ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                      5 Mahāsutasomajātakaṃ
             [315] Kasmā tuvaṃ rasaka edisāni
                         karosi kammāni sudāruṇāni
                         hanāsi itthī purise ca muḷho
                         maṃsassa hetu ādū dhanassa kāraṇā.
             [316] Na attahetu na dhanassa kāraṇā
                         na puttadārassa sahāyañātinaṃ
                         bhattā ca me bhagavā bhūmipālo
                         so khādati maṃsaṃ bhadante edisaṃ.
             [317] Sace tuvaṃ bhatturatthe payutto
                         karosi kammāni sudāruṇāni
                         pātova antepuraṃ pāpuṇitvā
                         lapeyyāsi me rājino sammukhe taṃ.
             [318] Tathā karissāmi ahaṃ bhadante
                         yathā tuvaṃ 1- bhāsasi kāḷahatthi
                         pātova antepuraṃ pāpuṇitvā
@Footnote: 1 Sī. yameva tvaṃ.
                   Vakkhāmi te rājino sammukhe taṃ.
     [319] |319.1| Tato ratyā vivasane 1- suriyassuggamanaṃ 2- pati
                        kāḷo rasakamādāya            rājānaṃ upasaṅkami
                        upasaṅkamitvā 3- rājānaṃ   idaṃ vacanamabravi.
          |319.2| Saccaṃ kira mahārāja             rasako pesito tayā
                        hanati itthīpurise               tuvaṃ maṃsāni khādasi.
     [320] Evameva tathā kāḷa                    rasako pesito mayā
                mama atthaṃ karontassa                 kimetaṃ paribhāsasi.
     [321] |321.1| Ānando sabbamacchānaṃ  khāditvā rasagiddhimā
                          parikkhīṇāya parisāya         attānaṃ khādiyā mato.
            |321.2| Evaṃ pamatto rasagārave rato 4-
                          bālo yadī āyati nāvabujjhasi
                          vidhamma putte caji ñātake ca
                          parivattiya attānaññeva 5- khādati.
            |321.3| Idaṃ te sutvāna vigetu 6- chando
                           mā bhakkhayi 7- rāja manussamaṃsaṃ
                           mā tvaṃ imaṃ kevalaṃ vārijova
                           dvipadādhipa suññamakāsi raṭṭhaṃ.
     [322] Sujāto nāma nāmena                 oraso tassa atrajo
                jambūpesiṃ aladdhāna                   mato so tassa saṅkhaye
@Footnote: 1 Ma. vivasāne .  2 Ma. sūriyuggamanaṃ .  3 Ma. upasaṅkamma .  4 Ma. ratto.
@5 Sī. Yu. attānameva .    6 Sī. Yu. vihetu .  7 Sī. Yu. mā bhakkhasī.
               Evameva ahaṃ kāḷa                   bhutvā bhakkhaṃ rasuttamaṃ
               aladdhā mānusaṃ maṃsaṃ                 maññe hessāmi 1- jīvitaṃ.
     [323] Māṇava abhirūposi                   kule jātosi sotthiye
                na tvaṃ arahasi tāta                  abhakkhaṃ bhakkhayetave.
     [324] Rasānaññataraṃ etaṃ                 kasmā maṃ tvaṃ nivāraye
              sohaṃ tattha gamissāmi                yattha lacchāmi edisaṃ.
              Sovāhaṃ nippatissāmi               na te vacchāmi santike
              assa me dassanena tvaṃ              nābhinandasi brāhmaṇa.
     [325] Addhā aññepi dāyāde        putte lacchāma māṇava
               tvañca jamma vinassassu            yattha pattaṃ na taṃ suṇe.
     [326] Evameva tuvaṃ rāja                    dipadinda suṇohi me
               pabbājissanti 2- taṃ raṭṭhā      soṇḍaṃ māṇavakaṃ yathā.
     [327] |327.1| Sujāto nāma nāmena    bhāvitattāna sāvako
                         accharaṃ kāmayantova        na so bhuñji na so pivi.
              |327.2| Kusaggenudakamādāya 3-   samudde udakaṃ mine
                            evaṃ mānusikā kāmā  dibbakāmāna santike.
              |327.3| Evameva ahaṃ kāḷa       bhutvā bhakkhaṃ rasuttamaṃ
                            aladdhā mānusaṃ maṃsaṃ    maññe hessāmi 5- jīvitaṃ.
     [328] |328.1| Yathāpi te dhataraṭṭhā  haṃsā vehāyasaṅgamā
                             ayuttaparibhogena 4-  sabbe abbhatthataṃ gatā.
@Footnote: 1-5 Ma. hissāmi .  2 Ma. pabbājessanti .  3 Sī. Yu. kusagge udakamādāya.
@4 Ma. abhuttaparibhogena.
              |328.2| Evameva tuvaṃ rāja        dipadinda suṇohi me
                            abhakkhaṃ rāja bhakkhesi    tasmā pabbājissanti 1- taṃ.
     [329] Tiṭṭhāhīti mayā vutto     so tvaṃ gacchasi pammukho
               aṭṭhito tvaṃ ṭhitomhīti      lapasi brahmacārini
               idaṃ te samaṇāyuttaṃ         asiñca me maññasi kaṅkhapattaṃ 2-.
     [330] |330.1| Ṭhitohamasmi sadhammesu rāja
                              na nāmagottaṃ parivattayāmi
                              corañca loke aṭhitaṃ vadanti
                               āpāyikaṃ nerayikaṃ ito cutaṃ.
          |330.2| Sace tvaṃ saddahasi 3- rāja    sutaṃ gaṇhāhi khattiyaṃ 4-
                       tena yaññaṃ yajitvāna           evaṃ saggaṃ gamissasi.
             [331] Kismiṃ nu raṭṭhe tava jātibhūmi
                         atha kena atthena idhānupatto
                         akkhāhi me brāhmaṇa etamatthaṃ
                         kimicchasi demi tayajja patthitaṃ.
             [332] Gāthā catasso dharaṇīmahissara
                         sugambhīratthavarā sāgarūpamā
                         taveva atthāya idhāgatosmi
                         suṇohi gāthā paramatthasañhitā.
     [333] |333.1| Na ve rudanti matimanto sapaññā
@Footnote: 1 Ma. pabbājayanti .  2 Ma. kaṅkapattaṃ .  3 Sī. Yu. sacepi sahasi .  4. Ma. khattiya.
                          Bahussutā ye bahuṭhānacintino
                          dīpaṃ hi etaṃ paramaṃ narānaṃ
                          yaṃ paṇḍitā sokanudā bhavanti.
           |333.2| Attāna ñātī udāhu puttadāraṃ
                          dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                          kimeva tvaṃ sutasomānutappe
                          korabyaseṭṭha vacanaṃ suṇoma te.



             The Pali Tipitaka in Roman Character Volume 28 page 130-134. https://84000.org/tipitaka/read/roman_item.php?book=28&item=315&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=315&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=315&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=315&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=315              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]