ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [186]  Kathañcāvuso  jāgariyaṃ  anuyutto  hoti  .  idhāvuso bhikkhu
divasaṃ   caṅkamena   nisajjāya   āvaraṇiyehi   dhammehi   cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parisodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
kappeti   pādena  1-  pādaṃ  accādhāya  sato  sampajāno  uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi  dhammehi  cittaṃ  parisodheti  .  evaṃ  kho  āvuso  jāgariyaṃ
anuyutto    hoti   .   tasmātihāvuso   evaṃ   sikkhitabbaṃ   indriyesu
guttadvārā   bhavissāma   bhojane   mattaññuno   jāgariyaṃ  anuyuttāti .
Evaṃ hi kho āvuso sikkhitabbanti. Sattamaṃ.
     [187]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho    bhagavato    rahogatassa    paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   paripakkā   kho   rāhulassa
vimuttiparipācaniyā   dhammā   yannūnāhaṃ   rāhulaṃ   uttariṃ  āsavānaṃ  khaye
vineyyanti  .  atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ    2-    piṇḍāya    pāvisi    sāvatthiyaṃ    piṇḍāya   caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    rāhulaṃ    āmantesi
gaṇhāhi     rāhula     nisīdanaṃ    yena    andhavanaṃ    tenupasaṅkamissāma
@Footnote: 1 Ma. Yu. pāde .    2 Ma. Yu. sāvatthiyaṃ.
Divā   vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  rāhulo  bhagavato
paṭissutvā   nisīdanaṃ   ādāya   bhagavantaṃ   piṭṭhito  piṭṭhito  anubandhi .
Tena  kho  pana  samayena  anekāni  devatāsahassāni  bhagavantaṃ  anubandhāni
bhavanti    ajja    bhagavā    āyasmantaṃ    rāhulaṃ    uttariṃ   āsavānaṃ
khaye vinessatīti.



             The Pali Tipitaka in Roman Character Volume 18 page 132-133. https://84000.org/tipitaka/read/roman_item.php?book=18&item=186&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=186&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=186&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=186&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=186              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]