ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [737]   Acchariyañca   vo   bhikkhave   desissāmi  acchariyagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave acchariyaṃ .pe.
     [738]    Abbhutañca   vo   bhikkhave   desissāmi   abbhutagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave abbhutaṃ .pe.

--------------------------------------------------------------------------------------------- page452.

[739] Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikaṃ .pe. [740] Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikadhammaṃ .pe. [741] Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave nibbānaṃ .pe. [742] Abyāpajjhañca 1- vo bhikkhave desissāmi abyāpajjhagāmiñca 2- maggaṃ taṃ suṇātha . katamañca bhikkhave abyāpajjhaṃ .pe. [743] Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaṃ taṃ suṇātha. Katamo ca bhikkhave virāgo .pe. [744] Suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaṃ taṃ suṇātha. Katamā ca bhikkhave suddhi .pe. [745] Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaṃ taṃ suṇātha. Katamā ca bhikkhave mutti .pe. [746] Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaṃ taṃ suṇātha. Katamo ca bhikkhave anālayo .pe. [747] Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave dīpaṃ .pe. [748] Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave leṇaṃ .pe. @Footnote: 1 Ma. abyābajjhañca . 2 Ma. abyābajjhagāmiñca. evamuparipi.

--------------------------------------------------------------------------------------------- page453.

[749] Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave tāṇaṃ .pe. [750] Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaṃ taṃ suṇātha. Katamañca bhikkhave saraṇaṃ .pe. [751] Parāyanañca vo bhikkhave desissāmi parāyanagāmiñca maggaṃ taṃ suṇātha . katamañca bhikkhave parāyanaṃ . yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo . idaṃ vuccati bhikkhave parāyanaṃ . katamo ca bhikkhave parāyanagāmimaggo . kāyagatāsati . ayaṃ vuccati bhikkhave parāyanagāmimaggo . iti kho bhikkhave desitaṃ vo mayā parāyanaṃ desito parāyanagāmimaggo . yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . Etāni bhikkhave rukkhamūlāni etāni suññāgārāni . jhāyatha bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha . ayaṃ vo amhākaṃ anusāsanīti. (yathā asaṅkhataṃ vitthāritaṃ tathā vitthāretabbaṃ). Dutiyo vaggo samatto. Tassuddānaṃ asaṅkhataṃ anataṃ anāsavaṃ saccañca pāraṃ nipuṇaṃ sududdasaṃ ajajjarantaṃ 1- dhuvaṃ apalokinaṃ anidassanaṃ nippapañcasantaṃ. Amataṃ paṇītañca sivañca khemaṃ taṇhakkhayo acchariyañca abbhutaṃ anītikaṃ anītikadhammaṃ nibbānametaṃ sugatena desitaṃ. @Footnote: 1 Ma. ajajjaraṃ.

--------------------------------------------------------------------------------------------- page454.

Abyāpajjho virāgo ca suddhi mutti anālayo dīpaṃ leṇañca tāṇañca saraṇañca parāyananti. Asaṅkhatasaṃyuttaṃ samattaṃ. ------

--------------------------------------------------------------------------------------------- page455.

Abyākatasaṃyuttaṃ [752] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena khemā bhikkhunī kosalesu cārikaṃ caramānā antarā ca sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ vāsaṃ upagatā hoti . atha kho rājā pasenadikosalo sāketā sāvatthiṃ gacchanto antarā ca sāvatthiṃ antarā ca sāketaṃ 1- toraṇavatthusmiṃ ekarattivāsaṃ upagacchati 2- . atha kho rājā pasenadikosalo aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa toraṇavatthusmiṃ tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā jāna yamahaṃ ajja payirupāseyyanti . evaṃ devāti kho so puriso rañño pasenadikosalassa paṭissutvā kevalakappaṃ toraṇavatthuṃ 3- āhiṇḍanto nāddasa tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ rājā pasenadikosalo payirupāseyya. [753] Addasā kho so puriso khemaṃ bhikkhuniṃ toraṇavatthusmiṃ vāsaṃ upagataṃ disvāna yena rājā pasenadikosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadikosalaṃ etadavoca natthi kho deva toraṇavatthusmiṃ tathārūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya . atthi ca kho deva khemā nāma bhikkhunī tassa bhagavato sāvikā arahato sammāsambuddhassa . tassā kho pana @Footnote: 1 Ma. Yu. antarā ca sāketaṃ antarā ca sāvatthiṃ. 2 Ma. Yu. upagacchi. @3 Yu. toraṇavatthusmiṃ.

--------------------------------------------------------------------------------------------- page456.

Ayyāya evaṃkalyāṇo kittisaddo abbhuggato paṇḍitā byattā medhāvinī bahussutā cittakathī 1- kalyāṇapaṭibhāṇāti . Taṃ devo payirupāsatūti. [754] Atha kho rājā pasenadikosalo yena khemā bhikkhunī tenupasaṅkami upasaṅkamitvā khemaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadikosalo khemaṃ bhikkhuniṃ etadavoca kiṃ nu kho ayye hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇāti. Kiṃ panayye na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho ayye hoti ca na ca hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ mahārāja bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ panayye neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti. [755] Kiṃ nu kho ayye hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇāti vadesi . kiṃ panayye na hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā etampi kho mahārāja abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho ayye hoti @Footnote: 1 Ma. cittakathā.

--------------------------------------------------------------------------------------------- page457.

Ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā abyākataṃ kho etaṃ mahārāja bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti vadesi . kiṃ panayye neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā etampi kho mahārāja abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho ayye hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [756] Tenahi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi . taṃ kiṃ maññasi mahārāja atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṃ gaṇetuṃ ettakā vālikā iti vā ettakāni vālikasatāni iti vā ettakāni vālikasahassāni iti vā ettakāni vālikasatasahassāni iti vāti . no hetaṃ ayye . atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ ettakāni udakāḷhakāni iti vā ettakāni udakāḷhakasatāni iti vā ettakāni udakāḷhakasahassāni iti vā ettakāni udakāḷhakasatasahassāni iti vāti . no hetaṃ ayye . taṃ kissa hetu . mahayye samuddo gambhīro appameyyo duppariyogāhoti 1-. [757] Evameva kho mahārāja yena rūpena tathāgataṃ @Footnote: 1 duppariyogāḷhoti vā pāṭho.

--------------------------------------------------------------------------------------------- page458.

Paññāpayamāno paññapeyya 1- taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Rūpasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja 2- mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti. {757.1} Yāya vedanāya tathāgataṃ paññāpayamāno paññapeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . Vedanāsaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . Hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti. {757.2} Yāya saññāya tathāgataṃ .pe. yehi saṅkhārehi tathāgataṃ paññāpayamāno paññapeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . saṅkhārasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na @Footnote: 1 Ma. Yu. paññāpeyya. evamuparipi. 2 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page459.

Upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti . Yena viññāṇena tathāgataṃ paññāpayamāno paññapeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . viññāṇasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upetīti . atha kho rājā pasenadikosalo khemāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [758] Atha kho rājā pasenadikosalo aparena samayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca kiṃ nu kho bhante hoti tathāgato paraṃ maraṇāti. Abyākataṃ kho etaṃ mahārāja mayā hoti tathāgato paraṃ maraṇāti . Kiṃ pana bhante na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ mayā na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bhante hoti ca na ca hoti tathāgato paraṃ

--------------------------------------------------------------------------------------------- page460.

Maraṇāti . abyākataṃ kho etaṃ mahārāja mayā hoti ca na ca hoti tathāgato paraṃ māṇāti . kiṃ pana bhante neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bhante hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ mahārāja mayā hoti tathāgato paraṃ maraṇāti vadesi .pe. kiṃ pana bhante neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho mahārāja abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho bhante hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [759] Tenahi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi . taṃ kiṃ maññasi mahārāja atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṃ gaṇetuṃ ettakā vālikā iti vā .pe. Ettakāni vālikasatasahassāni iti vāti . no hetaṃ bhante . Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ ettakāni udakāḷhakāni iti vā .pe. ettakāni udakāḷhakasatasahassāni iti vāti . No hetaṃ bhante . taṃ kissa hetu . mahā hi 1- bhante samuddo @Footnote: 1 Ma. Yu. hisaddo na dissati.

--------------------------------------------------------------------------------------------- page461.

Gambhīro appameyyo duppariyogāhoti. [760] Evameva kho mahārāja yena rūpena tathāgataṃ paññāpayamāno paññapeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Rūpasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja samuddo . hoti tathāgato paraṃ maraṇātipi na upeti . na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti . Yāya vedanāya. Yāya saññāya. Yehi saṅkhārehi. {760.1} Yena viññāṇena tathāgataṃ paññāpayamāno paññapeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Viññāṇasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . Hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upetīti. [761] Acchariyaṃ bhante abbhutaṃ bhante yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ

--------------------------------------------------------------------------------------------- page462.

Saṃsandissati samessati na vihāyissati 1- yadidaṃ aggapadasmiṃ . Ekamidāhaṃ bhante samayaṃ khemaṃ bhikkhuniṃ upasaṅkamitvā etamatthaṃ apucchiṃ . sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi bhagavā . acchariyaṃ bhante abbhutaṃ bhante yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ . handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ maññasīti . Atha kho rājā pasenadikosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Paṭhamaṃ. [762] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati . atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu @Footnote: 1 Ma. Yu. na virodhayissati. evamuparipi.

--------------------------------------------------------------------------------------------- page463.

Paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. [763] Evaṃ vutte te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. {763.1} Atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.

--------------------------------------------------------------------------------------------- page464.

[764] Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca idhāhaṃ bhante bhagavato avidūre araññakuṭikāyaṃ viharāmi . atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho bhante te aññatitthiyā paribbājakā maṃ etadavocuṃ yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . evaṃ vuttohaṃ bhante te aññatitthiye paribbājake etadavocaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . evaṃ vutte bhante te aññatitthiyā paribbājakā maṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho maṃ bhante te aññatitthiyā paribbājakā navavādena ca bālavādena

--------------------------------------------------------------------------------------------- page465.

Ca apasādetvā uṭṭhāyāsanā pakkamiṃsu . tassa mayhaṃ bhante acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ gaccheyyāti. [765] Taṃ kiṃ maññasi anurādha rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . vedanā niccā vā aniccā vāti .pe. Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. [766] Tasmātiha anurādha yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi

--------------------------------------------------------------------------------------------- page466.

Na meso attāti . evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yā kāci vedanā atītānāgatapaccuppannā . Yā kāci saññā . ye keci saṅkhārā . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti . evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ anurādha sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. [767] Taṃ kiṃ maññasi anurādha rūpaṃ tathāgatoti samanupassasīti . No hetaṃ bhante . vedanaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. Saññaṃ tathāgatoti samanupassasīti . no hetaṃ bhante . saṅkhāre tathāgatoti samanupassasīti . no hetaṃ bhante . viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [768] Taṃ kiṃ maññasi anurādha rūpasmiṃ tathāgatoti samanupassasīti . no hetaṃ bhante . aññatra rūpā tathāgatoti samanupassasīti . no hetaṃ bhante . vedanāya tathāgatoti samanupassasīti . no hetaṃ bhante . aññatra vedanāya .pe.

--------------------------------------------------------------------------------------------- page467.

Saññāya .pe. aññatra saññāya .pe. saṅkhāresu .pe. Aññatra saṅkhārehi .pe. viññāṇasmiṃ tathāgatoti samanupassasīti . No hetaṃ bhante . aññatra viññāṇā tathāgatoti samanupassasīti . No hetaṃ bhante. [769] Taṃ kiṃ maññasi anurādha rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [770] Taṃ kiṃ maññasi anurādha yaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti . no hetaṃ bhante . ettha ca te anurādha diṭṭhe va dhamme saccato 1- vā tathato vā anupalabbhiyamāno kallaṃ nu te taṃ veyyākaraṇaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatrimehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . no hetaṃ bhante . sādhu sādhu anurādha pubbe cāhaṃ anurādha etarahi ca dukkhañceva paññapemi dukkhassa ca nirodhanti. Dutiyaṃ. [771] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito 2- bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā @Footnote: 1 Ma. saccato thetato tathāgato anupalabbhiyamāno . 2 Ma. Yu. mahākoṭṭhiko. @evamuparipi.

--------------------------------------------------------------------------------------------- page468.

Mahākoṭṭhito sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. {771.1} Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputta hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ panāvuso na hoti tathāgato paraṃ maraṇāti . etampi kho āvuso abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho āvuso hoti ca na ca hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti. {771.2} Kiṃ nu kho āvuso hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato paraṃ maraṇāti vadesi .pe. kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho āvuso hetu ko paccayo yenetaṃ 1- abyākataṃ bhagavatāti. @Footnote: 1 Yu. yena taṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page469.

[772] Hoti tathāgato paraṃ maraṇāti kho āvuso rūpagatametaṃ. Na hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti rūpagatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso vedanāgatametaṃ . na hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti vedanāgatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso saññāgatametaṃ . na hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti saññāgatametaṃ . hoti tathāgato paraṃ maraṇāti kho āvuso saṅkhāragatametaṃ . na hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Hoti ca na ca hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Neva hoti na na hoti tathāgato paraṃ maraṇāti saṅkhāragatametaṃ . Hoti tathāgato paraṃ maraṇāti kho āvuso viññāṇagatametaṃ . Na hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . hoti ca na ca hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . neva hoti na na hoti tathāgato paraṃ maraṇāti viññāṇagatametaṃ . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Tatiyaṃ.

--------------------------------------------------------------------------------------------- page470.

[773] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye .pe. Sāyeva pucchā . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [774] Rūpaṃ kho āvuso ajānato apassato yathābhūtaṃ rūpasamudayaṃ ajānato apassato yathābhūtaṃ rūpanirodhaṃ ajānato apassato yathābhūtaṃ rūpanirodhagāminīpaṭipadaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ ajānato apassato yathābhūtaṃ viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ viññāṇanirodhagāminīpaṭipadaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [775] Rūpañca kho āvuso jānato passato yathābhūtaṃ rūpasamudayaṃ jānato passato yathābhūtaṃ rūpanirodhaṃ jānato passato yathābhūtaṃ rūpanirodhagāminīpaṭipadaṃ jānato passato yathābhūtaṃ hoti tathāgato

--------------------------------------------------------------------------------------------- page471.

Paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti na vedanaṃ . saññaṃ . saṅkhāre . Viññāṇaṃ jānato passato yathābhūtaṃ viññāṇasamudayaṃ jānato passato yathābhūtaṃ viññāṇanirodhaṃ jānato passato yathābhūtaṃ viññāṇanirodhagāminīpaṭipadaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti . na hoti tathāgato paraṃ maraṇātipissa na hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa na hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Catutthaṃ. [776] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye .pe. Sāyeva pucchā . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [777] Rūpe kho āvuso avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanāya . saññāya . Saṅkhāresu . viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa hoti tathāgato

--------------------------------------------------------------------------------------------- page472.

Paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [778] Rūpe ca kho āvuso vigatarāgassa .pe. vedanāya. Saññāya . saṅkhāresu . viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Pañcamaṃ. [779] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṅkami upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca kiṃ nu kho āvuso mahākoṭṭhitā hoti tathāgato paraṃ maraṇāti .pe. kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti . iti puṭṭho samāno etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti.

--------------------------------------------------------------------------------------------- page473.

[780] Rūpārāmassa kho āvuso rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . Hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanārāmassa kho āvuso vedanāratassa vedanāsammuditassa vedanānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Saññārāmassa kho āvuso . saṅkhārārāmassa kho āvuso . Viññāṇārāmassa kho āvuso viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [781] Na rūpārāmassa kho āvuso na rūparatassa na rūpasammuditassa rūpanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Na vedanārāmassa kho āvuso . na saññārāmassa kho āvuso . Na saṅkhārārāmassa kho āvuso . na viññāṇārāmassa kho āvuso na viññāṇaratassa na viññāṇasammuditassa viññāṇanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti. Na hoti

--------------------------------------------------------------------------------------------- page474.

Tathāgato .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi 1- kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. [782] Siyā panāvuso aññopi pariyāyo yena pariyāyenetaṃ 2- abyākataṃ bhagavatāti . siyā āvuso . bhavārāmassa kho āvuso bhavaratassa bhavasammuditassa bhavanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [783] Na bhavārāmassa kho āvuso na bhavaratassa na bhavasammuditassa bhavanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [784] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . upādānārāmassa kho āvuso upādānaratassa upādānasammuditassa upādānanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [785] Na upādānārāmassa kho āvuso na upādānaratassa na upādānasammuditassa upādānanirodhaṃ jānato passato yathābhūtaṃ @Footnote: 1 Ma. Yu. ayaṃ kho. 2 Ma. yenetaṃ. Yu. yena etaṃ.

--------------------------------------------------------------------------------------------- page475.

Hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [786] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . taṇhārāmassa kho āvuso taṇhāratassa taṇhāsammuditassa taṇhānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [787] Na taṇhārāmassa kho āvuso na taṇhāratassa na taṇhāsammuditassa taṇhānirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . etthadāni āvuso sārīputta ito uttariṃ kiṃ icchasi taṇhāsaṅkhayavimuttassa āvuso sārīputta bhikkhuno vattaṃ 1- natthi paññāpanāyāti. Chaṭṭhaṃ. [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako @Footnote: 1 Ma. Yu. vaṭṭaṃ.

--------------------------------------------------------------------------------------------- page476.

Āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti . kiṃ panāvuso bho moggallāna asassato lokoti. Etampi kho vaccha abyākataṃ bhagavatā asassato lokoti . kiṃ nu kho bho moggallāna antavā lokoti . abyākataṃ kho etaṃ vaccha bhagavatā antavā lokoti . kiṃ pana bho moggallāna anantavā lokoti . Etampi kho vaccha abyākataṃ bhagavatā anantavā lokoti . kiṃ nu kho bho moggallāna taṃ jīvaṃ taṃ sarīranti . abyākataṃ kho etaṃ vaccha bhagavatā taṃ jīvaṃ taṃ sarīranti . kiṃ pana bho moggallāna aññaṃ jīvaṃ aññaṃ sarīranti . etampi kho vaccha abyākataṃ bhagavatā aññaṃ jīvaṃ aññaṃ sarīranti . kiṃ pana bho moggallāna hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho bho moggallāna hoti ca na ca hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti.

--------------------------------------------------------------------------------------------- page477.

[789] Ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . Ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [790] Aññatitthiyā ca 1- kho vaccha paribbājakā cakkhuṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. Manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page478.

Cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [791] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [792] Aññatitthiyā kho vaccha paribbājakā cakkhuṃ etaṃ mama

--------------------------------------------------------------------------------------------- page479.

Esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [793] Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati 1- yadidaṃ aggapadasmiṃ . idānāhaṃ bho gotama samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me mahāmoggallāno etehi padehi etehi @Footnote: 1 Ma. na virodhayissati.

--------------------------------------------------------------------------------------------- page480.

Byañjanehi etamatthaṃ 1- byākāsi seyyathāpi bhavaṃ gotamo . Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Sattamaṃ. [794] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. Neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [795] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā @Footnote: 1 Ma. tamatthaṃ.

--------------------------------------------------------------------------------------------- page481.

Attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ saṅkhāre viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [796] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti .pe. kiṃ pana bho moggallāna

--------------------------------------------------------------------------------------------- page482.

Neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [797] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ . saṅkhāre. Viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ . na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na

--------------------------------------------------------------------------------------------- page483.

Viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [798] Acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ . Idānāhaṃ bho moggallāna samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi bhavaṃ moggallāno . acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ. [799] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca purimāni bho

--------------------------------------------------------------------------------------------- page484.

Gotama divasāni purimatarāni sambahulānaṃ aññatitthiyānaṃ 1- samaṇabrāhmaṇaparibbājakānaṃ kutuhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa so 2- sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti . yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti. {799.1} Ayampi kho makkhali gosālo . ayampi kho nigaṇṭho nāṭaputto . ayampi kho sañjayo 3- velaṭṭhaputto . ayampi kho pakudho kaccāno 4- . ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa sopi sāvakaṃ abbhatītaṃ kālakataṃ uppattīsu byākaroti asu amutra upapanno asu amutra upapannoti . yopissa sāvako uttamapuriso paramapuriso paramapattipatto taṃpi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti. {799.2} Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa sopi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu @Footnote: 1 Ma. Yu. nānātitthiyānaṃ. 2 Ma. Yu. sopi . 3 Ma. sañcayo . 4 Yu. pakuddho @kaccāyano.

--------------------------------------------------------------------------------------------- page485.

Amutra upapannoti . yo ca khvassa 1- sāvako uttamapuriso .pe. Asu amutra upapanno asu amutra upapannoti . apica kho naṃ evaṃ byākaroti acchejji taṇhaṃ vivattayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti . tassa mayhaṃ bho gotama ahudeva kaṅkhā ahu vicikicchā kathañhi 2- nāma samaṇassa gotamassa dhammo abhiññeyyoti 3-. [800] Alañhi te vaccha kaṅkhituṃ alaṃ vicikicchituṃ kaṅkhāniye ca pana te ṭhāne vicikicchā uppannā . saupādānassa khvāhaṃ vaccha upapattiṃ paññapemi no anupādānassa . seyyathāpi vaccha aggi saupādāno jalati no anupādāno evameva khvāhaṃ vaccha saupādānassa upapattiṃ paññapemi no anupādānassāti . Yasmiṃ bho gotama samaye acci vātena khittā dūraṃpi gacchati imissā pana bhavaṃ gotamo kiṃ upādānasmiṃ paññapetīti . yasmiṃ kho vaccha samaye acci vātena khittā dūraṃ gacchati tamahaṃ vātupādānaṃ paññapemi vāto hissa vaccha tasmiṃ samaye upādānaṃ hotīti . Yasmiṃ 4- bho gotama samaye imañca kāyaṃ nikkhipati satto ca aññataraṃ kāyaṃ anupapanno hoti . imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññapetīti . yasmiṃ kho vaccha samaye imañca kāyaṃ nikkhipati satto ca aññataraṃ kāyaṃ anupapanno hoti tamahaṃ taṇhupādānaṃ vadāmi taṇhā hissa vaccha tasmiṃ samaye upādānaṃ hotīti. Navamaṃ. @Footnote: 1 Ma. yo pissa sāvako . 2 Ma. kathaṃ nāma . 3 Yu. dhammābhiññeyyāti. @4 Ma. yasmiṃ ca pana bho .... Yu. yasmiṃ pana bho.

--------------------------------------------------------------------------------------------- page486.

[801] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama atthattāti . evaṃ vutte bhagavā tuṇhī ahosi . kiṃ pana bho gotama natthattāti . dutiyampi kho bhagavā tuṇhī ahosi . Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi. [802] Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca kiṃ nu kho bhante bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsīti . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . api nu metaṃ ānanda anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti . no hetaṃ bhante . ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti

--------------------------------------------------------------------------------------------- page487.

Byākareyyaṃ . sammūḷhassa ānanda vacchagottassa paribbājakassa bhiyyosammohāya abhavissa ahu vā me nūna pubbe attā so etarahi natthīti. Dasamaṃ. [803] Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe . atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca kiṃ nu kho bho kaccāna hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana ko kaccāna na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ pana bho kaccāna neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho bho kaccāna hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti

--------------------------------------------------------------------------------------------- page488.

Vadesi . kiṃ pana bho kaccāna na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā na hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti vadesi . kiṃ pana bho kaccāna neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho bho kaccāna hetu ko paccayo yenetaṃ abyākataṃ samaṇena gotamenāti . yo ca vaccha hetu yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vā so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya . Kena naṃ paññāpayamāno paññapeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vāti . kīvaciraṃ pabbajitosi bho kaccānāti . na ciraṃ āvuso tīṇi vassānīti . Yassapassa āvuso ettakena 1- ettakameva taṃpassa bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ. Abyākatasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.

--------------------------------------------------------------------------------------------- page489.

Tassuddānaṃ khemā therī anurādho sārīputtāti 1- koṭṭhito moggallāno ca vaccho ca kutuhalasālānando sabhiyo ekādasamanti. Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-. Tassuddānaṃ saḷāyatanavedanā mātugāmo jambukhādako sāmaṇḍako moggallāno citto gāmaṇyasaṅkhataṃ 3- abyākatanti dasa cāti 4-. ----------- @Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi @saṅkhataṃ . 4 Ma. Yu. dasadhāti.


             The Pali Tipitaka in Roman Character Volume 18 page 451-489. https://84000.org/tipitaka/read/roman_item.php?book=18&item=737&items=67&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=737&items=67&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=737&items=67&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=737&items=67&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=737              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]