ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [561]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. koṭṭhu.

--------------------------------------------------------------------------------------------- page605.

Bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. {561.1} Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. {561.2} Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā

--------------------------------------------------------------------------------------------- page606.

Vihariṃsu . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. [562] Atha kho pāpima dūsissa mārassa etadahosi evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {562.1} Atha kho te pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

--------------------------------------------------------------------------------------------- page607.

[563] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . Etha tumhe bhikkhave asubhānupassī kāye viharatha āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 1- sabbasaṅkhāresu aniccānupassinoti . Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī kāye vihariṃsu āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 2- sabbasaṅkhāresu aniccānupassino. [564] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi . atha kho pāpima dūsī māro aññataraṃ kumārakaṃ anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi sīsaṃ vobhindi . atha kho pāpima āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhīto anubandhi . atha @Footnote: 1-2 Ma. anabhiratisaññino.

--------------------------------------------------------------------------------------------- page608.

Kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi na vāyaṃ dūsī māro mattamaññāsīti . sahāpalokanāya ca pana pāpima dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji. [565] Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti chaphassāyataniko itipi saṅkusamāhato itipi paccattavedanīyo itipi . atha kho maṃ pāpima nirayapālā upasaṅkamitvā etadavocuṃ yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya atha naṃ tvaṃ jāneyyāsi vassasahassaṃ me niraye paccamānassāti . so kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ dasasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānavedanaṃ 1- vediyamāno . tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa. [566] Kīdiso nirayo āsi yattha dūsī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ sataṃ āsi ayosaṅku sabbe paccattavedanā īdiso nirayo āsi yattha dūsī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ yo etamabhijānāti bhikkhu buddhassa sāvako @Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.

--------------------------------------------------------------------------------------------- page609.

Tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā accharā tattha naccanti puthū nānattavaṇṇiyo yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo ve buddhena cudito 1- bhikkhusaṅghassa pekkhato migāramātu pāsādaṃ pādaṅguṭṭhena kampayi yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalena patthaddho saṃvejesi ca devatā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsāde sakkaṃ so paripucchati api āvuso 2- jānāsi taṇhakkhayavimuttiyo tassa sakko viyākāsi pañhaṃ puṭṭho yathākathaṃ yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo brahmānaṃ 3- paripucchati sudhammāyaṃ abhitosabhaṃ @Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.

--------------------------------------------------------------------------------------------- page610.

Ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaraṃ tassa brahmā viyākāsi anupubbaṃ yathākathaṃ na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke pabhassaraṃ sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo mahāneruno 1- kūṭaṃ vimokkhena aphassayi vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi na ve aggi cetayati ahaṃ bālaṃ ḍahāmiti bālo ca jalitaṃ aggiṃ āsajjana 2- sa ḍayhati evameva tuvaṃ māra āsajjana tathāgataṃ sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ apuññaṃ pasavi māro āsajjana tathāgataṃ kinnu maññasi pāpima na me pāpaṃ vipaccati karoto cīyati pāpaṃ cirarattāya kandati 3- māra nibbinda buddhamhā āsammākāsi bhikkhusu @Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.

--------------------------------------------------------------------------------------------- page611.

Iti māraṃ atajjesi 1- bhikkhu bhesakaḷāvane tato so dummano yakkho tatthevantaradhāyathāti. Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ. Cūḷayamakavaggo pañcamo. Tassudānaṃ sāleyyaverañjavedalla 2- cūḷamahādhammasamādānaṃ vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo mūlapaṇṇāsakaṃ niṭṭhitaṃ. -------- @Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi @ cūḷamahādhammasamādānañca @ vīmaṃsakā kosambi ca @ brahmano dūsī ca māro dasamo ca vaggo @ sāleyyavaggo niṭṭhito pañcamo @ idaṃ vaggānamuddānaṃ @ mūlapariyāyo ceva sīhanādo ca uttamo @ kakaco ceva gosiṅgo sāleyyo ca ime pañca @ mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 604-611. https://84000.org/tipitaka/read/roman_item.php?book=12&item=561&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=561&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=561&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=561&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=561              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]