ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ
     [364]   6   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  sabhiyassa
paribbājakassa   purāṇasālohitāya   devatāya   pañhā   udiṭṭhā   honti
yo   te   sabhiya   samaṇo   vā  brāhmaṇo  vā  ime  pañhe  puṭṭho
byākaroti tassa santike brahmacariyaṃ careyyāsīti.
     {364.1}   Atha   kho   sabhiyo   paribbājako  tassā  devatāya
santike   [1]-  pañhe  uggahetvā  ye  te  samaṇabrāhmaṇā  saṅghino
gaṇino    gaṇācariyā    ñātā    yasassino    titthakarā    sādhusammatā
bahujanassa    seyyathīdaṃ    pūraṇo   kassapo   makkhali   gosālo   ajito
kesakambalo   2-  pakuddho  3-  kaccāyano  sañjayo  veḷaṭṭhaputto  4-
nigantho   nāṭaputto   te   upasaṅkamitvā  te  pañhe  pucchati  .  te
sabhiyena   paribbājakena   pañhe   puṭṭhā   na  sampāyanti  asampāyantā
kopañca   dosañca   appaccayañca   pātukaronti   api   ca   sabhiyaṃ   5-
paribbājakaṃ paṭipucchanti.
     {364.2}  Atha  kho  sabhiyassa  paribbājakassa  etadahosi  ye kho
te   bhonto   samaṇabrāhmaṇā   saṅghino   gaṇino   gaṇācariyā   ñātā
yasassino   titthakarā   sādhusammatā  bahujanassa  seyyathīdaṃ  pūraṇo  kassapo
.pe.   nigantho   nāṭaputto  te  mayā  pañhe  puṭṭhā  na  sampāyanti
asampāyantā     kopañca     dosañca     appaccayañca     pātukaronti
@Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho
@kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto.
@5 Ma. Yu. sabhiyaññeva.
Api    ca    maññevettha    paṭipucchanti    yannūnāhaṃ    hīnāyāvattitvā
kāme    paribhuñjeyyanti    .    atha    kho   sabhiyassa   paribbājakassa
etadahosi   ayaṃ   1-   kho   samaṇo   gotamo   saṅghī  ceva  gaṇī  ca
gaṇācariyo    ñāto   yasassī   titthakaro   sādhusammato   bahujanassa  .
Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
     {364.3}  Atha  kho  sabhiyassa paribbājakassa etadahosi ye 2- kho
te   bhonto  samaṇabrāhmaṇā  jiṇṇā  vuḍḍhā  mahallakā  addhagatā  vayo
anuppattā   therā   rattaññū   cirapabbajitā  saṅghino  gaṇino  gaṇācariyā
ñātā    yasassino    titthakarā    sādhusammatā    bahujanassa   seyyathīdaṃ
pūraṇo   kassapo   .pe.  nigantho  nāṭaputto  tepi  3-  mayā  pañhe
puṭṭhā     na     sampāyanti     asampāyantā     kopañca    dosañca
appaccayañca    pātukaronti    api   ca   maññevettha   paṭipucchanti  .
Kiṃ   pana   me   samaṇo  gotamo  ime  pañhe  puṭṭho  byākarissati .
Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
     {364.4}  Atha  kho  sabhiyassa  paribbājakassa etadahosi samaṇo kho
gotamo   4-   daharoti  na  uññātabbo  na  paribhotabbo  5-  daharopi
ce   samaṇo  hoti  so  ca  mahiddhiko  hoti  mahānubhāvo  .  yannūnāhaṃ
samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
@Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho
@natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko
@hoti mahānubhāvoti dissati.
     {364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi
anupubbena   cārikañcaramāno   yena   rājagahaṃ   veḷuvanaṃ  kalandakanivāpo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi



             The Pali Tipitaka in Roman Character Volume 25 page 426-428. https://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=364&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=364&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=364              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]