ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [159]   Eso   ce   bhante  maggo  esā  paṭipadā  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    pahānāya   atha   kiñcarahi   idhekacce
bhikkhū   cetovimuttino   ekacce   bhikkhū   paññāvimuttinoti   .  ettha
kho tesāhaṃ ānanda indriyavemattataṃ vadāmīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
             Mahāmāluṅkyovādasuttaṃ niṭṭhitaṃ catutthaṃ.
                   ----------------
@Footnote: 1 Ma. ayaṃpi kho.

--------------------------------------------------------------------------------------------- page163.

Bhaddālisuttaṃ [160] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi bhikkhave ekāsanabhojanaṃ bhuñjatha ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. [161] Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ ekāsanabhojanañhi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . tenahi tvaṃ bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvāpi paribhuñjeyyāsi 1- evampi kho tvaṃ 2- bhaddāli bhuñjamāno [3]- yāpessasīti . evampi kho ahaṃ bhante na ussahāmi bhuñjituṃ evampi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . atha kho āyasmā bhaddāli bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . @Footnote: 1 Ma. Yu. bhuñjeyyāsi . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. ekāsano.

--------------------------------------------------------------------------------------------- page164.

Atha kho āyasmā bhaddāli sabbantaṃ temāsaṃ na bhagavato sammukhībhāvaṃ adāsi yathātaṃ satthu sāsane sikkhāya aparipūrakārī 1-. [162] Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . atha kho āyasmā bhaddāli yena te bhikkhū tenupasaṅkami upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddāliṃ te bhikkhū etadavocuṃ idaṃ kho āvuso bhaddāli bhagavato cīvarakammaṃ karīyati 2- niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti 3- . iṅghāvuso bhaddāli etaṃ desaṃ 4- sādhukaṃ manasikarohi mā te pacchā dukkarataraṃ ahosīti . Evamāvusoti kho āyasmā bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā bhaddāli bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 5- tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [163] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ @Footnote: 1 aparipūrikārītipi pāṭho . 2 Ma. karaṇīyaṃ . 3 Ma. itisaddo natthi. @4 Ma. dosakaṃ. Yu. desakaṃ . 5 Ma. pavedemi.

--------------------------------------------------------------------------------------------- page165.

Yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi [1]- . Samayopi kho te bhaddāli appaṭividdho ahosi bhagavā kho sāvatthiyaṃ viharati bhagavāpi maṃ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhū sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhuniyo sāvatthiyaṃ vassaṃ upagatā tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsakā sāvatthiyaṃ paṭivasanti tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi. {163.1} Samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsikā sāvatthiyaṃ paṭivasanti tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te @Footnote: 1 Po. yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante @mayaṃ paṭiggaṇhāma vuddhihesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā @yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti dissati.

--------------------------------------------------------------------------------------------- page166.

Bhaddāli appaṭividdho ahosi sambahulā kho [1]- nānātitthiyā samaṇabrāhmaṇā sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu samaṇassa gotamassa sāvako theraññataro [2]- satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosīti. {163.2} Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikakhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 3- . tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [164] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . taṃ kiṃ maññasi bhaddāli idhassa bhikkhu ubhatobhāgavimutto tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti 4- api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. {164.1} Taṃ kiṃ maññasi bhaddāli idhassa bhikkhu paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. Taṃ @Footnote: 1 Ma. etthantare teti dissati . 2 Ma. bhikkhu . 3 Ma. pavedemi. @4 Ma. Yu. hohīti.

--------------------------------------------------------------------------------------------- page167.

Kiṃ maññasi bhaddāli api nu tvaṃ bhaddāli 1- tasmiṃ samaye ubhatobhāgavimutto vā hohi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vāti . no hetaṃ bhante . nanu tvaṃ bhaddāli tasmiṃ samaye ritto tuccho aparaddhoti . evaṃ bhante accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.


             The Pali Tipitaka in Roman Character Volume 13 page 162-167. https://84000.org/tipitaka/read/roman_item.php?book=13&item=159&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=159&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=159&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=159&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=159              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]