ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [167]  Cakkhvāyatanena  ye  dhammā  .pe.  phoṭṭhabbāyatanena  ye
dhammā   cakkhudhātuyā   ye  dhammā  .pe.  phoṭṭhabbadhātuyā  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
asaṅgahitā.
     [168]    Cakkhuviññāṇadhātuyā    ye   dhammā   sotaviññāṇadhātuyā
ye    dhammā   ghānaviññāṇadhātuyā   ye   dhammā   jivhāviññāṇadhātuyā
ye     dhammā     kāyaviññāṇadhātuyā    ye    dhammā    manodhātuyā
ye   dhammā   manoviññāṇadhātuyā   ye  dhammā  khandhasaṅgahena  saṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā.
     [169]   Cakkhundriyena   ye   dhammā   sotindriyena  ye  dhammā
ghānindriyena   ye   dhammā   jivhindriyena   ye  dhammā  kāyindriyena
ye   dhammā   itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
asaṅgahitā.
     [170]   Asaññābhavena  ye  dhammā  ekavokārabhavena  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   catūhi   khandhehi   tīhāyatanehi  navahi  dhātūhi
asaṅgahitā.
     [171]   Paridevena   ye   dhammā   sanidassanasappaṭighehi   dhammehi
ye    dhammā   khandhasaṅgahena   saṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
aṭṭhahi dhātūhi asaṅgahitā.
     [172]   Anidassanasappaṭighehi   dhammehi   ye  dhammā  khandhasaṅgahena
saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena  asaṅgahitā  te
dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [173]  Sanidassanehi  dhammehi  ye  dhammā  khandhasaṅgahena  saṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [174]   Sappaṭighehi   dhammehi   ye   dhammā  upādādhammehi  ye
dhammā  khandhasaṅgahena  saṅgahitā  āyatanasaṅgahena  asaṅgahitā dhātusaṅgahena
asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
asaṅgahitā   te   dhammā   catūhi  khandhehi  ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
Dasāyatanā   sattarasa  dhātuyo  sattindriyā  asaññābhavo  ekavokārabhavo
paridevo sanidassanasappaṭighaṃ anidassanaṃ punareva sappaṭighaṃ upādāti.
               Saṅgahitenaasaṅgahitapadaniddeso niṭṭhito.
                     -------------
                 Asaṅgahitenasaṅgahitapadaniddeso
     [175]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   samudayasaccena  ye  dhammā  maggasaccena
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena   saṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi
katīhi   dhātūhi   saṅgahitā  te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [176]   Nirodhasaccena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
Āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  catūhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [177]   Jīvitindriyena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena   saṅgahitā   te   dhammā
asaṅkhataṃ   khandhato   ṭhapetvā   dvīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā saṅgahitā.
     [178]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
sukhindriyena   ye   dhammā  dukkhindriyena  ye  dhammā  somanassindriyena
ye    dhammā    domanassindriyena    ye    dhammā    upekkhindriyena
ye   dhammā   saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā    saṅkhārena   ye   dhammā   saḷāyatanapaccayā   phassena
ye    dhammā   phassapaccayā   vedanāya   ye   dhammā   vedanāpaccayā
taṇhāya    ye    dhammā    taṇhāpaccayā   upādānena   ye   dhammā
upādānapaccayā   kammabhavena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena   saṅgahitā   te   dhammā
asaṅkhataṃ   khandhato   ṭhapetvā   tīhi   khandhehi  ekenāyatanena  ekāya
dhātuyā saṅgahitā.
     [179]   Jātiyā   ye   dhammā   jarāya   ye   dhammā  maraṇena
ye  dhammā  jhānena  ye  dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
saṅgahitā     dhātusaṅgahena     saṅgahitā     te    dhammā    asaṅkhataṃ
khandhato   ṭhapetvā   dvīhi   khandhehi  ekenāyatanena  ekāya  dhātuyā
saṅgahitā.
     [180]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā    appamaññāya   ye   dhammā   pañcahi
indriyehi    ye    dhammā    pañcahi   balehi   ye   dhammā   sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
phassena   ye   dhammā   vedanāya   ye   dhammā  saññāya  ye  dhammā
cetanāya   ye   dhammā   adhimokkhena   ye   dhammā  manasikārena  ye
dhammā   hetūhi   dhammehi   ye   dhammā   hetūhi  ceva  sahetukehi  ca
dhammehi   ye   dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi  ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena  saṅgahitā dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ   khandhato   ṭhapetvā   tīhi  khandhehi
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [181]   Appaccayehi   dhammehi   ye  dhammā  asaṅkhatehi  dhammehi
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā catūhi khandhehi ekenāyatanena ekāya
Dhātuyā saṅgahitā.
     [182]  Āsavehi  dhammehi  ye  dhammā  āsavehi ceva sāsavehi ca
dhammehi   ye   dhammā   āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena   saṅgahitā   te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [183]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
khandhasaṅgahena    asaṅgahitā   āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ   khandhato   ṭhapetvā   tīhi  khandhehi
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [184]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi      ye      dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhūhi     dhammehi
ye    dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi   dhammehi   ye   dhammā
khandhasaṅgahena    asaṅgahitā   āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  ekena  khandhena
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [185]    Cittasahabhūhi    dhammehi   ye   dhammā   cittānuparivattīhi
dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā  na  kehici  khandhehi ekenāyatanena
ekāya dhātuyā saṅgahitā.
     [186]   Upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi  saṅgahitā  te  dhammā  asaṅkhataṃ
khandhato   ṭhapetvā   tīhi   khandhehi   ekenāyatanena  ekāya  dhātuyā
saṅgahitā.
               Asaṅgahitenasaṅgahitapadaniddeso niṭṭhito.
                     -------------
                 Saṅgahitenasaṅgahitapadaniddeso
     [187]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
khandhasaṅgahena    saṅgahitā    āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā    tehi    dhammehi   ye   dhammā   khandhasaṅgahena   saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
Khandhehi   katīhāyatanehi   katīhi   dhātūhi  saṅgahitā  te  dhammā  ekena
khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
     [188]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
sukhindriyena   ye   dhammā  dukkhindriyena  ye  dhammā  somanassindriyena
ye   dhammā   domanassindriyena   ye   dhammā   upekkhindriyena   ye
dhammā  saddhindriyena  ye  dhammā  viriyindriyena  ye  dhammā satindriyena
ye    dhammā    samādhindriyena    ye    dhammā   paññindriyena   ye
dhammā     anaññātaññassāmītindriyena     ye    dhammā    aññindriyena
ye dhammā aññātāvindriyena ye dhammā
     {188.1}  avijjāya ye dhammā avijjāpaccayā saṅkhārena ye dhammā
saḷāyatanapaccayā  phassena  ye  dhammā  vedanāpaccayā  taṇhāya ye dhammā
taṇhāpaccayā   upādānena   ye   dhammā   upādānapaccayā  kammabhavena
ye  dhammā  sokena  ye  dhammā paridevena ye dhammā dukkhena ye dhammā
domanassena ye dhammā upāyāsena ye dhammā
     {188.2}  satipaṭṭhānena  ye  dhammā  sammappadhānena  ye  dhammā
appamaññāya   ye   dhammā   pañcahi   indriyehi   ye   dhammā  pañcahi
balehi  ye  dhammā  sattahi  bojjhaṅgehi  ye  dhammā ariyena aṭṭhaṅgikena
maggena  ye  dhammā  phassena  ye dhammā cetanāya ye dhammā adhimokkhena
ye dhammā manasikārena ye dhammā
     {188.3} hetūhi dhammehi ye dhammā hetūhi ceva sahetukehi ca dhammehi
ye      dhammā      hetūhi      ceva      hetusampayuttehi      ca
Dhammehi   ye   dhammā   āsavehi   dhammehi   ye  dhammā  saññojanehi
dhammehi  ye  dhammā  ganthehi  dhammehi  ye  dhammā  oghehi dhammehi ye
dhammā   yogehi   dhammehi  ye  dhammā  nīvaraṇehi  dhammehi  ye  dhammā
parāmāsehi   dhammehi   ye   dhammā  upādānehi  dhammehi  ye  dhammā
kilesehi  dhammehi  ye  dhammā  kilesehi  ceva  saṅkilesikehi ca dhammehi
ye  dhammā  kilesehi  ceva  saṅkiliṭṭhehi  ca dhammehi ye dhammā kilesehi
ceva  kilesasampayuttehi  ca  dhammehi  ye  dhammā  khandhasaṅgahena saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā   tehi   dhammehi
ye    dhammā    khandhasaṅgahena   saṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi
dhātūhi  saṅgahitā  te  dhammā  ekena  khandhena  ekenāyatanena ekāya
dhātuyā saṅgahitā.
               Saṅgahitenasaṅgahitapadaniddeso niṭṭhito.
                     -------------
                Asaṅgahitenaasaṅgahitapadaniddeso
     [189]    Rūpakkhandhena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  tehi  dhammehi ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena asaṅgahitā dhātusaṅgahena
asaṅgahitā     te     dhammā     katīhi     khandhehi     katīhāyatanehi
Katīhi  dhātūhi  asaṅgahitā  te  dhammā  ekena  khandhena  ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [190]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi  ye  dhammā  te
dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [191]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
manoviññāṇadhātuyā   ye  dhammā  manindriyena  ye  dhammā  khandhasaṅgahena
asaṅgahitā       āyatanasaṅgahena       asaṅgahitā       dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  catūhi  khandhehi
ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
     [192]   Cakkhvāyatanena   ye   dhammā   .pe.  phoṭṭhabbāyatanena
ye   dhammā   cakkhudhātuyā   ye   dhammā  .pe.  phoṭṭhabbadhātuyā  ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena asaṅgahitā dhātusaṅgahena
asaṅgahitā    tehi    dhammehi    ye    dhammā   te   dhammā   catūhi
khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [193]   Dhammāyatanena   ye   dhammā   dhammadhātuyā   ye  dhammā
itthindriyena   ye   dhammā   purisindriyena   ye  dhammā  jīvitindriyena
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
Dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [194]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
nirodhasaccena   ye   dhammā   khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā
te   dhammā   dvīhi   khandhehi   ekādasahāyatanehi   sattarasahi   dhātūhi
asaṅgahitā.
     [195]  Cakkhundriyena  ye  dhammā  .pe.  kāyindriyena ye dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  catūhi  khandhehi
dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [196]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena  ye  dhammā domanassindriyena ye dhammā upekkhindriyena
ye    dhammā    saddhindriyena    ye    dhammā    viriyindriyena   ye
dhammā  satindriyena  ye  dhammā  samādhindriyena  ye dhammā paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye    dhammā    aññātāvindriyena    ye    dhammā   avijjāya   ye
dhammā  avijjāpaccayā  saṅkhārena  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi  sattarasahi
Dhātūhi asaṅgahitā.
     [197]   Saṅkhārapaccayā   viññāṇena   ye   dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  catūhi khandhehi ekādasahāyatanehi
ekādasahi dhātūhi asaṅgahitā.
     [198]   Viññāṇapaccayā   nāmarūpena   ye   dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  ekena khandhena ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [199]   Nāmarūpapaccayā   saḷāyatanena   ye  dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi   dhammehi  ye  dhammā  te  dhammā  tīhi  khandhehi  ekenāyatanena
ekāya dhātuyā asaṅgahitā.
     [200]    Saḷāyatanapaccayā   phassena   ye   dhammā   phassapaccayā
vedanāya  ye  dhammā  vedanāpaccayā  taṇhāya  ye  dhammā taṇhāpaccayā
upādānena      ye      dhammā      kammabhavena     ye     dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  dvīhi  khandhehi
ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [201]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
Dhammā    catuvokārabhavena    ye   dhammā   iddhipādena   ye   dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi  ye  dhammā  te  dhammā  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [202]   Asaññābhavena  ye  dhammā  ekavokārabhavena  ye  dhammā
jātiyā   ye   dhammā   jarāya   ye   dhammā   maraṇena   ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā    tehi    dhammehi   ye   dhammā   te   dhammā   ekena
khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [203] Paridevena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   dvīhāyatanehi   aṭṭhahi  dhātūhi
asaṅgahitā.
     [204]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā   jhānena   ye   dhammā   appamaññāya
ye   dhammā   pañcahi   indriyehi   ye   dhammā   pañcahi  balehi  ye
dhammā    sattahi    bojjhaṅgehi   ye   dhammā   ariyena   aṭṭhaṅgikena
maggena   ye   dhammā   phassena   ye   dhammā  vedanāya  ye  dhammā
saññāya    ye   dhammā   cetanāya   ye   dhammā   adhimokkhena   ye
Dhammā  manasikārena  ye  dhammā  khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   dvīhi   khandhehi   ekādasahāyatanehi   sattarasahi
dhātūhi asaṅgahitā.
     [205]  Cittena  ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   ekādasahāyatanehi  ekādasahi
dhātūhi asaṅgahitā.
     [206]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   sukhāya   vedanāya   sampayuttehi  dhammehi  ye  dhammā  dukkhāya
vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya  vedanāya
sampayuttehi   dhammehi   ye   dhammā   vipākehi   dhammehi  ye  dhammā
vipākadhammadhammehi   ye   dhammā   anupādinnānupādāniyehi  dhammehi  ye
dhammā  saṅkiliṭṭhasaṅkilesikehi  dhammehi  ye dhammā asaṅkiliṭṭhāsaṅkilesikehi
dhammehi     ye     dhammā     savitakkasavicārehi     dhammehi     ye
dhammā   avitakkavicāramattehi  dhammehi  ye  dhammā  pītisahagatehi  dhammehi
ye   dhammā   sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi
dhammehi   ye   dhammā   dassanena   pahātabbehi   dhammehi  ye  dhammā
bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi
dhammehi     ye    dhammā    bhāvanāya    pahātabbahetukehi    dhammehi
Ye   dhammā   ācayagāmīhi   dhammehi  ye  dhammā  apacayagāmīhi  dhammehi
ye   dhammā   sekkhehi   dhammehi   ye   dhammā   asekkhehi  dhammehi
ye  dhammā  mahaggatehi  dhammehi  ye  dhammā  appamāṇehi  dhammehi  ye
dhammā    parittārammaṇehi    dhammehi   ye   dhammā   mahaggatārammaṇehi
dhammehi    ye    dhammā   appamāṇārammaṇehi   dhammehi   ye   dhammā
hīnehi  dhammehi  ye  dhammā  paṇītehi  dhammehi  ye dhammā micchattaniyatehi
dhammehi    ye    dhammā    sammattaniyatehi    dhammehi    ye   dhammā
maggārammaṇehi   dhammehi   ye   dhammā   maggahetukehi   dhammehi   ye
dhammā   maggādhipatīhi   dhammehi   ye   dhammā  atītārammeṇehi  dhammehi
ye  dhammā  anāgatārammaṇehi  dhammehi  ye  dhammā  paccuppannārammaṇehi
dhammehi     ye     dhammā     ajjhattārammaṇehi     dhammehi     ye
dhammā   bahiddhārammaṇehi   dhammehi   ye  dhammā  ajjhattabahiddhārammaṇehi
dhammehi    ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   ekena   khandhena   dasahāyatanehi  dasahi  dhātūhi
asaṅgahitā.
     [207]  Sanidassanasappaṭighehi  dhammehi  ye  dhammā anidassanasappaṭighehi
dhammehi    ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   dvīhāyatanehi   aṭṭhahi  dhātūhi
Asaṅgahitā.
     [208]   Hetūhi   dhammehi   ye  dhammā  hetūhi  ceva  sahetukehi
ca  dhammehi  ye  dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi ye
dhammā     khandhasaṅgahena    asaṅgahitā    āyatanasaṅgahena    asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [209]  Sahetukehi  dhammehi  ye  dhammā  hetusampayuttehi  dhammehi
ye   dhammā   sahetukehi   ceva   na  ca  hetūhi  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
dhammehi   sahetukehi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā  te  dhammā  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi
asaṅgahitā.
     [210]   Appaccayehi   dhammehi   ye  dhammā  asaṅkhatehi  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [211]   Sanidassanehi   dhammehi   ye  dhammā  sappaṭighehi  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [212]   Rapīhi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te   dhammā   ekena  khandhena  ekenāyatanena  sattahi
dhātūhi asaṅgahitā.
     [213]   Arūpīhi   dhammehi  ye  dhammā  lokuttarehi  dhammehi  ye
dhammā     khandhasaṅgahena    asaṅgahitā    āyatanasaṅgahena    asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [214]  Āsavehi  dhammehi  ye  dhammā  āsavehi  ceva  sāsavehi
ca  dhammehi  ye  dhammā  āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [215]    Anāsavehi   dhammehi   ye   dhammā   āsavasampayuttehi
dhammehi   ye   dhammā   āsavasampayuttehi   ceva   no   ca  āsavehi
dhammehi  ye  dhammā  āsavavippayuttehi  anāsavehi  dhammehi  ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi  ye  dhammā  te  dhammā  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [216]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  dvīhi  khandhehi
ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [217]   Aparāmaṭṭhehi   dhammehi  ye  dhammā  parāmāsasampayuttehi
dhammehi    ye   dhammā   parāmāsavippayuttehi   aparāmaṭṭhehi   dhammehi
ye  dhammā  sārammaṇehi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te   dhammā   ekena   khandhena   dasahāyatanehi   dasahi
dhātūhi asaṅgahitā.
     [218]  Anārammaṇehi  dhammehi  ye  dhammā  no  cittehi  dhammehi
ye   dhammā   cittavippayuttehi   dhammehi   ye   dhammā  cittavisaṃsaṭṭhehi
dhammehi   ye  dhammā  cittasamuṭṭhānehi  dhammehi  ye  dhammā  cittasahabhūhi
dhammehi   ye   dhammā  cittānuparivattīhi  dhammehi  ye  dhammā  bāhirehi
dhammehi    ye   dhammā   upādādhammehi   ye   dhammā   khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  ekena khandhena ekenāyatanena
Sattahi dhātūhi asaṅgahitā.
     [219]   Cittehi   dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā  te  dhammā  catūhi  khandhehi  ekādasahāyatanehi  ekādasahi
dhātūhi asaṅgahitā.
     [220]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānasahabhūhi   dhammehi  ye  dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi    dhammehi    ye   dhammā   khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  tehi
dhammehi   ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [221]  Ajjhattikehi  dhammehi  ye  dhammā  khandhasaṅgahena asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye  dhammā  te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya dhātuyā
asaṅgahitā.
     [222]   Upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye  dhammā  khandhasaṅgahena  asaṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
     [223]  Asaṅkilesikehi  dhammehi  ye  dhammā  saṅkiliṭṭhehi  dhammehi
ye   dhammā   kilesasampayuttehi   dhammehi   ye   dhammā   saṅkiliṭṭhehi
ceva   no  ca  kilesehi  dhammehi  ye  dhammā  kilesasampayuttehi  ceva
no  ca  kilesehi  dhammehi  ye  dhammā  kilesavippayuttehi asaṅkilesikehi
dhammehi   ye   dhammā   dassanena   pahātabbehi   dhammehi  ye  dhammā
bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi
dhammehi   ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā
savitakkehi   dhammehi   ye   dhammā   savicārehi   dhammehi  ye  dhammā
sappītikehi   dhammehi   ye   dhammā   pītisahagatehi  dhammehi  ye  dhammā
sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi   dhammehi  ye
dhammā   na   kāmāvacarehi   dhammehi  ye  dhammā  rūpāvacarehi  dhammehi
ye    dhammā   arūpāvacarehi   dhammehi   ye   dhammā   apariyāpannehi
dhammehi   ye   dhammā   niyyānikehi   dhammehi   ye   dhammā  niyatehi
dhammehi   ye   dhammā   anuttarehi   dhammehi   ye   dhammā   saraṇehi
dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā āyatanasaṅgahena asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye  dhammā  khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te
Dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  asaṅgahitā  .  te
dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
          Rūpañca dhammāyatanaṃ dhammadhātu itthī pumaṃ
          jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā maccu
          rūpaṃ anārammaṇaṃ no cittaṃ cittena vippayuttaṃ
          visaṃsaṭṭhaṃ samuṭṭhānaṃ sahabhu anuparivatti
          bāhiraṃ upādā dve vīsati esa nayo subuddho.
              Asaṅgahitenaasaṅgahitapadaniddeso niṭṭhito.
                    ----------------
                  Sampayogavippayogapadaniddeso
     [224]   Rūpakkhandho   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttoti   .   natthi   .   katīhi   vippayutto   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayutto  ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [225]  Vedanākkhandho  saññākkhandho  saṅkhārakkhandho  tīhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   sampayutto  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [226]  Viññāṇakkhandho  tīhi  khandhehi  sampayutto  ekenāyatanena
ekāya   dhātuyā  kehici  sampayutto  .  katīhi  vippayutto  .  ekena
khandhena    dasahāyatanehi   dasahi   dhātūhi   vippayutto   ekenāyatanena
ekāya dhātuyā kehici vippayutto.
     [227]   Cakkhvāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   sampayuttanti .
Natthi   .   katīhi  vippayuttaṃ  .  catūhi  khandhehi  ekenāyatanena  sattahi
dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [228]   Manāyatanaṃ   tīhi   khandhehi   sampayuttaṃ   ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena    dasahāyatanehi    dasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [229]  Cakkhudhātu  .pe.  phoṭṭhabbadhātu  sampayuttāti  .  natthi.
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [230]    Cakkhuviññāṇadhātu   .pe.   manodhātu   manoviññāṇadhātu
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā   .   katīhi   vippayuttā  .  ekena  khandhena  dasahāyatanehi
soḷasahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttā.
     [231]   Samudayasaccaṃ   maggasaccaṃ   tīhi   khandhehi  ekenāyatanena
Ekāya   dhātuyā  sampayuttaṃ  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici   sampayuttaṃ   .  katīhi  vippayuttaṃ  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena   ekāya
dhātuyā kehici vippayuttaṃ.
     [232]   Nirodhasaccaṃ   cakkhundriyaṃ   .pe.   kāyindriyaṃ  itthindriyaṃ
purisindriyaṃ   sampayuttanti   .   natthi   .   katīhi   vippayuttaṃ  .  catūhi
khandhehi   ekenāyatanena   sattahi   dhātūhi   vippayuttaṃ  ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [233]    Manindriyaṃ   tīhi   khandhehi   sampayuttaṃ   ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena    dasahāyatanehi    dasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [234]   Sukhindriyaṃ   dukkhindriyaṃ   somanassindriyaṃ   domanassindriyaṃ
tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā sampayuttaṃ ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [235]   Upekkhindriyaṃ  tīhi  khandhehi  ekenāyatanena  chahi  dhātūhi
sampayuttaṃ   ekenāyatanena   ekāya   dhātuyā   kehici   sampayuttaṃ .
Katīhi   vippayuttaṃ  .  ekena  khandhena  dasahāyatanehi  ekādasahi  dhātūhi
Vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [236]  Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ
anaññātaññassāmītindriyaṃ    aññindriyaṃ    aññātāvindriyaṃ   avijjāpaccayā
saṅkhārā     tīhi    khandhehi    ekenāyatanena    ekāya    dhātuyā
sampayuttā   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā   .   katīhi   vippayuttā  .  ekena  khandhena  dasahāyatanehi
soḷasahi    dhātūhi    vippayuttā    ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [237]    Saṅkhārapaccayā    viññāṇaṃ    tīhi   khandhehi   sampayuttaṃ
ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttaṃ . Katīhi vippayuttaṃ.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttaṃ  ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [238]   Saḷāyatanapaccayā   phasso   tīhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   sampayutto  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [239]  Phassapaccayā  vedanā  tīhi  khandhehi  ekenāyatanena sattahi
dhātūhi  sampayuttā  ekenāyatanena  ekāya  dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
Vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [240]     Vedanāpaccayā    taṇhā    taṇhāpaccayā    upādānaṃ
upādānapaccayā   kammabhavo   tīhi   khandhehi   ekenāyatanena   ekāya
dhātuyā    sampayutto    ekena   khandhena   ekenāyatanena   ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayutto   ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [241]   Rūpabhavo  sampayuttoti  .  natthi  .  katīhi  vippayutto .
Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayutto.
     [242]     Arūpabhavo     nevasaññānāsaññābhavo    catuvokārabhavo
sampayuttoti   .   natthi   .   katīhi   vippayutto  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayutto   ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [243]   Asaññābhavo   ekavokārabhavo  paridevo  sampayuttoti .
Natthi   .   katīhi   vippayutto   .   catūhi   khandhehi   ekenāyatanena
sattahi   dhātūhi   vippayutto   ekenāyatanena  ekāya  dhātuyā  kehici
vippayutto.
     [244]   Soko   dukkhaṃ   domanassaṃ  tīhi  khandhehi  ekenāyatanena
ekāya   dhātuyā   sampayuttaṃ  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttaṃ   .   katīhi   vippayuttaṃ   .   ekena  khandhena  dasahāyatanehi
Soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttaṃ.
     [245]    Upāyāso    satipaṭṭhānaṃ   sammappadhānaṃ   tīhi   khandhehi
ekenāyatanena    ekāya    dhātuyā    sampayuttaṃ   ekena   khandhena
ekenāyatanena    ekāya    dhātuyā   kehici   sampayuttaṃ   .   katīhi
vippayuttaṃ  .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttaṃ
ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [246]   Iddhipādo   dvīhi  khandhehi  sampayutto  ekena  khandhena
ekenāyatanena  ekāya  dhātuyā  kehici sampayutto. Katīhi vippayutto.
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayutto
ekenāyatanena ekāya dhātuyā kehici vippayutto.
     [247]   Jhānaṃ   dvīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā
sampayuttaṃ   ekena   khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena  khandhena dasahāyatanehi soḷasahi
dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [248]   Appamaññā  pañcindriyāni  pañca  balāni  satta  bojjhaṅgā
ariyo  aṭṭhaṅgiko  maggo  tīhi  khandhehi  ekenāyatanena ekāya dhātuyā
sampayutto   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayutto  .  katīhi  vippayutto . Ekena khandhena dasahāyatanehi soḷasahi
dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     [249]  Phasso  cetanā  manasikāro  tīhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   sampayutto  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [250]  Vedanā  saññā  tīhi  khandhehi ekenāyatanena sattahi dhātūhi
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [251]   Cittaṃ   tīhi  khandhehi  sampayuttaṃ  ekenāyatanena  ekāya
dhātuyā   kehici   sampayuttaṃ   .  katīhi  vippayuttaṃ  .  ekena  khandhena
dasahāyatanehi    dasahi    dhātūhi   vippayuttaṃ   ekenāyatanena   ekāya
dhātuyā kehici vippayuttaṃ.
     [252]   Adhimokkho   tīhi  khandhehi  ekenāyatanena  dvīhi  dhātūhi
sampayutto   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayutto   .   katīhi   vippayutto  .  ekena  khandhena  dasahāyatanehi
pannarasahi    dhātūhi    vippayutto   ekenāyatanena   ekāya   dhātuyā
kehici vippayutto.
     [253]    Kusalā    dhammā    akusalā   dhammā   katīhi   khandhehi
katīhāyatanehi    katīhi    dhātūhi   sampayuttāti   .   natthi   .   katīhi
Vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [254]   Sukhāya   vedanāya  sampayuttā  dhammā  dukkhāya  vedanāya
sampayuttā    dhammā   ekena   khandhena   sampayuttā   ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   pannarasahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [255]  Adukkhamasukhāya  vedanāya  sampayuttā  dhammā ekena khandhena
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi  vippayuttā  .  ekena  khandhena  dasahāyatanehi  ekādasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [256]  Vipākā  dhammā  sampayuttāti . Natthi. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [257]      Vipākadhammadhammā      saṅkiliṭṭhasaṅkilesikā     dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [258]   Nevavipākanavipākadhammadhammā   anupādinnupādāniyā   dhammā
sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici  khandhehi
Na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     [259]    Anupādinnānupādāniyā   dhammā   asaṅkiliṭṭhāsaṅkilesikā
dhammā   sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [260]   Savitakkasavicārā   dhammā   ekena   khandhena  sampayuttā
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [261]   Avitakkavicāramattā   dhammā   pītisahagatā  dhammā  ekena
khandhena  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi    vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [262]   Avitakkāvicārā  dhammā  sampayuttāti  .  natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi  na  kehici  āyatanehi  ekāya
dhātuyā vippayuttā.
     [263]    Sukhasahagatā    dhammā    ekena   khandhena   sampayuttā
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [264]   Upekkhāsahagatā   dhammā   ekena   khandhena  sampayuttā
Ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    ekādasahi   dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [265]  Dassanena  pahātabbā  dhammā  bhāvanāya  pahātabbā  dhammā
dassanena   pahātabbahetukā   dhammā   bhāvanāya  pahātabbahetukā  dhammā
ācayagāmino    dhammā    apacayagāmino    dhammā    sekkhā    dhammā
asekkhā    dhammā   mahaggatā   dhammā   sampayuttāti   .   natthi  .
Katīhi   vippayuttā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [266]   Appamāṇā   dhammā   paṇītā   dhammā   sampayuttāti  .
Natthi   .   katīhi   vippayuttā   .   na   kehici   khandhehi  na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [267]   Parittārammaṇā   dhammā  sampayuttāti  .  natthi  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [268]    Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā
hīnā   dhammā  micchattaniyatā  dhammā  sammattaniyatā  dhammā  maggārammaṇā
dhammā       maggahetukā       dhammā      maggādhipatino      dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
Dhātuyā kehici vippayuttā.
     [269]   Anuppannā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi   na  kehici  āyatanehi  pañcahi
dhātūhi vippayuttā.
     [270]     Atītārammaṇā     dhammā    anāgatārammaṇā    dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [271]    Paccuppannārammaṇā    dhammā   ajjhattārammaṇā   dhammā
bahiddhārammaṇā        dhammā       ajjhattabahiddhārammaṇā       dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi  dasahi  dhātūhi  vippayuttā  ekenāyatanena  ekāya dhātuyā
kehici vippayuttā.
     [272]    Sanidassanasappaṭighā    dhammā   anidassanasappaṭighā   dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [273]   Hetū   dhammā   hetū  ceva  sahetukā  ca  dhammā  hetū
ceva  hetusampayuttā  ca  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya  dhātuyā
Kehici    sampayuttā   .   katīhi   vippayuttā   .   ekena   khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [274]   Sahetukā  dhammā  hetusampayuttā  dhammā  sampayuttāti .
Natthi   .   katīhi   vippayuttā   .   ekena   khandhena   dasahāyatanehi
soḷasahi    dhātūhi    vippayuttā    ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [275]   Sahetukā   ceva   na   ca  hetū  dhammā  hetusampayuttā
ceva   na   ca   hetū   dhammā   na   hetū  sahetukā  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [276]    Appaccayā    dhammā    asaṅkhatā   dhammā   sanidassanā
dhammā    sappaṭighā    dhammā    rūpino    dhammā    sampayuttāti   .
Natthi   .  katīhi  vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi
dhātūhi    vippayuttā    ekenāyatanena    ekāya    dhātuyā   kehici
vippayuttā.
     [277]   Lokuttarā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā   .  na  kehici  khandhehi  na  kehici  āyatanehi  chahi  dhātūhi
vippayuttā.
     [278]   Āsavā   dhammā   āsavā   ceva   sāsavā  ca  dhammā
āsavā    ceva    āsavasampayuttā    ca    dhammā    tīhi    khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [279]   Anāsavā   dhammā   āsavavippayuttā   anāsavā   dhammā
sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici  khandhehi
na kehici āyatanehi chahi dhātūhi vippayuttā.
     [280]   Āsavasampayuttā   dhammā   sampayuttāti   .   natthi  .
Katīhi   vippayuttā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [281]   Āsavasampayuttā  ceva  no  ca  āsavā  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [282]    Saññojanā   dhammā   ganthā   dhammā   oghā   dhammā
yogā    dhammā    nīvaraṇā   dhammā   parāmāsā   dhammā   parāmāsā
ceva   parāmaṭṭhā   ca   dhammā  tīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā    sampayuttā    ekena   khandhena   ekenāyatanena   ekāya
Dhātuyā    kehici   sampayuttā   .   katīhi   vippayuttā   .   ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [283]    Aparāmaṭṭhā   dhammā   parāmāsavippayuttā   aparāmaṭṭhā
dhammā    sampayuttāti    .   natthi   .   katīhi   vippayuttā   .   na
kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [284]  Parāmāsasampayuttā  dhammā  ekena khandhena ekenāyatanena
ekāya    dhātuyā   kehici   sampayuttā   .   katīhi   vippayuttā  .
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [285]   Sārammaṇā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [286]     Anārammaṇā     dhammā     cittavippayuttā     dhammā
cittavisaṃsaṭṭhā   dhammā   upādā   dhammā   sampayuttāti   .   natthi .
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [287]   Cittā  dhammā  tīhi  khandhehi  sampayuttā  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena    dasahāyatanehi   dasahi   dhātūhi   vippayuttā   ekenāyatanena
Ekāya dhātuyā kehici vippayuttā.
     [288]   Cetasikā   dhammā   cittasampayuttā   dhammā  cittasaṃsaṭṭhā
dhammā     cittasaṃsaṭṭhasamuṭṭhānā     dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhuno
dhammā       cittasaṃsaṭṭhasamuṭṭhānānuparivattino       dhammā      ekena
khandhena    ekenāyatanena    sattahi   dhātūhi   sampayuttā   .   katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [289]   Anupādinnā   dhammā   sampayuttāti   .  natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi   na  kehici  āyatanehi  pañcahi
dhātūhi vippayuttā.
     [290]   Upādānā   dhammā   kilesā   dhammā   kilesā   ceva
saṅkilesikā   ca  dhammā  kilesā  ceva  saṅkiliṭṭhā  ca  dhammā  kilesā
ceva   kilesasampayuttā   ca   dhammā   tīhi   khandhehi   ekenāyatanena
ekāya    dhātuyā    sampayuttā   ekena   khandhena   ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [291]     Asaṅkilesikā     dhammā    kilesavippayuttā    dhammā
asaṅkilesikā   dhammā   sampayuttāti  .  natthi  .  katīhi  vippayuttā .
Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [292]     Saṅkiliṭṭhā     dhammā     kilesasampayuttā     dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [293]  Saṅkiliṭṭhā  ceva  no  ca  kilesā  dhammā kilesasampayuttā
ceva   no   ca   kilesā   dhammā   ekena  khandhena  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [294]    Dassanena   pahātabbā   dhammā   bhāvanāya   pahātabbā
dhammā   dassanena   pahātabbahetukā   dhammā  bhāvanāya  pahātabbahetukā
dhammā    sampayuttāti    .    natthi    .    katīhi    vippayuttā  .
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [295]   Savitakkā   dhammā   savicārā   dhammā  ekena  khandhena
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [296]   Avitakkā   dhammā   avicārā   dhammā   sampayuttāti .
Natthi  .  katīhi  vippayuttā  .  na  kehici  khandhehi  na kehici āyatanehi
Ekāya dhātuyā vippayuttā.
     [297]    Sappītikā    dhammā    pītisahagatā    dhammā    ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [298]    Sukhasahagatā    dhammā    ekena   khandhena   sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    pannarasahi    dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [299]   Upekkhāsahagatā   dhammā   ekena   khandhena  sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    ekādasahi   dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [300]   Na   kāmāvacarā  dhammā  apariyāpannā  dhammā  anuttarā
dhammā   sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [301]    Rūpāvacarā   dhammā   arūpāvacarā   dhammā   niyyānikā
dhammā   niyatā   dhammā   saraṇā   dhammā  katīhi  khandhehi  katīhāyatanehi
katīhi   dhātūhi  sampayuttāti  .  natthi  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
Ekāya dhātuyā kehici vippayuttā.
               Sampayogavippayogapadaniddeso niṭṭhito.
                     -------------
                 Sampayuttenavippayuttapadaniddeso
     [302]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena     ye    dhammā    viññāṇakkhandhena    ye    dhammā
manāyatanena   ye   dhammā   sampayuttā   tehi   dhammehi   ye  dhammā
vippayuttā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
vippayuttā  .  te  dhammā  catūhi  khandhehi  ekenāyatanena sattahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [303]   Cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā
ye    dhammā    manoviññāṇadhātuyā   ye   dhammā   sampayuttā   tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā  na  kehici  khandhehi
na kehici āyatanehi ekāya dhātuyā vippayuttā.
     [304]   Manindriyena   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  catūhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttā.
     [305]   Upekkhindriyena   ye  dhammā  sampayuttā  tehi  dhammehi
Ye   dhammā   vippayuttā   te  dhammā  na  kehici  khandhehi  na  kehici
āyatanehi pañcahi dhātūhi vippayuttā.
     [306]   Saṅkhārapaccayā   viññāṇena  ye  dhammā  saḷāyatanapaccayā
phassena    ye    dhammā    phassapaccayā    vedanāya    ye    dhammā
phassena   ye   dhammā   vedanāya   ye   dhammā  saññāya  ye  dhammā
cetanāya   ye   dhammā  cittena  ye  dhammā  manasikārena  ye  dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā
catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [307]   Adhimokkhena   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  na  kehici  khandhehi  na  kehici
āyatanehi ekāya dhātuyā vippayuttā.
     [308]  Adukkhamasukhāya  vedanāya  sampayuttehi  dhammehi  ye  dhammā
upekkhāsahagatehi   dhammehi   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  na  kehici  khandhehi  na  kehici
āyatanehi pañcahi dhātūhi vippayuttā.
     [309]   Savitakkasavicārehi  dhammehi  ye  dhammā  sampayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā  na  kehici  khandhehi
na kehici āyatanehi ekāya dhātuyā vippayuttā.
     [310]   Cittehi   dhammehi  ye  dhammā  cetasikehi  dhammehi  ye
Dhammā    cittasampayuttehi    dhammehi    ye    dhammā    cittasaṃsaṭṭhehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānehi   dhammehi   ye   dhammā
cittasaṃsaṭṭhasamuṭṭhānasahabhūhi  dhammehi  ye dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi
dhammehi    ye    dhammā   sampayuttā   tehi   dhammehi   ye   dhammā
vippayuttā   te  dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [311]  Savitakkehi  dhammehi  ye  dhammā  savicārehi  dhammehi  ye
dhammā   sampayuttā  tehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     [312]   Upekkhāsahagatehi  dhammehi  ye  dhammā  sampayuttā  tehi
dhammehi    ye    dhammā   vippayuttā   te   dhammā   katīhi   khandhehi
katīhāyatanehi   katīhi   dhātūhi   vippayuttā   .  te  dhammā  na  kehici
khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
                Khandhā caturo āyatanañcamekaṃ
                dhātūsu satta dvepica indriyato
                tayo paṭicca tathariva phassapañcamā
                adhimuccanā manasi tikesu tīṇi
                sattantarā dve ca manena yuttā
                vitakkavicāraṇāya upekkhāya cāti.
             Sampayuttenavippayuttapadaniddeso niṭṭhito.
                Vippayuttenasampayuttapadaniddeso
     [313]   Rūpakkhandhena   ye  dhammā  vippayuttā  te  dhammā  katīhi
khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti. Natthi.
     [314]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   viññāṇakkhandhena   ye   dhammā  .pe.
Saraṇehi  dhammehi  ye  dhammā  araṇehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttāti .
Natthi.
              Vippayuttenasampayuttapadaniddeso niṭṭhito.
                     ------------
                Sampayuttenasampayuttapadaniddeso
     [315]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   sampayuttā  tehi  dhammehi  ye  dhammā
sampayuttā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttā  .  te  dhammā  tīhi  khandhehi  ekenāyatanena  sattahi dhātūhi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [316]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
Manoviññāṇadhātuyā    ye   dhammā   sampayuttā   tehi   dhammehi   ye
dhammā    sampayuttā    te    dhammā    tīhi    khandhehi    sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [317]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
tīhi   khandhehi   ekenāyatanena   ekāya  dhātuyā  sampayuttā  ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [318]   Manindriyena   ye   dhammā   sampayuttā   tehi  dhammehi
ye    dhammā   sampayuttā   te   dhammā   tīhi   khandhehi   sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [319]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena    ye    dhammā    domanassindriyena    ye   dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
tīhi    khandhehi    ekenāyatanena    ekāya    dhātuyā    sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [320]   Upekkhindriyena   ye  dhammā  sampayuttā  tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā  tīhi  khandhehi  ekenāyatanena
chahi   dhātūhi   sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici
sampayuttā.
     [321]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
Satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā   saṅkhārehi   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā  tīhi  khandhehi  ekenāyatanena
ekāya  dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [322]    Saṅkhārapaccayā   viññāṇena   ye   dhammā   sampayuttā
tehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  tīhi  khandhehi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [323]   Saḷāyatanapaccayā   phassena  ye  dhammā  sampayuttā  tehi
dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi khandhehi ekenāyatanena
sattahi   dhātūhi   sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [324]   Phassapaccayā   vedanāya   ye   dhammā  sampayuttā  tehi
dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi khandhehi ekenāyatanena
sattahi   dhātūhi   sampayuttā   ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā.
     [325]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
upādānena   ye   dhammā   kammabhavena   ye  dhammā  sampayuttā  tehi
Dhammehi    ye    dhammā    sampayuttā   te   dhammā   tīhi   khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [326]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā
te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā  sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [327]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena   ye   dhammā   sampayuttā   tehi  dhammehi  ye  dhammā
sampayuttā  te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā
sampayuttā   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā.
     [328]   Iddhipādena   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā   dvīhi   khandhehi   sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [329]   Jhānena   ye   dhammā   sampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā   te   dhammā   dvīhi   khandhehi   ekenāyatanena
ekāya  dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [330]    Appamaññāya   ye   dhammā   pañcahi   indriyehi   ye
Dhammā    pañcahi    balehi   ye   dhammā   sattahi   bojjhaṅgehi   ye
dhammā    ariyena    aṭṭhaṅgikena   maggena   ye   dhammā   sampayuttā
tehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  tīhi  khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [331]   Phassena  ye  dhammā  cetanāya  ye  dhammā  manasikārena
ye   dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā
te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.



             The Pali Tipitaka in Roman Character Volume 36 page 33-77. https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=167&items=165&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=167&items=165              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.1&item=167&items=165&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=167&items=165&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.1&i=167              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]