ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [560]  Atha  kho  pāpima  dūsissa  mārassa  etadahosi  imesaṃ kho
ahaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ   neva  jānāmi  āgatiṃ  vā
gatiṃ   vā   yannūnāhaṃ   brāhmaṇagahapatike   anvāviseyyaṃ   etha  tumhe
bhikkhū   sīlavante   kalyāṇadhamme  akkosatha  paribhāsatha  rosetha  vihesetha
appevanāma   tumhehi   akkosiyamānānaṃ   paribhāsiyamānānaṃ  rosiyamānānaṃ
vihesiyamānānaṃ   siyā   cittassa   aññathattaṃ   yathā   naṃ   dūsī   māro
labhetha  otāranti  .  atha  kho [4]- pāpima dūsī māro brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   akkosatha
paribhāsatha   rosetha   vihesetha   appevanāma   tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ yathā naṃ dūsī māro labhetha otāranti.
     {560.1}  Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā
mārena  bhikkhū  sīlavante  kalyāṇadhamme  akkosanti  paribhāsanti rosenti
vihesenti  ime  pana  muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā
jhāyinosmā    jhāyinosmāti    pattakkhandhā    adhomukhā   madhurakajātā
jhāyanti   pajjhāyanti   nijjhāyanti   apajjhāyanti   .  seyyathāpi  nāma
@Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva.
@4 Ma. te. 5 Ma. kiṇhā.

--------------------------------------------------------------------------------------------- page604.

Ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . Seyyathāpi nāma koṭṭho 1- nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.2} Seyyathāpi nāma viḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.3} Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantīti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [561] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. koṭṭhu.

--------------------------------------------------------------------------------------------- page605.

Bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. {561.1} Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. {561.2} Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā

--------------------------------------------------------------------------------------------- page606.

Vihariṃsu . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. [562] Atha kho pāpima dūsissa mārassa etadahosi evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {562.1} Atha kho te pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

--------------------------------------------------------------------------------------------- page607.

[563] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . Etha tumhe bhikkhave asubhānupassī kāye viharatha āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 1- sabbasaṅkhāresu aniccānupassinoti . Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī kāye vihariṃsu āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 2- sabbasaṅkhāresu aniccānupassino. [564] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi . atha kho pāpima dūsī māro aññataraṃ kumārakaṃ anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi sīsaṃ vobhindi . atha kho pāpima āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhīto anubandhi . atha @Footnote: 1-2 Ma. anabhiratisaññino.

--------------------------------------------------------------------------------------------- page608.

Kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi na vāyaṃ dūsī māro mattamaññāsīti . sahāpalokanāya ca pana pāpima dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji. [565] Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti chaphassāyataniko itipi saṅkusamāhato itipi paccattavedanīyo itipi . atha kho maṃ pāpima nirayapālā upasaṅkamitvā etadavocuṃ yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya atha naṃ tvaṃ jāneyyāsi vassasahassaṃ me niraye paccamānassāti . so kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ dasasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānavedanaṃ 1- vediyamāno . tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.


             The Pali Tipitaka in Roman Character Volume 12 page 603-608. https://84000.org/tipitaka/read/roman_item.php?book=12&item=560&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=560&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=560&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=560&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=560              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]