ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [557]  Evamme  sutaṃ  ekaṃ  1-  samayaṃ  bhagavā  bhaggesu  viharati
suṃsumāragire   bhesakalāvane   migadāye   .   tena   kho  pana  samayena
āyasmā   mahāmoggallāno   abbhokāse   caṅkami  .  tena  kho  pana
samayena   māro   pāpimā   āyasmato   mahāmoggallānassa   kucchigato
hoti   koṭṭhamanupaviṭṭho   .   atha   kho  āyasmato  mahāmoggallānassa
etadahosi   kinnu   kho   me   kucchi   garugarutaro  2-  viya  māsācitaṃ
maññeti  .  atha  kho  āyasmā  mahāmoggallāno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññattāsane   nisīdi   .   nisajja   kho  āyasmā
mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page601.

Mahāmoggallāno māraṃ pāpimantaṃ etadavoca evampi kho tāhaṃ pāpima jānāmi mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima tuyhaṃ hi pāpima evaṃ hoti ajānameva [1]- maṃ ayaṃ samaṇo apassaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti yopissa so satthā sopi maṃ neva khippaṃ jāneyya kuto ca pana maṃ ayaṃ sāvako jānissatīti . atha kho mārassa pāpimato etadahosi jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti . atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. [559] Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ disvāna māraṃ pāpimantaṃ etadavoca etthāpi kho tāhaṃ pāpima passāmi mā tvaṃ maññittho na maṃ passatīti eso tvaṃ pāpima paccaggaḷe ṭhito . bhūtapubbāhaṃ pāpima dūsī nāma māro ahosiṃ tassa me kāḷī nāma bhaginī tassā bhaginiyā tvaṃ putto so me tvaṃ bhāgineyyo ahosīti . Tena kho pana [2]- samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti . kakusandhassa kho pana pāpima bhagavato @Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.

--------------------------------------------------------------------------------------------- page602.

Arahato sammāsambuddhassa vidhurasañjīvaṃ nāma mahāsāvakayugaṃ 1- ahosi aggaṃ bhaddayugaṃ . yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssudha 2- koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya . iminā kho etaṃ 3- pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 4- samaññā udapādi . āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati . Bhūtapubbaṃ pāpima āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. {559.1} Addasāsuṃ kho pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ disvāna tesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 5- kālakato handa naṃ ḍahāmāti. Atha kho te pāpima gopālakā pasupālakā kasakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu . atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi . addasāsuṃ kho te pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ disvāna @Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa @vidhuro teva. 5 Ma. Yu. nisinnakova.

--------------------------------------------------------------------------------------------- page603.

Nesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 1- kālakato svāyaṃ paṭisaññī 2- ṭhitoti. Iminā kho evaṃ pāpima pariyāyena āyasmato sañjīvassa sañjīvo sañjīvotveva samaññā udapādi. [560] Atha kho pāpima dūsissa mārassa etadahosi imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho [4]- pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {560.1} Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti ime pana muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . seyyathāpi nāma @Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva. @4 Ma. te. 5 Ma. kiṇhā.

--------------------------------------------------------------------------------------------- page604.

Ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . Seyyathāpi nāma koṭṭho 1- nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.2} Seyyathāpi nāma viḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.3} Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantīti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [561] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. koṭṭhu.

--------------------------------------------------------------------------------------------- page605.

Bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. {561.1} Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. {561.2} Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā

--------------------------------------------------------------------------------------------- page606.

Vihariṃsu . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. [562] Atha kho pāpima dūsissa mārassa etadahosi evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {562.1} Atha kho te pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.


             The Pali Tipitaka in Roman Character Volume 12 page 600-606. https://84000.org/tipitaka/read/roman_item.php?book=12&item=557&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=557&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=557&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=557&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=557              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]