ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [283]  Api  nu  2-  tumhe  āyasmanto  evaṃ  jānantā  evaṃ
@Footnote: 1 Ma. Yu. kirasaddo natthi .  2 Ma. Yu. pana. evamuparipi.
Passantā   anekavihitaṃ   iddhividhaṃ   paccanubhotha   ekopi   hutvā  bahudhā
hotha   bahudhāpi   hutvā   eko   hotha  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ   tiropabbataṃ   asajjamānā   gacchatha   seyyathāpi   ākāse
paṭhaviyāpi    ummujjanimmujjaṃ    karotha    seyyathāpi    udake   udakepi
abhijjamāne   gacchatha   seyyathāpi   paṭhaviyaṃ  ākāsepi  pallaṅkena  kamatha
seyyathāpi    pakkhī    sakuṇo    imepi    candimasuriye    evaṃmahiddhike
evaṃmahānubhāve    pāṇinā   parimasatha   parimajjatha   yāva   brahmalokāpi
kāyena vasaṃ vattethāti. No hetaṃ āvuso.
     [284]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
dibbāya    sotadhātuyā   visuddhāya   atikkantamānusikāya   ubho   sadde
suṇātha dibbe ca mānuse ca ye dūre santike cāti. No hetaṃ āvuso.
     [285]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
parasattānaṃ   parapuggalānaṃ   cetasā  ceto  paricca  jānātha  sarāgaṃ  vā
cittaṃ    sarāgaṃ   cittanti   pajānātha   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ
cittanti   pajānātha   sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti  pajānātha
vītadosaṃ   vā   cittaṃ   vītadosaṃ   cittanti  pajānātha  samohaṃ  vā  cittaṃ
samohaṃ   cittanti   pajānātha   vītamohaṃ   vā   cittaṃ   vītamohaṃ  cittanti
pajānātha   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānātha  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānātha  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānātha    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
Pajānātha   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānātha  anuttaraṃ
vā    cittaṃ    anuttaraṃ    cittanti   pajānātha   samāhitaṃ   vā   cittaṃ
samāhitaṃ    cittanti    pajānātha    asamāhitaṃ    vā   cittaṃ   asamāhitaṃ
cittanti   pajānātha   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti  pajānātha
avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajānāthāti  .  no  hetaṃ
āvuso.
     [286]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
anekavihitaṃ   pubbenivāsaṃ   anussaratha   seyyathīdaṃ   ekampi  jātiṃ  dvepi
jātiyo   tissopi   jātiyo   catassopi  jātiyo  pañcapi  jātiyo  dasapi
jātiyo    vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo
paññāsampi    jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti
iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarathāti  .  no
hetaṃ āvuso.
     [287]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passatha  cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānātha  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā    sammādiṭṭhikammasamādānā   te   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passatha   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāthāti. No hetaṃ āvuso.
     [288]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
ye   te   santā   vimokkhā  atikkamma  rūpe  āruppā  te  kāyena
phusitvā viharathāti. No hetaṃ āvuso.
     [289]   Etthadāni   āyasmanto  idañca  veyyākaraṇaṃ  imesañca
dhammānaṃ  asamāpatti  [1]-  idaṃ  no  āvuso  kathanti  .  paññāvimuttā
kho   mayaṃ   āvuso   susimāti   .   na   khvāhaṃ  imassa  āyasmantānaṃ
saṅkhittena    bhāsitassa    vitthārena   atthaṃ   ājānāmi   sādhu   me
āyasmanto  tathā  bhāsantu  yathā  2-  imassa  āyasmantānaṃ  saṅkhittena
@Footnote: 1 Yu. idante āvuso api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye
@te santā vimokkhā atikkamma rūpe āruppā te kāyena passitvā viharathāti.
@no hetaṃ āvuso. etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ
@asamāpatti .  2 Ma. Yu. yathāhaṃ.
Bhāsitassa   vitthārena   atthaṃ   ājāneyyanti   .  ājāneyyāsi  vā
tvaṃ  āvuso  susima  na  vā  tvaṃ  ājāneyyāsi  atha  kho paññāvimuttā
mayanti.



             The Pali Tipitaka in Roman Character Volume 16 page 147-151. https://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=283&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=283&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=283              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]