ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [177] |177.169| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |177.170| Tadāhaṃ pabbajitvāna      tassa buddhassa sāsane
                          saṃvutā pāṭimokkhamhi     indriyesu ca pañcasu.
       |177.171| Mattaññū nīcaāsane      yuttā jāgariyepica 1-
                          vasantī yuttayogāhaṃ 2-   bhikkhuniṃ vigatāsavaṃ.
       |177.172| Akkosiṃ duṭṭhacittāhaṃ     gaṇiketi sakiṃ tadā
                          teneva pāpakammena        nirayamhi apaccisaṃ.
@Footnote: 1 Yu. jāgariyesuca. 2 Po. dhuttayogāhaṃ.
       |177.173| Teneva 1- kammasesena    ajāyiṃ gaṇikākule
                          bahusovaparādhīnā 2-       pacchimāya ca jātiyā.
       |177.174| Kāsiseṭṭhikule jātā      brahmacariyaphalenahaṃ 3-
                          accharā viya devesu          ahosiṃ rūpasampadā.
       |177.175| Disvāna 4- dassanīyaṃ maṃ   giribbajapuruttame
                          gaṇikatte nivesesuṃ          akkosanaphalena me 5-.
       |177.176| Sāhaṃ suṇitvāna saddhammaṃ  buddhaseṭṭhassa bhāsitaṃ 6-
                          pubbavāsanasampannā     pabbajiṃ anagāriyaṃ.
       |177.177| Tadupasampadatthāya 7-    gacchantī 8- jinasantikaṃ
                          magge dhutte ṭhite disvā 9- labhiṃ dūtopasampadaṃ.
       |177.178| Sabbakammaṃ parikkhīṇaṃ       puññapāpaṃ tatheva ca
                          sabbasaṃsāramuttiṇṇā    gaṇikattañca khepitaṃ.
       |177.179| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |177.180| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |177.181| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |177.182| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
@Footnote: 1 Ma. tena kammāvasesena. 2 Yu. ...parādhitā. 3 Ma. brahmacārībalenahaṃ.
@4 Yu. disvātidassanīyaṃ. 5 Ma. ...balena me. 6 Ma. Yu. buddhaseṭṭhena desitaṃ.
@7 Yu. tadāpasampadatthāya. 8 Yu. gacchantaṃ. 9 Ma. sutvā.
       |177.183| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |177.184| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ aḍḍhakāsikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Aḍḍhakāsītheriyā apadānaṃ samattaṃ.
                                 Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38)



             The Pali Tipitaka in Roman Character Volume 33 page 394-396. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=177&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=177&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=177&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=177&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=177              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]