ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [474]  Katame  dasa  dhammā  abhiññeyyā  .  dasa nijjiṇṇavatthūni 1-
sammādiṭṭhissa   micchādiṭṭhi   nijjiṇṇā   hoti  ye  ca  micchādiṭṭhipaccayā
aneke   pāpakā   akusalā   dhammā  sambhavanti  tepassa  2-  nijjiṇṇā
honti   sammādiṭṭhipaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti.
     {474.1}   Sammāsaṅkappassa  micchāsaṅkappo  nijjiṇṇo  hoti  ye
ca   micchāsaṅkappapaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāsaṅkappapaccayā   ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.2}   Sammāvācassa   micchāvācā  nijjiṇṇā  hoti  ye  ca
micchāvācāpaccayā    aneke    pāpakā   akusalā   dhammā   sambhavanti
tepassa   nijjiṇṇā   honti   sammāvācāpaccayā   ca   aneke  kusalā
dhammā   bhāvanāpāripūriṃ   gacchanti   .   sammākammantassa  micchākammanto
@Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.
Nijjiṇṇo  hoti  ye  ca  micchākammantapaccayā  aneke  pāpakā  akusalā
dhammā    sambhavanti   tepassa   nijjiṇṇā   honti   sammākammantapaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {474.3}  Sammāājīvassa  micchāājīvo  nijjiṇṇo  hoti  ye  ca
micchāājīvapaccayā    aneke    pāpakā   akusalā   dhammā   sambhavanti
tepassa   nijjiṇṇā   honti   sammāājīvapaccayā   ca   aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.4}   Sammāvāyāmassa  micchāvāyāmo  nijjiṇṇo  hoti  ye
ca   micchāvāyāmapaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāvāyāmapaccayā   ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.5}   Sammāsatissa   micchāsati   nijjiṇṇā   hoti   ye  ca
micchāsatipaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti  tepassa
nijjiṇṇā    honti    sammāsatipaccayā   ca   aneke   kusalā   dhammā
bhāvanāpāripūriṃ gacchanti.
     {474.6}   Sammāsamādhissa   micchāsamādhi   nijjiṇṇo   hoti  ye
ca   micchāsamādhipaccayā   aneke   pāpakā   akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāsamādhipaccayā   ca   aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.7}  Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa-
paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa  nijjiṇṇā honti
sammāñāṇapaccayā  ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ  gacchanti.
Sammāvimuttassa  micchāvimutti  nijjiṇṇā  hoti  ye  ca  micchāvimuttipaccayā
aneke    pāpakā   akusalā   dhammā   sambhavanti   tepassa   nijjiṇṇā
honti   sammāvimuttipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti. Ime dasa dhammā abhiññeyyā.
     [475]   Katame   dasa   dhammā   sacchikātabbā  .  dasa  asekkhā
dhammā    asekkhā   sammādiṭṭhi   asekkho   sammāsaṅkappo   asekkhā
sammāvācā    asekkho    sammākammanto    asekkho    sammāājīvo
asekkho   sammāvāyāmo   asekkhā   sammāsati  asekkho  sammāsamādhi
asekkhaṃ   sammāñāṇaṃ   asekkhā   sammāvimutti   .   ime  dasa  dhammā
sacchikātabbā  .  iti  ime  satadhammā  1-  bhūtā  tacchā  tathā avitathā
anaññathā   sammā   tathāgatena   abhisambuddhāti   .  idamavoca  āyasmā
sārīputto   .   attamanā   te  bhikkhū  āyasmato  sārīputtassa  bhāsitaṃ
abhinandunti.
                Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
                   Pāṭikavaggo niṭṭhito.
                      ----------
                             Tassuddānaṃ
            pāṭikañca udumbaraṃ               cakkavatti ca aggaññaṃ
            sampasādañca pāsādaṃ          lakkhaṇena siṅgālakaṃ
@Footnote: 1 Yu. itime sataṃ dhammā.
            Āṭānāṭiyaṃ saṅgīti               dasuttarena ekādasāti 1-.
            Catuttiṃsasuttapatimaṇḍito      dīghanikāyo niṭṭhito 2-.
                       -----------
            Catuttiṃse ca suttantā           tivaggo yassa saṅgaho
            esa dīghanikāyoti                 paṭhamo anulomiko.
            Kasmā panesa                       dīghanikāyoti vuccati.
            Dīghappamāṇānaṃ suttānaṃ      samūhato nivāsato
            samūhanivāsāhi                     dīghanikāyoti vuccati.
@Footnote: 1 sīhalapotthake pāṭikavaggassa
@           pāṭikodumbarī ceva             cakkavatti agaññakaṃ
@           sampasādañca pāsādaṃ       mahāpurisalakkhaṇaṃ
@           siṅgālakañca āṭānāṭiyakaṃ  saṅgītiñca dasuttaraṃ
@           ekādasahi suttehi            pāṭikavaggoti vuccatīti
@īdisuddānaṃ dissati.
@  Ma.       pāthiko ca udumbaraṃ          cakkavatti agaññakaṃ
@           sampasādanapāsādaṃ          mahāpurisalakkhaṇaṃ
@           siṅgālāṭānaṭiyakaṃ          saṅgīti ca dasuttaraṃ
@           ekādasahi suttehi           pāthikavaggoti vuccati.
@2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 340-343. https://84000.org/tipitaka/read/roman_item.php?book=11&item=474&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=474&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=474&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=474&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=474              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]