ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Suttantapiṭake saṃyuttanikāyassa
                      catuttho bhāgo
                        -------
                      saḷāyatanavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Aniccavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {1.1}  Bhagavā  etadavoca  cakkhuṃ  bhikkhave  aniccaṃ yadaniccaṃ taṃ dukkhaṃ
yaṃ   dukkhaṃ   tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi  na  meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   .   sotaṃ
aniccaṃ   yadaniccaṃ  .pe.  ghānaṃ  aniccaṃ  yadaniccaṃ  .pe.  jivhā  aniccā
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ.
     {1.2}    Kāyo   anicco   yadaniccaṃ   .pe.   mano   anicco
yadaniccaṃ    taṃ    dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ   netaṃ
mama    nesohamasmi    na    meso    attāti    evametaṃ    yathābhūtaṃ
Sammappaññāya daṭṭhabbaṃ.
     {1.3}  Evaṃ  passaṃ  bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
sotasmiṃpi    nibbindati    ghānasmiṃpi    nibbindati    jivhāyapi   nibbindati
kāyasmiṃpi   nibbindati   manasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati  .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā  jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ.
     [2]   Cakkhuṃ   bhikkhave   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   sotaṃ   dukkhaṃ   .pe.   ghānaṃ   dukkhaṃ .
Jivhā  dukkhā  .  kāyo  dukkho  .  mano  dukkho  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   .pe.   nāparaṃ
itthattāyāti pajānātīti. Dutiyaṃ.
     [3]  Cakkhuṃ  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Sotaṃ   anattā   .pe.   ghānaṃ   anattā   .   jivhā   anattā  .
Kāyo  anattā  .  mano  anattā  yadanattā  taṃ  netaṃ  mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.
@Footnote: 1 vimuttamhītipi pāṭho.
     [4]   Rūpā   bhikkhave   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ
tadanattā   yadanattā   taṃ   netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  saddā  gandhā  rasā
phoṭṭhabbā   dhammā   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   bhikkhave  sutavā
ariyasāvako    rūpesupi    nibbindati    saddesupi   nibbindati   gandhesupi
nibbindati    rasesupi    nibbindati   phoṭṭhabbesupi   nibbindati   dhammesupi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Catutthaṃ.
     [5]   Rūpā   bhikkhave   dukkhā   yaṃ   dukkhaṃ  tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   saddā   gandhā  rasā  phoṭṭhabbā  dhammā
dukkhā   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Pañcamaṃ.
     [6]  Rūpā  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Saddā    gandhā    rasā    phoṭṭhabbā    dhammā   anattā   yadanattā
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  .pe.  nāparaṃ  itthattāyāti
pajānātīti. Chaṭṭhaṃ.
     [7]   Cakkhuṃ   bhikkhave   aniccaṃ   atītānāgataṃ   ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  sotaṃ
aniccaṃ   .   ghānaṃ  aniccaṃ  .  jivhā  aniccā  atītānāgatā  ko  pana
vādo   paccuppannāya   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītāya    jivhāya    anapekkho   hoti   anāgataṃ   jivhaṃ   nābhinandati
paccuppannāya    jivhāya    nibbidāya   virāgāya   nirodhāya   paṭipanno
hoti   .   kāyo   anicco   .pe.   mano   anicco   atītānāgato
ko   pana   vādo   paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā
ariyasāvako    atītasmiṃ    manasmiṃ    anapekkho   hoti   anāgataṃ   manaṃ
nābhinandati    paccuppannassa    manassa   nibbidāya   virāgāya   nirodhāya
paṭipanno hotīti. Sattamaṃ.
     [8]   Cakkhuṃ   bhikkhave   dukkhaṃ   atītānāgataṃ   ko   pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   dukkhā   atītānāgatā   ko   pana   vādo   paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti   anāgataṃ   jivhaṃ   nābhinandati   paccuppannāya   jivhāya  nibbidāya
virāgāya   nirodhāya   paṭipanno   hoti   .   kāyo   dukkho   .pe.
Mano   dukkho   atītānāgato   ko   pana   vādo   paccuppannassa  .
Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  atītasmiṃ  manasmiṃ  anapekkho
hoti    anāgataṃ   manaṃ   nābhinandati   paccuppannassa   manassa   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Aṭṭhamaṃ.
     [9]   Cakkhuṃ   bhikkhave   anattā   atītānāgataṃ  ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   anattā   atītānāgatā   ko   pana   vādo  paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti     anāgataṃ     jivhaṃ     nābhinandati    paccuppannāya    jivhāya
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .   kāyo
anattā   .pe.   mano   anattā   atītānāgato   ko   pana   vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
manasmiṃ   anapekkho   hoti   anāgataṃ   manaṃ   nābhinandati   paccuppannassa
manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.
     [10]   Rūpā   bhikkhave  aniccā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītesu
rūpesu   anapekkho   hoti   anāgate   rūpe  nābhinandati  paccuppannānaṃ
rūpānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  saddā
gandhā   rasā   phoṭṭhabbā   dhammā   aniccā   atītānāgatā  ko  pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu   dhammesu   anapekkho   hoti   anāgate   dhamme   nābhinandati
paccuppannānaṃ    dhammānaṃ    nibbidāya   virāgāya   nirodhāya   paṭipanno
hotīti. Dasamaṃ.
     [11]   Rūpā   bhikkhave   dukkhā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ    .    evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti .pe. Ekādasamaṃ.
     [12]    Rūpā    bhikkhave   anattā   atītānāgatā   ko   pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti    .    saddā    gandhā   rasā   phoṭṭhabbā   dhammā   anattā
atītānāgatā    ko   pana   vādo   paccuppannānaṃ   .   evaṃ   passaṃ
Bhikkhave   sutavā   ariyasāvako   atītesu   dhammesu   anapekkho   hoti
anāgate    dhamme    nābhinandati    paccuppannānaṃ   dhammānaṃ   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ.
                    Aniccavaggo paṭhamo.
                        Tassuddānaṃ
         aniccaṃ dukkhaṃ anattā ca      tayo ajjhattabāhirā
         yadaniccena tayo vuttā       te te ajjhattabāhirāti.
                     ------------
                     Yamakavaggo dutiyo
     [13]  Pubbe  1-  me  bhikkhave  sambodhāya  2-  anabhisambuddhassa
bodhisattasseva   sato  etadahosi  ko  nu  kho  cakkhussa  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   sotassa   .pe.   ko   ghānassa  .
Ko  jivhāya  .  ko  kāyassa  .  ko  manassa  assādo  ko ādīnavo
kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ  kho  cakkhuṃ
paṭicca    uppajjati    sukhaṃ   somanassaṃ   ayaṃ   cakkhussa   assādo   yaṃ
cakkhuṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   ayaṃ   cakkhussa   ādīnavo   yo
cakkhusmiṃ    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   cakkhussa   nissaraṇaṃ
.pe.   yaṃ   jivhaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ  ayaṃ  jivhāya
assādo   yā   3-   jivhā   aniccā   dukkhā   vipariṇāmadhammā  ayaṃ
jivhāya    ādīnavo   yo   jivhāya   chandarāgavinayo   chandarāgappahānaṃ
idaṃ   jivhāya   nissaraṇaṃ   .pe.   yaṃ   manaṃ   paṭicca   uppajjati   sukhaṃ
somanassaṃ   ayaṃ   manassa   assādo   yo   4-  mano  anicco  dukkho
vipariṇāmadhammo   ayaṃ   manassa   ādīnavo   yo   manasmiṃ  chandarāgavinayo
chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ.
     {13.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ      evaṃ      assādañca      assādato      ādīnavañca
ādīnavato    nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ   .
Neva      tāvāhaṃ     bhikkhave     sadevake     loke     samārake
@Footnote: 1 Ma. pubbeva .   2 Ma. Yu. sambodhā. evamuparipi. 3-4 Ma. Yu. yaṃ.
Sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ    .    yato   ca   khohaṃ
bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ     abhisambuddhoti     paccaññāsiṃ    .    ñāṇañca    pana
me   dassanaṃ   udapādi   akuppā   me   vimutti  1-  ayamantimā  jāti
natthidāni punabbhavoti. Paṭhamaṃ.
     [14]    Pubbe    me    bhikkhave   sambodhāya   anabhisambuddhassa
bodhisattasseva   sato   etadahosi  ko  nu  kho  rūpānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   saddānaṃ   .pe.  ko  gandhānaṃ  .pe.
Ko   rasānaṃ   .   ko   phoṭṭhabbānaṃ  .  ko  dhammānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ
kho   rūpe   paṭicca   uppajjati   sukhaṃ  somanassaṃ  ayaṃ  rūpānaṃ  assādo
yaṃ   rūpā   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   rūpānaṃ  ādīnavo
yo   rūpesu   chandarāgavinayo  chandarāgappahānaṃ  idaṃ  rūpānaṃ  nissaraṇaṃ .
Yaṃ   sadde   gandhe   rase   phoṭṭhabbe   yaṃ  dhamme  paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ   dhammānaṃ   assādo  yaṃ  dhammā  aniccā  dukkhā
@Footnote: 1 Yu. cetovimutti. evamuparipi.
Vipariṇāmadhammā   ayaṃ   dhammānaṃ   ādīnavo  yo  dhammesu  chandarāgavinayo
chandarāgappahānaṃ idaṃ dhammānaṃ nissaraṇaṃ.
     {14.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
evaṃ    assādañca    assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato   yathābhūtaṃ  nābbhaññāsiṃ  .  neva  tāvāhaṃ  bhikkhave  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   paccaññāsiṃ  .  yato  ca  khohaṃ
bhikkhave    imesaṃ    channaṃ   bāhirānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ   .   ñāṇañca   pana   me
dassanaṃ   udapādi   akuppā   me   vimutti   ayamantimā  jāti  natthidāni
punabbhavoti. Dutiyaṃ.
     [15]   Cakkhussāhaṃ  bhikkhave  assādapariyesanaṃ  acariṃ  yo  cakkhussa
assādo     tadajjhagamaṃ     yāvatā    cakkhussa    assādo    paññāya
me   eso   sudiṭṭho   cakkhussāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ
yo    cakkhussa    ādīnavo   tadajjhagamaṃ   yāvatā   cakkhussa   ādīnavo
paññāya  me  eso  1-  sudiṭṭho  cakkhussāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    cakkhussa    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    cakkhussa
@Footnote: 1 Ma. Yu. so. evamuparipi.
Nissaraṇaṃ   paññāya   me  etaṃ  1-  sudiṭṭhaṃ  .  sotassāhaṃ  bhikkhave .
Ghānassāhaṃ   bhikkhave   .   jivhāyāhaṃ   bhikkhave  assādapariyesanaṃ  acariṃ
yo    jivhāya    assādo   tadajjhagamaṃ   yāvatā   jivhāya   assādo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  ādīnavapariyesanaṃ
acariṃ   yo   jivhāya   ādīnavo  tadajjhagamaṃ  yāvatā  jivhāya  ādīnavo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    jivhāya    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    jivhāya
nissaraṇaṃ   paññāya   me   etaṃ   sudiṭṭhaṃ   .pe.   manassāhaṃ   bhikkhave
assādapariyesanaṃ   acariṃ   yo   manassa   assādo   tadajjhagamaṃ   yāvatā
manassa   assādo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
ādīnavapariyesanaṃ   acariṃ   yo   manassa   ādīnavo   tadajjhagamaṃ   yāvatā
manassa   ādīnavo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
nissaraṇapariyesanaṃ    acariṃ    yaṃ   manassa   nissaraṇaṃ   tadajjhagamaṃ   yāvatā
manassa nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {15.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca   nissaraṇato   yathābhūtaṃ   nābbhaññāsiṃ   .pe.  abbhaññāsiṃ .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Tatiyaṃ.
     [16]   Rūpānāhaṃ   bhikkhave   assādapariyesanaṃ  acariṃ  yo  rūpānaṃ
@Footnote: 1 Ma. Yu. taṃ. evamuparipi.
Assādo    tadajjhagamaṃ    yāvatā    rūpānaṃ   assādo   paññāya   me
eso    sudiṭṭho   rūpānāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
rūpānaṃ    ādīnavo   tadajjhagamaṃ   yāvatā   rūpānaṃ   ādīnavo   paññāya
me    eso   sudiṭṭho   rūpānāhaṃ   bhikkhave   nissaraṇapariyesanaṃ   acariṃ
yaṃ   rūpānaṃ   nissaraṇaṃ   tadajjhagamaṃ   yāvatā   rūpānaṃ   nissaraṇaṃ  paññāya
me   etaṃ  sudiṭṭhaṃ  .  saddānāhaṃ  bhikkhave  .  gandhānāhaṃ  bhikkhave .
Rasānāhaṃ   bhikkhave  .  phoṭṭhabbānāhaṃ  bhikkhave  .  dhammānāhaṃ  bhikkhave
assādapariyesanaṃ   acariṃ   yo   dhammānaṃ   assādo   tadajjhagamaṃ  yāvatā
dhammānaṃ    assādo    paññāya    me   eso   sudiṭṭho   dhammānāhaṃ
bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo   dhammānaṃ   ādīnavo  tadajjhagamaṃ
yāvatā   dhammānaṃ   ādīnavo  paññāya  me  eso  sudiṭṭho  dhammānāhaṃ
bhikkhave    nissaraṇapariyesanaṃ   acariṃ   yaṃ   dhammānaṃ   nissaraṇaṃ   tadajjhagamaṃ
yāvatā dhammānaṃ nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {16.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ    .pe.   abbhaññāsiṃ   1-  .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Catutthaṃ.
     [17]   No  cedaṃ  bhikkhave  cakkhussa  assādo  abhavissa  na  yidaṃ
sattā   cakkhusmiṃ   sārajjeyyuṃ  yasmā  ca  kho  bhikkhave  atthi  cakkhussa
@Footnote: 1 Ma. paccaññāsiṃ.
Assādo   tasmā   sattā   cakkhusmiṃ   sārajjanti   no  cedaṃ  bhikkhave
cakkhussa   ādīnavo   abhavissa   na   yidaṃ   sattā  cakkhusmiṃ  nibbindeyyuṃ
yasmā   ca   kho   bhikkhave   atthi   cakkhussa  ādīnavo  tasmā  sattā
cakkhusmiṃ   nibbindanti   no   cedaṃ   bhikkhave  cakkhussa  nissaraṇaṃ  abhavissa
na   yidaṃ   sattā  cakkhusmā  nissareyyuṃ  yasmā  ca  kho  bhikkhave  atthi
cakkhussa    nissaraṇaṃ   tasmā   sattā   cakkhusmā   nissaranti   .   no
cedaṃ   bhikkhave   sotassa   assādo   abhavissa  .  no  cedaṃ  bhikkhave
ghānassa   assādo  abhavissa  .  no  cedaṃ  bhikkhave  jivhāya  assādo
abhavissa   na   yidaṃ   sattā   jivhāya   sārajjeyyuṃ   yasmā   ca  kho
bhikkhave   atthi   jivhāya  assādo  tasmā  sattā  jivhāya  sārajjanti
no   cedaṃ   bhikkhave   jivhāya   ādīnavo   abhavissa   na  yidaṃ  sattā
jivhāya    nibbindeyyuṃ   yasmā   ca   kho   bhikkhave   atthi   jivhāya
ādīnavo   tasmā   sattā   jivhāya   nibbindanti   no  cedaṃ  bhikkhave
jivhāya   nissaraṇaṃ   abhavissa   na   yidaṃ   sattā   jivhāya   nissareyyuṃ
yasmā   ca   kho   bhikkhave   atthi   jivhāya   nissaraṇaṃ  tasmā  sattā
jivhāya nissaranti.
     {17.1}   No   cedaṃ   bhikkhave  kāyassa  assādo  abhavissa .
No   cedaṃ   bhikkhave   manassa   assādo   abhavissa   na   yidaṃ  sattā
manasmiṃ    sārajjeyyuṃ    yasmā    ca   kho   bhikkhave   atthi   manassa
assādo     tasmā    sattā    manasmiṃ    sārajjanti    no    cedaṃ
bhikkhave    manassa    ādīnavo    abhavissa   na   yidaṃ   sattā   manasmiṃ
Nibbindeyyuṃ    yasmā   ca   kho   bhikkhave   atthi   manassa   ādīnavo
tasmā    sattā   manasmiṃ   nibbindanti   no   cedaṃ   bhikkhave   manassa
nissaraṇaṃ    abhavissa   na   yidaṃ   sattā   manasmā   nissareyyuṃ   yasmā
ca   kho   bhikkhave   atthi   manassa   nissaraṇaṃ   tasmā  sattā  manasmā
nissaranti.
     {17.2}   Yāvakīvañca  bhikkhave  sattā  imesaṃ  channaṃ  ajjhattikānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsuṃ    1-   .   neva
tāva    bhikkhave    sattā   sadevakā   lokā   samārakā   sabrahmakā
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    nissaṭā    visaññuttā
vippamuttā    vipariyādikatena   2-   cetasā   vihariṃsu   .   yato   ca
kho    bhikkhave    sattā    imesaṃ    channaṃ   ajjhattikānaṃ   āyatanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   abbhaññāsuṃ   3-   .  atha  4-  bhikkhave  sattā
sadevakā   lokā   samārakā   sabrahmakā   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya    nissaṭā    visaññuttā    vippamuttā    vipariyādikatena
cetasā viharantīti. Pañcamaṃ.
     [18]   No   cedaṃ  bhikkhave  rūpānaṃ  assādo  abhavissa  na  yidaṃ
sattā   rūpesu   sārajjeyyuṃ   yasmā   ca  kho  bhikkhave  atthi  rūpānaṃ
assādo   tasmā   sattā   rūpesu   sārajjanti   no   cedaṃ  bhikkhave
rūpānaṃ   ādīnavo   abhavissa   na   yidaṃ   sattā   rūpesu   nibbindeyyuṃ
@Footnote: 1 Ma. nābbhaññaṃsu. evamuparipi .   2 Ma. vimariyādīkatena. Yu. vimariyādikatena.
@3 Ma. abbhaññaṃsu .   4 Yu. athakho.
Yasmā   ca   kho   bhikkhave   atthi   rūpānaṃ   ādīnavo  tasmā  sattā
rūpesu   nibbindanti   no   cedaṃ   bhikkhave   rūpānaṃ   nissaraṇaṃ  abhavissa
na   yidaṃ   sattā   rūpehi   nissareyyuṃ  yasmā  ca  kho  bhikkhave  atthi
rūpānaṃ   nissaraṇaṃ   tasmā   sattā   rūpehi   nissaranti   .  no  cedaṃ
bhikkhave   saddānaṃ   gandhānaṃ   rasānaṃ   phoṭṭhabbānaṃ   dhammānaṃ  assādo
abhavissa   na   yidaṃ   sattā   dhammesu   sārajjeyyuṃ   yasmā   ca  kho
bhikkhave   atthi   dhammānaṃ  assādo  tasmā  sattā  dhammesu  sārajjanti
no   cedaṃ   bhikkhave   dhammānaṃ   ādīnavo   abhavissa   na  yidaṃ  sattā
dhammesu    nibbindeyyuṃ   yasmā   ca   kho   bhikkhave   atthi   dhammānaṃ
ādīnavo   tasmā   sattā   dhammesu   nibbindanti   no  cedaṃ  bhikkhave
dhammānaṃ   nissaraṇaṃ   abhavissa   na   yidaṃ   sattā   dhammehi   nissareyyuṃ
yasmā   ca   kho   bhikkhave   atthi   dhammānaṃ   nissaraṇaṃ  tasmā  sattā
dhammehi nissaranti.
     {18.1}   Yāvakīvañca   bhikkhave   sattā  imesaṃ  channaṃ  bāhirānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsuṃ   .   neva   tāva
bhikkhave     sattā     sadevakā     lokā    samārakā    sabrahmakā
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    nissaṭā    visaññuttā
vippamuttā   vipariyādikatena  cetasā  vihariṃsu  .  yato  ca  kho  bhikkhave
sattā   imesaṃ   channaṃ   bāhirānaṃ   āyatanānaṃ   assādañca  assādato
ādīnavañca    ādīnavato    .pe.    yathābhūtaṃ    abbhaññāsuṃ   .   atha
Bhikkhave     sattā     sadevakā     lokā    samārakā    sabrahmakā
sassamaṇabrāhmaṇiyā        pajāya        sadevamanussāya       nissaṭā
visaññuttā    vippamuttā    vipariyādikatena    cetasā    viharantīti  .
Chaṭṭhaṃ.
     [19]   Yo   bhikkhave  cakkhuṃ  abhinandati  dukkhaṃ  so  abhinandati .
Yo   dukkhaṃ   abhinandati   aparimutto   so   dukkhasmāti   vadāmi  .pe.
Yo   jivhaṃ   abhinandati   dukkhaṃ  so  abhinandati  .  yo  dukkhaṃ  abhinandati
aparimutto   so   dukkhasmāti   vadāmi   .pe.   yo   manaṃ   abhinandati
dukkhaṃ   so   abhinandati   .   yo   dukkhaṃ   abhinandati   aparimutto  so
dukkhasmāti   vadāmi   .   yo   ca   kho   bhikkhave   cakkhuṃ  nābhinandati
dukkhaṃ    so    nābhinandati   yo   dukkhaṃ   nābhinandati   parimutto   so
dukkhasmāti    vadāmi    .pe.   yo   jivhaṃ   nābhinandati   dukkhaṃ   so
nābhinandati   .   yo   dukkhaṃ   nābhinandati   parimutto   so  dukkhasmāti
vadāmi   .   yo   manaṃ   nābhinandati   dukkhaṃ   so  nābhinandati  .  yo
dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmīti. Sattamaṃ.
     [20]   Yo   bhikkhave  rūpe  abhinandati  dukkhaṃ  so  abhinandati .
Yo   dukkhaṃ   abhinandati   aparimutto   so   dukkhasmāti   vadāmi  .pe.
Yo   sadde   gandhe   rase   phoṭṭhabbe  dhamme  abhinandati  dukkhaṃ  so
abhinandati   .   yo   dukkhaṃ   abhinandati   aparimutto   so   dukkhasmāti
vadāmi   .   yo   ca   kho   bhikkhave   rūpe   nābhinandati  dukkhaṃ  so
nābhinandati   .   yo   dukkhaṃ   nābhinandati   parimutto   so  dukkhasmāti
Vadāmi   .   yo   sadde  gandhe  rase  phoṭṭhabbe  dhamme  nābhinandati
dukkhaṃ   so   nābhinandati   .   yo   dukkhaṃ   nābhinandati  parimutto  so
dukkhasmāti vadāmīti. Aṭṭhamaṃ.
     [21]  Yo  bhikkhave  cakkhussa  uppādo  ṭhiti abhinibbatti pātubhāvo
dukkhasseso   uppādo   rogānaṃ   ṭhiti   jarāmaraṇassa   pātubhāvo  yo
sotassa   .pe.   yo  ghānassa  .  yo  jivhāya  .  yo  kāyassa .
Yo    manassa   uppādo   ṭhiti   abhinibbatti   pātubhāvo   dukkhasseso
uppādo   rogānaṃ   ṭhiti   jarāmaraṇassa   pātubhāvo   .  yo  ca  kho
bhikkhave    cakkhussa    nirodho    vūpasamo    atthaṅgamo    dukkhasseso
nirodho  rogānaṃ  vūpasamo  jarāmaraṇassa  atthaṅgamo  .  yo  sotassa .
Yo  ghānassa  .  yo  jivhāya  .  yo  kāyassa  .  yo manassa nirodho
vūpasamo    atthaṅgamo    dukkhasseso    nirodho    rogānaṃ    vūpasamo
jarāmaraṇassa atthaṅgamoti. Navamaṃ.
     [22]  Yo  bhikkhave  rūpānaṃ  uppādo  ṭhiti  abhinibbatti pātubhāvo
dukkhasseso   uppādo   rogānaṃ   ṭhiti   jarāmaraṇassa   pātubhāvo  .
Yo     saddānaṃ     .pe.     yo     dhammānaṃ     uppādo    ṭhiti
abhinibbatti    pātubhāvo    dukkhasseso    uppādo    rogānaṃ    ṭhiti
jarāmaraṇassa pātubhāvo.
     [23]  Yo  ca  kho  bhikkhave  rūpānaṃ  nirodho  vūpasamo atthaṅgamo
dukkhasseso   nirodho   rogānaṃ   vūpasamo   jarāmaraṇassa  atthaṅgamo .
Yo  saddānaṃ  .  yo  gandhānaṃ  .  yo  rasānaṃ  .  yo  phoṭṭhabbānaṃ.
Yo   dhammānaṃ   nirodho   vūpasamo   atthaṅgamo   dukkhasseso   nirodho
rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamoti. Dasamaṃ.
                    Yamakavaggo dutiyo.
                        Tassuddānaṃ
         sambodhena duve vuttā     assādena apare dve
         no cetena dve vuttā     abhinandena apare dve
         uppādena duve vuttā    vaggo tena pavuccatīti.
                     ------------
                     Sabbavaggo tatiyo
     [24]   Sabbaṃ   vo   bhikkhava   desissāmi   taṃ  suṇātha  .  kiñca
bhikkhave   sabbaṃ   cakkhuñceva   rūpā   ca   sotañca  saddā  ca  ghānañca
gandhā   ca   jivhā   ca   rasā   ca  kāyo  ca  phoṭṭhabbā  ca  mano
ca   dhammā  ca  .  idaṃ  vuccati  bhikkhave  sabbaṃ  .  yo  bhikkhave  evaṃ
vadeyya   ahametaṃ   sabbaṃ   paccakkhāya  aññaṃ  [1]-  paññapessāmīti .
Tassa  vācā  vatthudevassa  2-  .  puṭṭho  ca  na sampāyeyya 3- uttariṃ
ca   vighātaṃ   āpajjeyya   .   taṃ  kissa  hetu  .  yathā  taṃ  bhikkhave
avisayasminti. Paṭhamaṃ.
     [25]   Sabbaṃ  pahānāya  4-  vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbaṃ  pahānāya  dhammo  .  cakkhuṃ
bhikkhave    pahātabbaṃ    rūpā    pahātabbā    cakkhuviññāṇaṃ    pahātabbaṃ
cakkhusamphasso    pahātabbo    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ .
Sotaṃ    pahātabbaṃ    .    ghānaṃ   pahātabbaṃ   .   jivhā   pahātabbā
rasā     pahātabbā     jivhāviññāṇaṃ     pahātabbaṃ     jivhāsamphasso
pahātabbo        yampidaṃ        jivhāsamphassapaccayā        uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ .
Kāyo    pahātabbo    .    mano    pahātabbo   dhammā   pahātabbā
@Footnote: 1 Ma. Yu. sabbaṃ. 2 Ma. vatthukamevassa. Yu. vatthurevassa. 3 Yu. sampāpeyya.
@4 Ma. Yu. sabbappahānāya. evamuparipi.
Manoviññāṇaṃ      pahātabbaṃ     manosamphasso     pahātabbo     yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   pahātabbaṃ   .   ayaṃ   kho   bhikkhave   sabbaṃ
pahānāya dhammoti. Dutiyaṃ.
     [26]   Sabbaṃ   abhiññāpariññā   pahānāya   vo   bhikkhave  dhammaṃ
desissāmi  1-  taṃ  suṇātha  .  katamo  ca  bhikkhave  sabbaṃ abhiññāpariññā
pahānāya    dhammo    .   cakkhuṃ   bhikkhave   abhiññāpariññā   pahātabbaṃ
rūpā     abhiññāpariññā    pahātabbā    cakkhuviññāṇaṃ    abhiññāpariññā
pahātabbaṃ        cakkhusamphasso        abhiññāpariññā       pahātabbo
yampidaṃ    cakkhusamphassapaccayā    uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā    adukkhamasukhaṃ    vā    tampi   abhiññāpariññā   pahātabbaṃ   .pe.
Jivhā      abhiññāpariññā     pahātabbā     rasā     abhiññāpariññā
pahātabbā        jivhāviññāṇaṃ        abhiññāpariññā       pahātabbaṃ
jivhāsamphasso        abhiññāpariññā        pahātabbo        yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi    abhiññāpariññā    pahātabbaṃ   .   kāyo
abhiññāpariññā    pahātabbo    .   mano   abhiññāpariññā   pahātabbo
dhammā    abhiññāpariññā    pahātabbā    manoviññāṇaṃ    abhiññāpariññā
pahātabbaṃ     manosamphasso     abhiññāpariññā     pahātabbo    yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
@Footnote: 1 Ma. sabbattha desessāmi.
Vā   tampi   abhiññāpariññā   pahātabbaṃ   .   ayaṃ  kho  bhikkhave  sabbaṃ
abhiññāpariññā pahānāya dhammoti. Tatiyaṃ.
     [27]   Sabbaṃ   bhikkhave   anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo  dukkhakkhayāya  .  kiñca  bhikkhave  sabbaṃ  1-  anabhijānaṃ  aparijānaṃ
avirājayaṃ   appajahaṃ   abhabbo  dukkhakkhayāya  .  cakkhuṃ  bhikkhave  anabhijānaṃ
aparijānaṃ   avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya  rūpe  anabhijānaṃ
aparijānaṃ    avirājayaṃ    appajahaṃ   abhabbo   dukkhakkhayāya   cakkhuviññāṇaṃ
.pe.    cakkhusamphassaṃ    .pe.    yampidaṃ   cakkhusamphassapaccayā   .pe.
Dukkhakkhayāya    .   jivhā   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo     dukkhakkhayāya     rase    .pe.    jivhāviññāṇaṃ    .pe.
Jivhāsamphassaṃ     .pe.     yampidaṃ    jivhāsamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi  anabhijānaṃ
aparijānaṃ   avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya   .  kāyaṃ  manaṃ
anabhijānaṃ    aparijānaṃ    avirājayaṃ    appajahaṃ    abhabbo   dukkhakkhayāya
dhamme    .pe.   manoviññāṇaṃ   .pe.   manosamphassaṃ   .pe.   yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo    dukkhakkhayāya    .   idaṃ   kho   bhikkhave   sabbaṃ   anabhijānaṃ
aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
     [28]   Sabbañca   kho  bhikkhave  abhijānaṃ  parijānaṃ  varājayaṃ  pajahaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhabbo  dukkhakkhayāya  .  kiñca  bhikkhave  sabbaṃ  abhijānaṃ  parijānaṃ  virājayaṃ
pajahaṃ  bhabbo  dukkhakkhayāya  .  cakkhuṃ  bhikkhave  abhijānaṃ  parijānaṃ  virājayaṃ
pajahaṃ   bhabbo   dukkhakkhayāya   rūpe   abhijānaṃ   parijānaṃ  virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   cakkhuviññāṇaṃ   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   cakkhusamphassaṃ   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   abhijānaṃ   parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya  .pe.  jivhā  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāya  rase  .pe.  jivhāviññāṇaṃ  .pe.
Jivhāsamphassaṃ     .pe.     yampidaṃ    jivhāsamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya  .  kāyaṃ  manaṃ  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāya  dhamme  .pe.  manoviññāṇaṃ  .pe.
Manosamphassaṃ     .pe.     yampidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya   .   idaṃ   kho  bhikkhave  sabbaṃ
abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Catutthaṃ.
     [29]   Sabbaṃ   bhikkhave   anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo   dukkhakkhayāya   .   kiñca   bhikkhave  sabbaṃ  anabhijānaṃ  aparijānaṃ
avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya   .   yañca  bhikkhave  cakkhuṃ
Ye   ca   rūpā   yañca   cakkhuviññāṇaṃ   ye  ca  cakkhuviññāṇaviññātabbā
dhammā   .pe.   yā   ca   jivhā  ye  ca  rasā  yañca  jivhāviññāṇaṃ
ye   ca   jivhāviññāṇaviññātabbā   dhammā   .pe.   yo   ca   mano
ye   ca   dhammā   yañca   manoviññāṇaṃ  ye  ca  manoviññāṇaviññātabbā
dhammā    .    idaṃ    kho    bhikkhave    sabbaṃ   anabhijānaṃ   aparijānaṃ
avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
     [30]  Sabbañca  1-  bhikkhave  abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo
dukkhakkhayāya   .   kiñca   bhikkhave   sabbaṃ   abhijānaṃ   parijānaṃ  virājayaṃ
pajahaṃ   bhabbo   dukkhakkhayāya   .   yañca  bhikkhave  cakkhuṃ  ye  ca  rūpā
yañca     cakkhuviññāṇaṃ    ye    ca    cakkhuviññāṇaviññātabbā    dhammā
.pe.   yā   ca   jivhā  ye  ca  rasā  yañca  jivhāviññāṇaṃ  ye  ca
jivhāviññāṇaviññātabbā     dhammā     .pe.     yo     ca    mano
ye   ca   dhammā   yañca   manoviññāṇaṃ  ye  ca  manoviññāṇaviññātabbā
dhammā    .    idaṃ    kho    bhikkhave    sabbaṃ    abhijānaṃ    parijānaṃ
virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Pañcamaṃ.
     [31]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   gayāyaṃ  viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ   bhikkhave   ādittaṃ   .   kiñca   bhikkhave   sabbaṃ   ādittaṃ  .
Cakkhuṃ    bhikkhave    ādittaṃ   rūpā   ādittā   cakkhuviññāṇaṃ   ādittaṃ
cakkhusamphasso     āditto    yampidaṃ    cakkhusamphassapaccayā    uppajjati
@Footnote: 1 Ma. sabbaṃ. Yu. sabbaṃ ca kho.
Vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  ādittaṃ .
Kena   ādittaṃ  .  rāgagginā  dosagginā  mohagginā  ādittaṃ  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
ādittanti    vadāmi    .pe.    jivhā   ādittā   rasā   ādittā
jivhāviññāṇaṃ      ādittaṃ     jivhāsamphasso     āditto     yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   ādittaṃ   .   kena  ādittaṃ  .  rāgagginā
dosagginā   mohagginā   ādittaṃ   jātiyā   jarāya   maraṇena  sokehi
paridevehi  dukkhehi  domanassehi  upāyāsehi  ādittanti  vadāmi  .pe.
Mano     āditto     dhammā     ādittā    manoviññāṇaṃ    ādittaṃ
manosamphasso     āditto    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  ādittaṃ .
Kena   ādittaṃ  .  rāgagginā  dosagginā  mohagginā  ādittaṃ  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
ādittanti vadāmi.
     {31.1}  Evaṃ  passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
rūpesupi     nibbindati     cakkhuviññāṇepi    nibbindati    cakkhusamphassepi
nibbindati   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā
dukkhaṃ    vā    adukkhamasukhaṃ   vā   tasmiṃpi   nibbindati   .pe.   yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā         tasmiṃpi        nibbindati        nibbindaṃ        virajjati
Virāgā   vimuccati  .  vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Idamavoca  bhagavā  .  attamanā  te  bhikkhū  bhagavato  bhāsitaṃ  abhinanduṃ .
Imasmiṃ    ca   pana   veyyākaraṇasmiṃ   bhaññamāne   tassa   bhikkhusahassassa
anupādāya āsavehi cittāni vimucciṃsūti. Chaṭṭhaṃ.
     [32]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tatra  kho  bhagavā  bhikkhū  āmantesi  sabbaṃ
bhikkhave   andhabhūtaṃ   .   kiñca   bhikkhave   sabbaṃ   andhabhūtaṃ   .   cakkhuṃ
bhikkhave     andhabhūtaṃ     rūpā     andhabhūtā    cakkhuviññāṇaṃ    andhabhūtaṃ
cakkhusamphasso     andhabhūto    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  andhabhūtaṃ .
Kena  andhabhūtaṃ  .  jātiyā  jarāya  maraṇena  sokehi  paridevehi dukkhehi
domanassehi   upāyāsehi   andhabhūtanti  vadāmi  .pe.  jivhā  andhabhūtā
rasā    andhabhūtā   jivhāviññāṇaṃ   andhabhūtaṃ   jivhāsamphasso   andhabhūto
yampidaṃ    jivhāsamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā   adukkhamasukhaṃ   vā   tampi  andhabhūtaṃ  .  kena  andhabhūtaṃ  .  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
andhabhūtanti    vadāmi    .pe.    mano   anadhabhūto   dhammā   andhabhūtā
manoviññāṇaṃ  andhabhūtaṃ  manosamphasso  andhabhūto  yampidaṃ  manosamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
Vā   tampi   andhabhūtaṃ   .  kena  andhabhūtaṃ  .  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   andhabhūtanti
vadāmi.
     {32.1}  Evaṃ  passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
cakkhuviññāṇepi     nibbindati     cakkhusamphassepi     nibbindati    .pe.
Yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tasmiṃpi    nibbindati   nibbindaṃ   virajjati   virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Sattamaṃ.
     [33]  Sabbamaññitasamugghātasāruppaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  katamā  ca  sā  bhikkhave
sabbamaññitasamugghātasāruppā   paṭipadā   .  idha  bhikkhave  bhikkhu  cakkhuṃ  na
maññati    cakkhusmiṃ   na   maññati   cakkhuto   na   maññati   cakkhuṃ   meti
na    maññati   .   rūpe   na   maññati   rūpesu   na   maññati   rūpato
na    maññati    rūpā   meti   na   maññati   cakkhuviññāṇaṃ   na   maññati
cakkhuviññāṇasmiṃ     na     maññati     cakkhuviññāṇato     na     maññati
cakkhuviññāṇaṃ     meti     na    maññati    cakkhusamphassaṃ    na    maññati
cakkhusamphassasmiṃ     na     maññati     cakkhusamphassato     na     maññati
cakkhusamphasso     meti    na    maññati    yampidaṃ    cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na
Maññati    tasmiṃpi    na    maññati    tatopi    na   maññati   taṃ   meti
na    maññati    .pe.    jivhaṃ    na   maññati   jivhāya   na   maññati
jivhāto   na   maññati   jivhā   meti   na   maññati  rase  na  maññati
rasesu   na   maññati   rasato   na   maññati  rasā  meti  na  maññati .
Jivhāviññāṇaṃ     na     maññati     jivhāviññāṇasmiṃ     na     maññati
jivhāviññāṇato    na    maññati    jivhāviññāṇaṃ    meti   na   maññati
jivhāsamphassaṃ   na   maññati  jivhāsamphassasmiṃ  na  maññati  jivhāsamphassato
na maññati jivhāsamphasso meti na maññati.
     {33.1}    Yampidaṃ    jivhāsamphassapaccayā    uppajjati   vedayitaṃ
sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na  maññati  tasmiṃpi na maññati
tatopi   na   maññati   taṃ   meti   na   maññati  .pe.  manaṃ  na  maññati
manasmiṃ   na   maññati   manato   na   maññati  mano  meti  na  maññati .
Dhamme    na    maññati   dhammesu   na   maññati   dhammato   na   maññati
dhammā   meti   na   maññati  .  manoviññāṇaṃ  na  maññati  manoviññāṇasmiṃ
na      maññati      manoviññāṇato     na     maññati     manoviññāṇaṃ
meti      na      maññati      .     manosamphassaṃ     na     maññati
manosamphassasmiṃ     na     maññati     manosamphassato     na     maññati
manosamphasso    meti    na   maññati   .   yampidaṃ   manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
na    maññati   tasmiṃpi   na   maññati   tatopi   na   maññati   taṃ   meti
Na   maññati   .   sabbaṃ   na   maññati   sabbasmiṃ   na   maññati  sabbato
na   maññati   sabbaṃ   meti   na  maññati  .  so  evaṃ  amaññamāno  na
ca    kiñci   loke   upādiyati   anupādiyaṃ   na   paritassati   aparitassaṃ
paccattaññeva     parinibbāyati     khīṇā    jāti    vusitaṃ    brahmacariyaṃ
kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāti  .  ayaṃ  kho  sā  bhikkhave
sabbamaññitasamugghātasāruppā paṭipadāti. Aṭṭhamaṃ.
     [34]  Sabbamaññitasamugghātasappāyaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ   suṇātha   .   katamā   ca  sā  bhikkhave  sabbamaññitasamugghātasappāyā
paṭipadā     .     idha     bhikkhave    bhikkhu    cakkhuṃ    na    maññati
cakkhusmiṃ    na    maññati    cakkhuto    na   maññati   cakkhuṃ   meti   na
maññati   .   rūpe   na   maññati   .   cakkhuviññāṇaṃ   na   maññati  .
Cakkhusamphassaṃ   na   maññati   .   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  na  maññati
tasmiṃpi   na   maññati   tatopi   na  maññati  taṃ  meti  na  maññati  .  yaṃ
hi    bhikkhave    maññati    yasmiṃ   maññati   yato   maññati   yaṃ   meti
maññati     tato    taṃ    hoti    aññathā    aññathābhāvī    bhavasatto
loko    bhavameva    abhinandati   .pe.   jivhaṃ   na   maññati   jivhāya
na   maññati   jivhāto   na   maññati   jivhā   meti   na   maññati .
Rase    jivhāviññāṇaṃ   1-   jivhāsamphassaṃ   na   maññati   .   yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
@Footnote: 1 Ma. Yu. rase na maññati jivhāviññāṇaṃ na maññati.
Adukkhamasukhaṃ    vā   tampi   na   maññati   tasmiṃpi   na   maññati   tatopi
na maññati taṃ meti na maññati.
     {34.1}  Yaṃ  hi  bhikkhave  maññati  yasmiṃ  maññati  yato  maññati  yaṃ
meti   maññati   tato  taṃ  hoti  aññathā  aññathābhāvī  bhavasatto  loko
bhavameva  abhinandati  .pe.  manaṃ  na  maññati  manasmiṃ  na  maññati  manato na
maññati   mano   meti   na   maññati   dhamme   manoviññāṇaṃ  manosamphassaṃ
na      maññati     .     yampidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  na  maññati
tasmiṃpi   na   maññati   tatopi   na   maññati   taṃ   meti  na  maññati .
Yaṃ    hi    bhikkhave    maññati    yasmiṃpi   maññati   yato   maññati   yaṃ
meti    maññati   tato   taṃ   hoti   aññathā   aññathābhāvī   bhavasatto
loko   bhavameva   abhinandati   .   yāvatā   bhikkhave   khandhadhātuāyatanaṃ
tampi    na    maññati    tasmiṃpi    na    maññati   tatopi   na   maññati
taṃ   meti   na   maññati   .  so  evaṃ  amaññamāno  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati     khīṇā    jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāti    .   ayaṃ   kho   sā   bhikkhave
sabbamaññitasamugghātasappāyā paṭipadāti. Navamaṃ.
     [35]  Sabbamaññitasamugghātasappāyaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ   suṇātha   .   katamā   ca  sā  bhikkhave  sabbamaññitasamugghātasappāyā
Paṭipadā     .     taṃ     kiṃ     maññatha    bhikkhave    cakkhuṃ    niccaṃ
vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā
taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti   .   no   hetaṃ   bhante   .  rūpā  .pe.  cakkhuviññāṇaṃ .
Cakkhusamphasso  nicco  vā  anicco  vāti  .  anicco  bhante . .pe.
Yampidaṃ     cakkhusamphassapaccayā     uppajjati     vedayitaṃ    sukhaṃ    vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   niccaṃ   vā   aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .pe.  jivhā  niccā  vā  aniccā  vāti  .  aniccā
bhante   .   rasā   .pe.   jivhāviññāṇaṃ   .  jivhāsamphasso  .pe.
Yampidaṃ    jivhāsamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti.
     {35.1}  Aniccaṃ  bhante  .pe.  dhammā  manoviññāṇaṃ manosamphasso
nicco  vā  anicco  vāti . Anicco bhante. Yampidaṃ manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi niccaṃ vā
aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ     bhante     .     yaṃ     panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ
Kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
     {35.2}  No  hetaṃ bhante. Evaṃ passaṃ bhikkhave sutavā ariyasāvako
cakkhusmiṃpi   nibbindati   rūpesupi  cakkhuviññāṇepi  cakkhusamphassepi  yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tasmiṃpi   nibbindati   .pe.   jivhāyapi  nibbindati  rasesupi  .pe.
Yampidaṃ   jivhāsamphassapaccayā   uppajjati   vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tasmiṃpi    nibbindati   .pe.   manasmiṃpi   nibbindati
dhammesupi     nibbindati     manoviññāṇepi     manosamphassepi    yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .   ayaṃ   kho  sā
bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Dasamaṃ.
                    Sabbavaggo tatiyo.
                        Tassuddānaṃ
         sabbañca dvepi pahānā     parijānā apare duve
         ādittaṃ andhabhūtañca        sāruppā dve ca sappāyā
                   vaggo tena pavuccatīti.
                       --------
                   Jātidhammavaggo catuttho
     [36]   Sāvatthiyaṃ   .   tatra  kho  sabbaṃ  bhikkhave  jātidhammaṃ .
Kiñca   bhikkhave   sabbaṃ   jātidhammaṃ   .pe.   cakkhuṃ   bhikkhave  jātidhammaṃ
rūpā   cakkhuviññāṇaṃ  cakkhusamphasso  jātidhammo  yampidaṃ  cakkhusamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
vā    tampi    jātidhammaṃ    .pe.    jivhā    rasā    jivhāviññāṇaṃ
jivhāsamphasso   jātidhammo   1-  yampidaṃ  jivhāsamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ  .pe.
Mano    jātidhammo    dhammā    jātidhammā    manoviññāṇaṃ    jātidhammaṃ
manosamphasso    jātidhammo    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ .
Evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako   cakkhusmiṃpi   nibbindati
rūpesupi    nibbindati    cakkhuviññāṇepi    cakkhusamphassepi    .   nāparaṃ
itthattāyāti pajānātīti.
     [37] Saṅkhittaṃ sabbaṃ bhikkhave jarādhammaṃ.
     [38] Saṅkhittaṃ sabbaṃ bhikkhave byādhidhammaṃ. Evaṃ passaṃ bhikkhave.
     [39] Saṅkhittaṃ sabbaṃ bhikkhave maraṇadhammaṃ.
     [40] Saṅkhittaṃ sabbaṃ bhikkhave sokadhammaṃ.
     [41] Saṅkhittaṃ sabbaṃ bhikkhave saṅkilesadhammaṃ.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [42] Saṅkhittaṃ sabbaṃ bhikkhave khayadhammaṃ.
     [43] Saṅkhittaṃ sabbaṃ bhikkhave vayadhammaṃ.
     [44] Saṅkhittaṃ sabbaṃ bhikkhave samudayadhammaṃ.
     [45]  Saṅkhittaṃ  sabbaṃ  bhikkhave  nirodhadhammaṃ  .  kiñca bhikkhave sabbaṃ
nirodhadhammaṃ    1-    cikkhuṃ   bhikkhave   nirodhadhammaṃ   rūpā   nirodhadhammā
cakkhuviññāṇaṃ     nirodhadhammaṃ     cakkhusamphasso     nirodhadhammo    yampidaṃ
cakkhusamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   nirodhadhammaṃ   .pe.   jivhā   nirodhadhammā   rasā   nirodhadhammā
jivhāviññāṇaṃ     nirodhadhammaṃ    jivhāsamphasso    nirodhadhammo    yampidaṃ
jivhāsamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tampi    nirodhadhammaṃ    .pe.    mano    nirodhadhammo    dhammā
nirodhadhammā    manoviññāṇaṃ    nirodhadhammaṃ    yampidaṃ   manosamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   nirodhadhammaṃ   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako
cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti.
                   Jātidhammavaggo catuttho
                        tassuddānaṃ
       jātijarābyādhimaraṇaṃ sokā ca   saṅkilesā ca khayadhammañca
       vayadhammañca samudayadhammaṃ        nirodhadhammena te dasāti 2-.
@Footnote: 1 Ma. Yu. kiñca bhikkhave .pe. itthattāyāti pajānātīti ime pāṭhā natthi.
@2 Ma. jāti ... soko ca saṅkilesikaṃ khayavayasamudayaṃ ... ti. Yu. jāti ... soko ca
@saṅkileso ca.
                    Aniccavaggo pañcamo
     [46]  Sāvatthiyaṃ  .  tatra  kho  sabbaṃ  bhikkhave  aniccaṃ  .  kiñca
bhikkhave    sabbaṃ    aniccaṃ   cakkhuṃ   bhikkhave   aniccaṃ   rūpā   aniccā
cakkhuviññāṇaṃ       aniccaṃ      cakkhusamphasso      anicco      yampidaṃ
cakkhusamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   aniccaṃ   .pe.   jivhā   aniccā  rasā  aniccā  jivhāviññāṇaṃ
aniccaṃ     jivhāsamphasso     anicco    yampidaṃ    jivhāsamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
vā    tampi    aniccaṃ    .pe.    mano   anicco   dhammā   aniccā
manoviññāṇaṃ       aniccaṃ      manosamphasso      anicco      yampidaṃ
manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   aniccaṃ   .  evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti.
     [47] Sabbaṃ bhikkhave dukkhaṃ.
     [48] Sabbaṃ bhikkhave anattā.
     [49] Sabbaṃ bhikkhave abhiññeyyaṃ.
     [50] Sabbaṃ bhikkhave pariññeyyaṃ.
     [51] Sabbaṃ bhikkhave pahātabbaṃ.
     [52] Sabbaṃ bhikkhave sacchikātabbaṃ.
     [53] Sabbaṃ bhikkhave abhiññā pariññeyyaṃ.
     [54] Sabbaṃ bhikkhave upaddutaṃ.
     [55]  Sabbaṃ  bhikkhave  upassaṭṭhaṃ. Kiñca bhikkhave sabbaṃ 1- upassaṭṭhaṃ
cakkhuṃ   bhikkhave   upassaṭṭhaṃ   rūpā   upassaṭṭhā   cakkhuviññāṇaṃ  upassaṭṭhaṃ
cakkhusamphasso    upassaṭṭho    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  upassaṭṭhaṃ  .pe.
Jivhā    upassaṭṭhā    rasā    upassaṭṭhā    jivhāviññāṇaṃ   upassaṭṭhaṃ
jivhāsamphasso       upassaṭṭho       yampidaṃ      jivhāsamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
upassaṭṭhaṃ    .   mano   upassaṭṭho   dhammā   upassaṭṭhā   manoviññāṇaṃ
upassaṭṭhaṃ    manosamphasso    upassaṭṭho    yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
upassaṭṭhaṃ   .   evaṃ   passaṃ   bhikkhave   sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti.
                   Aniccavaggo pañcamo.
                        Tassuddānaṃ
         aniccaṃ dukkhaṃ anattā ca 2-  abhiññeyyaṃ pariññeyyaṃ
         pahātabbaṃ sacchikātabbaṃ      abhiññeyyaṃ 3- pariññeyyaṃ
         upaddutaṃ upassaṭṭhaṃ         vaggo tena pavuccatīti.
              Saḷāyatanavagge paṇṇāsakaṃ paṭhamaṃ 4-.
@Footnote: 1 Yu. ayaṃ pāṭho natthi .    2 Ma. Yu. casaddo natthi .   3 Yu. abhiññātaṃ.
@4 Ma. Yu. paṇṇāsako paṭhamo.
                        Tassuddānaṃ
         suddhavaggo yamako ca       sabbavaggajarāni ca
         aniccavaggo paññāsaṃ 1-    pañcamo tena pavuccatīti.
                    --------------
@Footnote: 1 Ma.    aniccavaggaṃ yamakaṃ          sabbaṃ vaggaṃ jātidhammaṃ
@        aniccavaggena paññāsaṃ      ... ... ... ....
@  Yu.    sutavaggaṃ ca no cetaṃ       sabbaṃ vaggaṃ janāni ca.
@        ... ... ... ...      ... ... ... ....
                    Avijjāvaggo paṭhamo
     [56]  Sāvatthiyaṃ  .pe.  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  so  bhikkhu  bhagavantaṃ  etadavoca  kathaṃ  nu  kho
bhante   jānato   kathaṃ  passato  avijjā  pahīyati  vijjā  uppajjatīti .
Cakkhuṃ    kho   bhikkhu   aniccato   jānato   passato   avijjā   pahīyati
vijjā    uppajjati    rūpe    aniccato   jānato   passato   avijjā
pahīyati     vijjā    uppajjati    cakkhuviññāṇaṃ    cakkhusamphassaṃ    yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   aniccato   jānato   passato   avijjā   pahīyati   vijjā
uppajjati   .   sotaṃ   ghānaṃ   jivhaṃ   kāyaṃ   manaṃ   aniccato  jānato
passato    avijjā   pahīyati   vijjā   uppajjati   dhamme   manoviññāṇaṃ
manosamphassaṃ    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā    dukkhaṃ   adukkhamasukhaṃ   vā   tampi   aniccato   jānato   passato
avijjā   pahīyati   vijjā   uppajjati   .   evaṃ   kho  bhikkhu  jānato
evaṃ passato avijjā pahīyati vijjā uppajjatīti. Paṭhamaṃ.
     [57]   Kathaṃ   nu  kho  bhante  jānato  kathaṃ  passato  saññojanā
pahīyantīti   .   cakkhuṃ   kho   bhikkhave  1-  aniccato  jānato  passato
saññojanā   pahīyanti   rūpe   aniccato   jānato   passato  saññojanā
@Footnote: 1 Ma. Yu. bhikkhu. evamuparipi.
Pahīyanti    cakkhuviññāṇaṃ    aniccato    jānato    passato   saññojanā
pahīyanti    cakkhusamphassaṃ    aniccato    jānato    passato   saññojanā
pahīyanti    .pe.    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   aniccato  jānato
passato  saññojanā  pahīyanti  .  evaṃ  kho  bhikkhave  1-  jānato evaṃ
passato saññojanā pahīyantīti. Dutiyaṃ.
     [58]   Kathaṃ   nu  kho  bhante  jānato  kathaṃ  passato  saññojanā
samugghātaṃ   gacchantīti   .   cakkhuṃ   kho   bhikkhave   anattato   jānato
passato     saññojanā    samugghātaṃ    gacchanti    rūpe    cakkhuviññāṇaṃ
cakkhusamphassaṃ    yampidaṃ    cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattato  jānato  passato
saññojanā    samugghātaṃ    gacchanti    .   sotaṃ   ghānaṃ   jivhaṃ   kāyaṃ
manaṃ    dhamme   manoviññāṇaṃ   manosamphassaṃ   yampidaṃ   manosamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   anattato   jānato   passato  saññojanā  samugghātaṃ  gacchanti .
Evaṃ   kho   bhikkhave   jānato   evaṃ   passato  saññojanā  samugghātaṃ
gacchantīti. Tatiyaṃ.
     [59]  Kathaṃ  nu  kho  bhante  jānato kathaṃ passato āsavā pahīyantīti
.pe. Catutthaṃ.
     [60] .pe. Āsavā samugghātaṃ gacchantīti .pe. Pañcamaṃ.
@Footnote: 1 Ma. Yu. bhikkhu.
     [61] .pe. Anusayā pahīyantīti .pe. Chaṭṭhaṃ.
     [62]   .pe.   Anusayā   samugghātaṃ   gacchantīti   .  cakkhuṃ  kho
bhikkhave   anattato   jānato   passato   anusayā   samugghātaṃ   gacchanti
.pe.    sotaṃ    ghānaṃ    jivhaṃ    kāyaṃ   manaṃ   dhamme   manoviññāṇaṃ
manosamphassaṃ    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattato  jānato  passato
anusayā   samugghātaṃ   gacchanti   .   evaṃ  kho  bhikkhave  jānato  evaṃ
passato anusayā samugghātaṃ gacchantīti. Sattamaṃ.
     [63]   Sabbūpādānapariññāya   vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbūpādānapariññāya   dhammo  .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati    vedanāyapi
nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  vimokkhapariññātaṃ  1-
me   upādānanti   pajānāti   .   sotañca   paṭicca   sadde   ca .
Ghānañca   paṭicca   gandhe   ca   .   jivhañca   paṭicca   rase   ca .
Kāyañca   paṭicca   phoṭṭhabbe   ca   .   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
@Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.
Nibbindati      dhammesupi     nibbindati     manoviññāṇepi     nibbindati
manosamphassepi    nibbindati   vedanāyapi   nibbindati   nibbindaṃ   virajjati
virāgā   vimuccati   vimokkhapariññātaṃ   me   upādānanti   pajānāti .
Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ.
     [64]  Sabbūpādānapariyādānāya  vo  bhikkhave  dhammaṃ  desissāmi taṃ
suṇātha   .   katamo   ca   bhikkhave  sabbūpādānapariyādānāya  dhammo .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbandati    vedanāyapi
nibbindati    nibbindaṃ    virajjati   virāgā   vimuccati   vimokkhapariyādinnaṃ
me    upādānanti   pajānāti   .pe.   jivhañca   paṭicca   rase   ca
uppajjati    jivhāviññāṇaṃ    .pe.    manañca    paṭicca    dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
nibbindati      dhammesupi     nibbindati     manoviññāṇepi     nibbindati
manosamphassepi    nibbindati   vedanāyapi   nibbindati   nibbindaṃ   virajjati
virāgā   vimuccati   vimokkhapariyādinnaṃ   me   upādānanti  pajānāti .
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Navamaṃ.
     [65]  Sabbūpādānapariyādānāya  vo  bhikkhave  dhammaṃ  desissāmi taṃ
Suṇātha   .   katamo   ca   bhikkhave  sabbūpādānapariyādānāya  dhammo .
Taṃ   kiṃ   maññatha   bhikkhave   cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti . No hetaṃ bhante. Rūpā
.pe.   cakkhuviññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Cakkhusamphasso   nicco   vā   anicco   vāti   .  anicco  bhante .
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tampi   niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ
bhante   .   sotaṃ   ghānaṃ   jivhā   kāyo  mano  dhammā  manoviññāṇaṃ
manosamphasso        yampidaṃ        manosamphassapaccayā       uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  niccaṃ  vā
aniccaṃ   vāti   .   aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     {65.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi        nibbindati       yampidaṃ       cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tasmiṃpi
nibbindati     .pe.     jivhāyapi    nibbindati    rasesupi    nibbindati
Jivhāviññāṇepi     jivhāsamphassepi     yampidaṃ     jivhāsamphassapaccayā
uppajjati     .pe.     manasmiṃpi    nibbindati    dhammesupi    nibbindati
manoviññāṇepi   nibbindati   manosamphassepi   yampidaṃ   manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā tasmiṃpi nibbindati
nibbindaṃ  virajjati  virāgā  vimuccati  .  vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Dasamaṃ.
                   Avijjāvaggo paṭhamo.
                        Tassuddānaṃ
        avijjā saññojanā dve    āsavena dve vuttā
        anusayā apare dve              pariññā dve pariyādinnā 1-.
                   Vaggo tena pavuccatīti.
                       ---------
@Footnote: 1 Ma. Yu. pariyādinnaṃ.
                    Migajālavaggo dutiyo
     [66]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  migajālo  yena
bhagavā   .pe.   ekamantaṃ   nisinno  kho  āyasmā  migajālo  bhagavantaṃ
etadavoca   ekavihārī   ekavihārīti   bhante   vuccati   kittāvatā  nu
kho   bhante   ekavihārī   hoti   kittāvatā   ca   pana   sadutiyavihārī
hotīti.
     {66.1}  Santi  kho  migajāla  cakkhuviññeyyā  rūpā  iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā  rajaniyā  1-  tañce  bhikkhu  abhinandati
abhivadati    ajjhosāya    tiṭṭhati    tassa    taṃ   abhinandato   abhivadato
ajjhosāya   tiṭṭhato   uppajjati   nandi   2-   nandiyā  sati  sārāgo
hoti    sārāge    sati   saññogo   hoti   .   nandisaññojanasaṃyutto
kho migajāla bhikkhu sadutiyavihārīti vuccati .pe.
     {66.2}   Santi   kho   migajāla   jivhāviññeyyā  rasā  .pe.
Manoviññeyyā   dhammā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   tañce   bhikkhu   abhinandati   abhivadati  ajjhosāya  tiṭṭhati  tassa
taṃ   abhinandato  abhivadato  ajjhosāya  tiṭṭhato  uppajjati  nandi  nandiyā
sati  sārāgo  hoti  sārāge  sati saññogo hoti. Nandisaññojanasaṃyutto
kho    migajāla    bhikkhu    sadutiyavihārīti    vuccati    .    evaṃvihārī
ca   migajāla  bhikkhu  kiñcāpi  araññavanapatthāni  3-  pantāni  senāsanāni
@Footnote: 1 Ma. Yu. rajanīyā. evamuparipi. 2 Ma. nandī. sabbattha īdisameva.
@3 Yu. araññe ....
Paṭisevati   appasaddāni  appanigghosāni  vijanavātāni  manussarāhaseyyakāni
paṭisallānasāruppāni     atha     kho     sadutiyavihārīti    vuccati   .
Taṃ   kissa   hetu   .   taṇhā  hissa  dutiyā  sāssa  appahīnā  tasmā
sadutiyavihārīti vuccati.
     [67]   Santi   ca   kho   migajāla  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato    anajjhosāya   tiṭṭhato   nandi   nirujjhati   nandiyā   asati
sārāgo    na   hoti   sārāge   asati   saññogo   na   hoti  .
Nandisaññojanavisaṃyutto    kho    migajāla    bhikkhu   ekavihārīti   vuccati
.pe.   santi   kho  migajāla  jivhāviññeyyā  rasā  .pe.  santi  1-
kho    migajāla    manoviññeyyā    dhammā   iṭṭhā   kantā   manāpā
piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu  nābhinandati  nābhivadati
na    ajjhosāya    tiṭṭhati    tassa    taṃ    anabhinandato    anabhivadato
anajjhosāya    tiṭṭhato    nandi   nirujjhati   nandiyā   asati   sārāgo
na  hoti  sārāge  asati  saññogo  na  hoti  .  nandisaññojanavisaṃyutto
kho     migajāla    bhikkhu    ekavihārīti    vuccati    .    evaṃvihārī
ca   migajāla   bhikkhu   kiñcāpi  gāmante  viharati  ākiṇṇo  2-  bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi   titthiyehi
@Footnote: 1 Ma. santi ca kho. evamuparipi .   2 Yu. ākiṇṇe.
Titthiyasāvakehi   atha   kho   ekavihārīti   vuccatīti   .  evaṃvihārī  ca
migajāla   bhikkhu   vuccatīti   .   taṃ   kissa   hetu   .   taṇhā  hissa
dutiyā sāssa pahīnā tasmā ekavihārīti vuccati. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 1-45. https://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=67              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=67&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=1&items=67              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=1&items=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=1              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]