ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                   Suttantapiṭake dīghanikāyassa
                       tatiyo bhāgo
                        -------
                       pāṭikavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Pāṭikasuttaṃ
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā mallesu viharati anuppiyaṃ
nāma   mallānaṃ   nigamo   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    anuppiyaṃ    piṇḍāya   pāvisi   .   athakho   bhagavato
etadahosi    atippago    kho    tāva    anuppiyāyaṃ   piṇḍāya   carituṃ
yannūnāhaṃ      yena     bhaggavagottassa     paribbājakassa     ārāmo
yena bhaggavagotto paribbājako tenupasaṅkameyyanti.
     {1.1}   Athakho   bhagavā   yena   bhaggavagottassa   paribbājakassa
ārāmo   yena   bhaggavagotto   paribbājako   tenupasaṅkami  .  athakho
bhaggavagotto  paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante bhagavā
svāgataṃ  bhante  bhagavato  cirassaṃ  kho  bhante  bhagavā  imaṃ  pariyāyamakāsi
yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ  paññattanti .
Nisīdi   bhagavā   paññatte  āsane  .  bhaggavagottopi  kho  paribbājako
Aññataraṃ   nīcaṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho    bhaggavagotto    paribbājako    bhagavantaṃ    etadavoca   purimāni
bhante    divasāni    purimatarāni    sunakkhatto    licchaviputto   yenāhaṃ
tenupasaṅkami    upasaṅkamitvā   maṃ   etadavoca   paccakkhātodāni   mayā
bhaggava   bhagavā   nadānāhaṃ   bhaggava   1-   bhagavantaṃ  uddissa  viharāmīti
kaccetaṃ   bhante   tatheva   yathā   sunakkhatto  licchaviputto  avacāti .
Tatheva  kho  etaṃ  bhaggava  yathā  sunakkhatto  licchaviputto  avaca  purimāni
bhaggava    divasāni    purimatarāni    sunakkhatto    licchaviputto   yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi.
     {1.2}  Ekamantaṃ  nisinno  kho  bhaggava  sunakkhatto licchaviputto maṃ
etadavoca    paccakkhāmidānāhaṃ    bhante   bhagavantaṃ   nadānāhaṃ   bhante
bhagavantaṃ   uddissa  viharissāmīti  .  evaṃ  vutte  ahaṃ  bhaggava  sunakkhattaṃ
licchaviputtaṃ   etadavocaṃ   api   nu   tāhaṃ   sunakkhatta  evamavocaṃ  ehi
tvaṃ   sunakkhatta   mamaṃ   uddissa   viharāhīti   .  no  hetaṃ  bhante .
Tvaṃ  vā  pana  maṃ  evaṃ  avaca  ahaṃ bhante bhagavantaṃ uddissa viharissāmīti.
No   hetaṃ   bhante   .  iti  kira  sunakkhatta  nevāhantaṃ  vadāmi  ehi
tvaṃ   sunakkhatta   mamaṃ   uddissa   viharāhīti   napi  kira  maṃ  tvaṃ  vadesi
ahaṃ    bhante    bhagavantaṃ    uddissa    viharissāmīti    evaṃ    sante
moghapurisa    ko    santo   kaṃ   paccācikkhati   2-   passa   moghapurisa
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi .  2 paccakkhāsi.
Yāvañca te idaṃ aparaddhanti.
     [2]  Na  hi  pana  me bhante bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ
karotīti  .  api  nu  tāhaṃ  sunakkhatta  evaṃ  avacaṃ ehi tvaṃ sunakkhatta mamaṃ
uddissa     viharāhi     ahante    uttarimanussadhammā    iddhipāṭihāriyaṃ
karissāmīti  .  no  hetaṃ  bhante  .  tvaṃ  vā 1- pana maṃ evaṃ avaca ahaṃ
bhante   bhagavantaṃ   uddissa   viharissāmi   bhagavā  me  uttarimanussadhammā
iddhipāṭihāriyaṃ  karissatīti  .  no  hetaṃ  bhante  .  iti  kira  sunakkhatta
nevāhantaṃ  vadāmi  ehi  tvaṃ  sunakkhatta  mamaṃ  uddissa  viharāhi  ahante
uttarimanussadhammā   iddhipāṭihāriyaṃ  karissāmīti  napi  kira  maṃ  tvaṃ  vadesi
ahaṃ  bhante  bhagavantaṃ  uddissa  viharissāmi  bhagavā  me  uttarimanussadhammā
iddhipāṭihāriyaṃ   karissatīti   evaṃ   sante   moghapurisa   ko  santo  kaṃ
paccācikkhasi   .  taṃ  kiṃ  maññasi  sunakkhatta  kate  vā  uttarimanussadhammā
iddhipāṭihāriye    akate    vā    uttarimanussadhammā   iddhipāṭihāriye
yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyāti.
Kate   vā   bhante   uttarimanussadhammā   iddhipāṭihāriye   akate  vā
uttarimanussadhammā   iddhipāṭihāriye  yassatthāya  bhagavatā  dhammo  desito
so  niyyāti  takkarassa  sammādukkhakkhayāyāti  .  iti  kira sunakkhatta kate
vā   uttarimanussadhammā   iddhipāṭihāriye  akate  vā  uttarimanussadhammā
iddhipāṭihāriye   yassatthāya   mayā   dhammo   desito   so   niyyāti
@Footnote: 1 Po. Ma. tavañca.
Takkarassa     sammādukkhakkhayāyāti     .     tatra     sunakkhatta    kiṃ
uttarimanussadhammā      iddhipāṭihāriyaṃ      kataṃ      karissati     passa
moghapurisa yāvañca te idaṃ aparaddhanti.



             The Pali Tipitaka in Roman Character Volume 11 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=1&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=1              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]