ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [867]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
veṭhitasīsassa dhammaṃ desenti .pe.
     {867.1}   Na   veṭhitasīsassa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Veṭhitasīso   nāma   kesantaṃ  na  dassāpetvā  veṭhito  hoti .
Na   veṭhitasīsassa   agilānassa   dhammo   desetabbo  .  yo  anādariyaṃ
paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
kesantaṃ      vivarāpetvā      deseti     āpadāsu     ummattakassa
ādikammikassāti.
     [868]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū oguṇṭhitasīsassa dhammaṃ desenti .pe.
     {868.1}   Na   oguṇṭhitasīsassa   agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Oguṇṭhitasīso  nāma  sasīsaṃ  pāruto  vuccati  .  na  oguṇṭhitasīsassa
agilānassa  dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca oguṇṭhitasīsassa
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   ajānantassa   gilānassa   sīsaṃ
vivarāpetvā deseti āpadāsu ummattakassa ādikammikassāti.
     [869]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā

--------------------------------------------------------------------------------------------- page564.

Bhikkhū chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desenti .pe. {869.1} Na chamāyaṃ 1- nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [870] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessantīti .pe. Saccaṃ kira tumhe bhikkhave nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. @Footnote: 1 Yu. chamāya.

--------------------------------------------------------------------------------------------- page565.

[871] Bhūtapubbaṃ bhikkhave bārāṇasiyaṃ aññatarassa chavakassa 1- pajāpati gabbhinī ahosi . athakho bhikkhave sā chavakī 2- taṃ chavakaṃ etadavoca gabbhinimhi ayyaputta icchāmi ambaṃ khāditunti . natthi ambo 3- akālo ambassāti . sace na labhissāmi marissāmīti . Tena kho pana samayena rañño ambo dhuvaphalo hoti . athakho bhikkhave so chavako yena so ambo tenupasaṅkami upasaṅkamitvā taṃ ambaṃ abhirūhitvā nilīno acchi . athakho bhikkhave rājā purohitena brāhmaṇena saddhiṃ yena so ambo tenupasaṅkami upasaṅkamitvā ucce āsane nisīditvā mantaṃ pariyāpuṇāti. {871.1} Athakho bhikkhave tassa chavakassa etadahosi yāva adhammiko ayaṃ rājā yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati ayañca brāhmaṇo adhammiko yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati ahañcamhi adhammiko yohaṃ itthiyā kāraṇā rañño ambaṃ avaharāmi sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati. Ubho atthaṃ na jānanti ubho dhammaṃ na passare yo cāyaṃ mantaṃ vāceti yo cādhammena dhīyati. Sālīnaṃ odano bhutto sucimaṃsūpasecano tasmā dhamme na vattāmi dhammo ariyebhi vaṇṇito. @Footnote: 1 Ma. Yu. chapakassa . 2 Ma. Yu. chapakī. evamuparipi . 3 Ma. Yu. ambaṃ. @4 Ma. Yu. carimaṃ . 5 Ma. Yu. katanti.

--------------------------------------------------------------------------------------------- page566.

Dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vā. Paribbaja mahābrahme pacantaññepi pāṇino. Mā taṃ adhammo ācarito asmā kumbhamivābhidāti. [872] Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ kimaṅgaṃ pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {872.1} na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [873] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe. {873.1} Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page567.

Na ṭhitena nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [874] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe. {874.1} Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na pacchato gacchantena purato gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [875] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe. {875.1} Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca uppathena gacchanto pathena

--------------------------------------------------------------------------------------------- page568.

Gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa . Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Tayo pakiṇṇakā 1- [876] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti .pe. {876.1} Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [877] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe. {877.1} Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page569.

Anāpatti asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati āpadāsu ummattakassa ādikammikassāti. [878] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantīti .pe. saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi kheḷampi karothāti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {878.1} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [879] Tena kho pana samayena gilānā bhikkhū udake uccārampi

--------------------------------------------------------------------------------------------- page570.

Passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {879.1} na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti. Pādukāvaggo sattamo. --------- Uddiṭṭhā kho āyasmanto sekhiyā dhammā . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. [1]- Sekhiyakaṇḍaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. sekhiyā niṭṭhitā.

--------------------------------------------------------------------------------------------- page571.

Adhikaraṇasamathā dhammā [880] Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti . uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Adhikaraṇasamathā dhammā 1- niṭṭhitā. ---------- [881] Uddiṭṭhaṃ kho āyasmanto nidānaṃ uddiṭṭhā cattāro pārājikā dhammā uddiṭṭhā terasa saṅghādisesā dhammā uddiṭṭhā dve aniyatā dhammā uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā uddiṭṭhā dvenavuti pācittiyā dhammā uddiṭṭhā cattāro pāṭidesanīyā dhammā uddiṭṭhā sekhiyā dhammā uddiṭṭhā satta adhikaraṇasamathā dhammā . ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati . tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti. Mahāvibhaṅgo niṭṭhito. -------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 563-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=867&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=867&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=867&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=867&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=867              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]