ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [173]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ    samārūḷho    yathā   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā  pittivisayaṃ
upapannaṃ  dukkhabahulā  vedanā  vediyamānaṃ  .  seyyathāpi  sārīputta rukkho
visame   bhūmibhāge   jāto   tanupattapalāso   kavaracchāyo   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   rukkhaṃ  paṇidhāya  tamenaṃ  cakkhumā  puriso
disvā   evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   rukkhaṃ  āgamissatīti  tamenaṃ
Passeyya  aparena  samayena  tassa  rukkhassa  chāyāya nisinnaṃ vā nipannaṃ vā
dukkhabahulā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ  sārīputta  idhekaccaṃ
puggalaṃ  evaṃ  cetasā  ceto  paricca  jānāmi  tathāyaṃ  puggalo paṭipanno
tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā
parammaraṇā    pittivisayaṃ    upapajjissatīti    tamenaṃ    passāmi   aparena
samayena  dibbena  cakkhunā  visuddhena  atikkantamānusakena  kāyassa  bhedā
parammaraṇā pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 151-152. https://84000.org/tipitaka/read/roman_item.php?book=12&item=173&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=173&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=173&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=173&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=173              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]