikassa    .    attano   bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    udakaṃ    theyyacitto    āmasati
āpatti   dukkaṭassa   .   phandāpeti  āpatti  thullaccayassa  .  attano
bhājanagataṃ   karoti   āpatti   pārājikassa  .  mariyādaṃ  chindati  āpatti
dukkaṭassa   .   mariyādaṃ   chinditvā   pañcamāsakaṃ  vā  atirekapañcamāsakaṃ
vā   agghanakaṃ  udakaṃ  nikkhāmeti  āpatti  pārājikassa  .  atirekamāsakaṃ
vā  ūnapañcamāsakaṃ  vā  agghanakaṃ  udakaṃ  nikkhāmeti āpatti thullaccayassa.
Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ  udakaṃ nikkhāmeti āpatti dukkaṭassa.
     [106]  Dantapoṇaṃ  nāma  chinnaṃ  vā  acchinnaṃ  vā  .  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   theyyacitto  āmasati  āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [107]   Vanappati  nāma  yo  manussānaṃ  pariggahito  hoti  rukkho
paribhogo  .  theyyacitto  chindati  pahāre  pahāre  āpatti dukkaṭassa.
Ekaṃ  pahāraṃ  anāgate  āpatti  thullaccayassa  .  tasmiṃ  pahāre āgate
āpatti pārājikassa.
     [108]   Haraṇakaṃ   nāma   aññassa  haraṇakaṃ  bhaṇḍaṃ  .  theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā     cāveti     āpatti     pārājikassa    .    sahabhaṇḍahārakaṃ
Nessāmīti   paṭhamaṃ   pādaṃ   saṅkāmeti   āpatti  thullaccayassa  .  dutiyaṃ
pādaṃ   saṅkāmeti   āpatti   pārājikassa  .  patitaṃ  bhaṇḍaṃ  gahessāmīti
pātāpeti   āpatti   dukkaṭassa   .   patitaṃ   bhaṇḍaṃ   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    theyyacitto   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [109]   Upanidhi  nāma  upanikkhittaṃ  bhaṇḍaṃ  .  dehi  me  bhaṇḍanti
vuccamāno    nāhaṃ    gaṇhāmīti    bhaṇati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
na   mayhaṃ   dassatīti   dhuraṃ   nikkhipati   āpatti   pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati āpatti thullaccayassa.



             The Pali Tipitaka in Roman Character Volume 1 page 76-96. https://84000.org/tipitaka/read/roman_item.php?book=1&item=79&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=79&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=79&items=31              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=79&items=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=79              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]