ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [172]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca    maggaṃ    samārūḷho    yathā    kāyassa    bhedā   parammaraṇā
tiracchānayoniṃ   upapajjissatīti  tamenaṃ  passāmi  aparena  samayena  dibbena
cakkhunā   visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā
tiracchānayoniṃ   upapannaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ .
Seyyathāpi    sārīputta   gūthakūpe   sādhikaporiso   pūro   gūthassa   atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito    ekāyanena   maggena   tameva   gūthakūpaṃ   paṇidhāya   tamenaṃ
cakkhumā   puriso   disvā  evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno
Tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  imaṃyeva  gūthakūpaṃ
āgamissatīti    tamenaṃ   passeyya   aparena   samayena   tasmiṃ   gūthakūpe
patitaṃ   dukkhā   tippā  kaṭukā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ
sārīputta   idhekaccaṃ   puggalaṃ   evaṃ   cetasā  ceto  paricca  jānāmi
tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā    kāyassa    bhedā    parammaraṇā   tiracchānayoniṃ   upapajjissatīti
tamenaṃ    passāmi    aparena   samayena   dibbena   cakkhunā   visuddhena
atikkantamānusakena     kāyassa    bhedā    parammaraṇā    tiracchānayoniṃ
upapannaṃ  dukkhā tippā kaṭukā vedanā vediyamānaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 150-151. https://84000.org/tipitaka/read/roman_item.php?book=12&item=172&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=172&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=172&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=172&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=172              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]