ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.

--------------------------------------------------------------------------------------------- page73.

Sabbaṃ sabbathā sabbaṃ kassaci kimhici seyyathīdaṃ cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso . sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso. {60.2} Nāmarūpapaccayā phassoti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā nāmarūpapaccayā phasso . Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethāti . no hetaṃ bhante . yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethāti . no hetaṃ bhante . yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethāti . No hetaṃ bhante . yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmarūpassa paññatti hoti tesu

--------------------------------------------------------------------------------------------- page74.

Ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethāti . no hetaṃ bhante . Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa yadidaṃ nāmarūpaṃ. {60.3} Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā viññāṇapaccayā nāmarūpaṃ . viññāṇañca hi ānanda mātu kucchismiṃ na okkamissatha api nu kho nāmarūpaṃ mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante. Viññāṇañca hi ānanda mātu kucchismiṃ okkamitvā vokkamissatha api nu kho nāmarūpaṃ itthattāya abhinibbattissathāti . no hetaṃ bhante . viññāṇañca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā api nu kho nāmarūpaṃ vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjissathāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāmarūpassa yadidaṃ viññāṇaṃ. {60.4} Nāmarūpapaccayā viññāṇanti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā nāmarūpapaccayā viññāṇaṃ . viññāṇañca hi ānanda nāmarūpe patiṭṭhaṃ na labhiṃssatha api nu kho āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo paññāyethāti . No hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ . ettāvatā kho @Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page75.

Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā. Ettāvatā kho adhivacanapatho ettāvatā niruttipatho ettāvatā paññattipatho ettāvatā paññāvacaraṃ ettāvatā vaṭṭaṃ vattati . Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-


             The Pali Tipitaka in Roman Character Volume 10 page 72-75. https://84000.org/tipitaka/read/roman_item.php?book=10&item=60&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=60&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=60&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=60&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=60              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]