ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page1.

Vinayapiṭake mahāvibhaṅgassa dutiyo bhāgo ------- namo tassa bhagavato arahato sammāsambuddhassa. Nissaggiyakaṇḍaṃ ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti. Cīvaravaggassa paṭhamasikkhāpadaṃ [1] Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti . Chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti aññeneva 1- ticīvarena ārāme acchanti aññeneva 1- ticīvarena nahānaṃ otaranti . ye te bhikkhū appicchā santuṭṭhā 2- lajjino kukkuccakā sikkhākāmā 2- te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantīti. Athakho te bhikkhū [3]- bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave atirekacīvaraṃ @Footnote: 1 Ma. Yu. aññena . 2-2 Ma. ime pāṭhā natthi . 3 Ma. chabbaggiye bhikkhū @anekapariyāyena vigarahitvā.

--------------------------------------------------------------------------------------------- page2.

Dhārethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā atirekacīvaraṃ dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {1.1} yo pana bhikkhu atirekacīvaraṃ dhāreyya nissaggiyaṃ pācittiyanti. {1.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [2] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti . āyasmā ca ānando taṃ cīvaraṃ āyasmato sārīputtassa dātukāmo hoti . āyasmā ca sārīputto sākete viharati . athakho āyasmato ānandassa etadahosi bhagavatā sikkhāpadaṃ paññattaṃ na atirekacīvaraṃ dhāretabbanti idañca me atirekacīvaraṃ uppannaṃ ahañcimaṃ cīvaraṃ āyasmato sārīputtassa dātukāmo 1- āyasmā ca sārīputto sākete viharati kathaṃ nu kho mayā paṭipajjitabbanti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . kīvaciraṃ panānanda sārīputto āgacchissatīti . Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha niṭṭhitacīvarasmiṃ bhikkhunā @Footnote: 1 Po. dātukāmomhi . 2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ @tadanulomikaṃ dhammikathaṃ.

--------------------------------------------------------------------------------------------- page3.

Ubbhatasmiṃ kaṭhine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ taṃ atikkāmayato nissaggiyaṃ pācittiyanti. [3] Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . dasāhaparamanti dasāhaparamatā dhāretabbaṃ . Atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappitaṃ . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagaṃ pacchimaṃ 1- . taṃ atikkāmayato nissaggiyaṃ hotīti 2- ekādase aruṇuggamane nissaggiyaṃ hoti nisajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ. [4] Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti . Nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena @Footnote: 1 Yu. vikappanupagapacchimaṃ . 2 nissaggiyaṃ hotīti ettha hotisaddo atirekapāṭho @bhaveyya sutte anāgatattā. itarathā suttaṃ ūnaṃ siyā evaṃ nissaggiyaṃ hoti @pācittiyanti bhaveyya. vicāretvā gahetabbaṃ.

--------------------------------------------------------------------------------------------- page4.

Āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]- suṇātu me bhante saṅgho idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ . yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyāti. [5] Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ imāhaṃ āyasmantānaṃ nissajjāmīti . Nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]- {5.1} suṇantu me āyasmantā idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ . yadāyasmantānaṃ pattakallaṃ āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti. [6] Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo idaṃ me āvuso cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ imāhaṃ āyasmato nissajjāmīti . nissajjitvā āpatti desetabbā . tena bhikkhunā āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ imaṃ cīvaraṃ āyasmato dammīti. [7] Dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . @Footnote: 1 Po. evañca pana bhikkhave dātabbaṃ. bayattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

--------------------------------------------------------------------------------------------- page5.

Dasāhātikkante vematiko nissaggiyaṃ pācittiyaṃ . dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ . avikappite vikappitasaññī nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññī nissaggiyaṃ pācittiyaṃ . Anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ . avinaṭṭhe vinaṭṭhasaññī nissaggiyaṃ pācittiyaṃ . adaḍḍhe daḍḍhasaññī nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. {7.1} Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī āpatti dukkaṭassa . dasāhānatikkante vematiko āpatti dukkaṭassa . dasāhānatikkante anatikkantasaññī anāpatti. [8] Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- ummattakassa ādikammikassāti. [9] Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti . ye 3- te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na dassantīti 3- . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave nissaṭṭhacīvaraṃ @Footnote: 1-2 Ma. Yu. gaṇhanti . 3-3 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page6.

Na dethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. Dhammiṃ kathaṃ katvā bhikkhū āmantesi 4- na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ yo na dadeyya āpatti dukkaṭassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page7.

Dutiyasikkhāpadaṃ [10] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti . Tāni cīvarāni ciraṃ 1- nikkhittāni kaṇṇakitāni honti . tāni cīvarāni 2- bhikkhū otāpenti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kassimāni āvuso cīvarāni kaṇṇakitānīti . athakho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantīti. Athakho āyasmā ānando [3]- bhagavato etamatthaṃ ārocesi . athakho bhagavā te bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ @Footnote: 1 Po. cīvaravaṃse . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. te bhikkhū @anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page8.

Pakkamissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {10.1} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti. {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [11] Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti . ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ āgacchatu bhaddanto mayaṃ upaṭṭhahissāmāti . bhikkhūpi evamāhaṃsu gaccha āvuso ñātakā taṃ upaṭṭhahissantīti . so evamāha bhagavatā āvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabbanti ahañcamhi gilāno na sakkomi ticīvaramādāya pakkamituṃ nāhaṃ gamissāmīti . Bhagavato etamatthaṃ ārocesuṃ. {11.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammatiṃ 1- dātuṃ . evañca pana bhikkhave dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi ticīvaramādāya pakkamituṃ sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byatatena bhikkhunā paṭibalena @Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page9.

Saṅgho ñāpetabbo {11.2} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti. {11.3} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsa- sammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {11.4} Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa- sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {11.6} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyanti. [12] Niṭṭhitacīvarasminti bhikkhuno [1]- cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā @Footnote: 1 Po. bhikkhunā.

--------------------------------------------------------------------------------------------- page10.

Antaravāsakena vā ekarattampi 1- ce vippavutthaṃ hoti 1-. Aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ . nissaggiyaṃ hotīti saha aruṇuggamanena 2- nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā .pe. evamassa vacanīyo idaṃ me bhante cīvaraṃ 3- rattivippavutthaṃ 4- aññatra bhikkhusammatiyā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti. [13] Gāmo ekūpacāro nānūpacāro nivesanaṃ ekūpacāraṃ nānūpacāraṃ uddosito ekūpacāro nānūpacāro aṭṭo ekūpacāro nānūpacāro mālo ekūpacāro nānūpacāro pāsādo ekūpacāro nānūpacāro hammiyaṃ ekūpacāraṃ nānūpacāraṃ nāvā ekūpacārā nānūpacārā sattho ekūpacāro nānūpacāro khettaṃ ekūpacāraṃ nānūpacāraṃ dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ ārāmo ekūpacāro nānūpacāro vihāro ekūpacāro nānūpacāro rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ ajjhokāso ekūpacāro nānūpacāro. [14] Gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto @Footnote:1-1 Ma. Yu. ime pāṭhā natthi . 2 Ma. Yu. aruṇuggamanā . 3 Yu. Rā. ticīvaraṃ. @4 Sī. yu rattiṃ vippavutthaṃ. Rā. ekarattaṃ vippavutthaṃ.

--------------------------------------------------------------------------------------------- page11.

Ca antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ . aparikkhitto hoti yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānūpacāro nāma 1- nānākulassa gāmo hoti parikkhitto ca yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaṃ . sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye [2]- vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye [2]- vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ. [15] Ekakulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ . aparikkhittaṃ hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā vā na vijahitabbaṃ . nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ . aparikkhittaṃ hoti yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ hatthapāsā @Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 2 Ma. Yu. vā.

--------------------------------------------------------------------------------------------- page12.

Vā na vijahitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 1-12. https://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=1&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=1&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=1              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]