ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
              Saṅgahitenasampayuttavippayuttapadaniddeso
     [405]  Samudayasaccena ye dhammā maggasaccena ye dhammā khandhasaṅgahena
saṅgahitā     āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena    saṅgahitā
te   dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttā .
Te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [406]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
khandhasaṅgahena    saṅgahitā    āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   katīhi   khandhehi   katīhāyatanehi  katīhi  dhātūhi
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [407]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena  ye  dhammā  domanassindriyena  ye dhammā khandhasaṅgahena
saṅgahitā     āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena    saṅgahitā
te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [408]   Upekkhindriyena   ye   dhammā   khandhasaṅgahena  saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā  te  dhammā  tīhi
khandhehi   ekenāyatanena   dvīhi   dhātūhi   sampayuttā  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   pannarasahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [409]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā    saṅkhārena   ye   dhammā   saḷāyatanapaccayā   phassena
ye    dhammā   vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
upādānena  ye  dhammā  kammabhavena  ye  dhammā  khandhasaṅgahena saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā  te  dhammā  tīhi
khandhehi   ekenāyatanena   sattahi  dhātūhi  sampayuttā  ekena  khandhena
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [410]    Paridevena    ye    dhammā   khandhasaṅgahena   saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi  dhātūhi  sampayuttāti  .  natthi  .  katīhi
vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [411]  Sokena  ye  dhammā  dukkhena  ye  dhammā domanassena ye
dhammā  khandhasaṅgahena  saṅgahitā  āyatanasaṅgahena  saṅgahitā  dhātusaṅgahena
saṅgahitā   te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [412]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā    appamaññāya   ye   dhammā   pañcahi
indriyehi    ye    dhammā    pañcahi   balehi   ye   dhammā   sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
phassena   ye   dhammā  cetanāya  ye  dhammā  adhimokkhena  ye  dhammā
manasikārena   ye   dhammā   hetūhi  dhammehi  ye  dhammā  hetūhi  ceva
sahetukehi   ca  dhammehi  ye  dhammā  hetūhi  ceva  hetusampayuttehi  ca
dhammehi   ye   dhammā  āsavehi  dhammehi  ye  dhammā  āsavehi  ceva
sāsavehi   ca   dhammehi  ye  dhammā  āsavehi  ceva  āsavasampayuttehi
Ca   dhammehi   ye   dhammā  saññojanehi  dhammehi  ye  dhammā  ganthehi
dhammehi   ye   dhammā  oghehi  dhammehi  ye  dhammā  yogehi  dhammehi
ye   dhammā   nīvaraṇehi   dhammehi   ye   dhammā  parāmāsehi  dhammehi
ye   dhammā   upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye   dhammā  khandhasaṅgahena  saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi   sampayuttā   .   te  dhammā
tīhi   khandhehi   ekenāyatanena   sattahi   dhātūhi   sampayuttā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
            Saṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito.
                       ---------
              Sampayuttenasaṅgahitāsaṅgahitapadaniddeso
     [413]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   sampayuttā  te  dhammā  katīhi  khandhehi
katīhāyatanehi   katīhi   dhātūhi   saṅgahitā  .  te  dhammā  tīhi  khandhehi
Dvīhāyatanehi   aṭṭhahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā .
Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [414]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
manoviññāṇadhātuyā    ye    dhammā    sampayuttā   te   dhammā   tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [415]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
sampayuttā   te   dhammā   catūhi   khandhehi  dvīhāyatanehi  dvīhi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [416]   Manindriyena   ye   dhammā  sampayuttā  te  dhammā  tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [417]   Sukhindriyena   ye   dhammā   dukkhandriyena   ye  dhammā
somanassindriyena  ye  dhammā  domanassindriyena  ye  dhammā  sampayuttā
te     dhammā     tīhi    khandhehi    dvīhāyatanehi    dvīhi    dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .   dvīhi   khandhehi  dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [418]  Upekkhindriyena  ye  dhammā  sampayuttā  te  dhammā  tīhi
Khandhehi  dvīhāyatanehi  sattahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
     [419]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye     dhammā     aññātāvindriyena     ye     dhammā    avijjāya
ye   dhammā   avijjāpaccayā   saṅkhārehi  ye  dhammā  sampayuttā  te
dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [420]    Saṅkhārapaccayā   viññāṇena   ye   dhammā   sampayuttā
te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā.
Katīhi   asaṅgahitā   .   dvīhi   khandhehi   ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
     [421]   Saḷāyatanapaccayā   phassena   ye  dhammā  sampayuttā  te
dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [422]   Phassapaccayā   vedanāya   ye   dhammā   sampayuttā  te
dhammā   tīhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [423]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
Upādānena  ye  dhammā  kammabhavena  ye  dhammā  sampayuttā  te dhammā
catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi saṅgahitā. Katīhi asaṅgahitā.
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [424]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   sampayuttā   te   dhammā   tīhi   khandhehi  dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  dvīhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [425]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena   ye   dhammā   sampayuttā   te  dhammā  catūhi  khandhehi
dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena
khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [426]   Iddhipādena   ye   dhammā  sampayuttā  te  dhammā  tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [427]  Jhānena  ye  dhammā  sampayuttā  te  dhammā  tīhi khandhehi
dvīhāyatanehi   dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā  .
Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [428]    Appamaññāya   ye   dhammā   pañcahi   indriyehi   ye
dhammā    pañcahi    balehi   ye   dhammā   sattahi   bojjhaṅgehi   ye
dhammā    ariyena    aṭṭhaṅgikena   maggena   ye   dhammā   sampayuttā
Te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
asaṅgahitā.
     [429]   Phassena  ye  dhammā  cetanāya  ye  dhammā  manasikārena
ye   dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
aṭṭhahi   dhātūhi   saṅgahitā   .  katīhi  asaṅgahitā  .  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [430]   Vedanāya   ye  dhammā  saññāya  ye  dhammā  sampayuttā
te  dhammā  tīhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi saṅgahitā. Katīhi
asaṅgahitā dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [431]  Cittena  ye  dhammā  sampayuttā  te  dhammā  tīhi khandhehi
ekenāyatanena   ekāya   dhātuyā  saṅgahitā  .  katīhi  asaṅgahitā .
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [432]   Adhimokkhena   ye  dhammā  sampayuttā  te  dhammā  catūhi
khandhehi   dvīhāyatanehi  tīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
     [433]   Sukhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā
dukkhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya
vedanāya   sampayuttehi  dhammehi  ye  dhammā  savitakkasavicārehi  dhammehi
ye   dhammā   avitakkavicāramattehi   dhammehi   ye  dhammā  pītisahagatehi
Dhammehi  ye  dhammā  sukhasahagatehi  dhammehi  ye  dhammā upekkhāsahagatehi
dhammehi     ye     dhammā    sampayuttā    te    dhammā    ekena
khandhena  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [434]  Hetūhi  dhammehi  ye  dhammā  hetūhi  ceva  sahetukehi  ca
dhammehi   ye   dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi  ye
dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [435]   Sahetukehi   ceva   na  ca  hetūhi  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
sahetukehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [436]  Āsavehi  dhammehi  ye  dhammā  āsavehi ceva sāsavehi ca
dhammehi   ye   dhammā   āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye   dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi  asaṅgahitā  .  ekena  khandhena
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [437]   Āsavasampayuttehi  ceva  no  ca  āsavehi  dhammehi  ye
Dhammā  sampayuttā  te  dhammā  ekena  khandhena ekenāyatanena ekāya
dhātuyā  saṅgahitā  .  katīhi asaṅgahitā. Catūhi khandhehi ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [438]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
sampayuttā   te   dhammā   catūhi   khandhehi  dvīhāyatanehi  dvīhi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
soḷasahi dhātūhi asaṅgahatā.
     [439]   Parāmāsasampayuttehi   dhammehi   ye   dhammā  sampayuttā
te  dhammā  ekena  khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
Katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi  sattarasahi dhātūhi
asaṅgahitā.
     [440]  Cittehi  dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [441]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi      ye      dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhūhi     dhammehi
Ye    dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi   dhammehi   ye   dhammā
sampayuttā  te  dhammā  ekena  khandhena  ekenāyatanena  sattahi dhātūhi
saṅgahitā   .   katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi
ekādasahi dhātūhi asaṅgahitā.
     [442]  Upādānehi  dhammehi  ye  dhammā  kilesehi  dhammehi  ye
dhammā  kilesehi  ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā kilesehi
ceva  saṅkiliṭṭhehi  ca  dhammehi ye dhammā kilesehi ceva kilesasampayuttehi
ca    dhammehi    ye    dhammā    sampayuttā    te    dhammā   catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [443]  Saṅkiliṭṭhehi  ceva  no  ca  kilesehi  dhammehi  ye dhammā
kilesasampayuttehi  ceva  no  ca  kilesehi  dhammehi ye dhammā savitakkehi
dhammehi   ye   dhammā   savicārehi   dhammehi   ye  dhammā  sappītikehi
dhammehi   ye   dhammā   pītisahagatehi  dhammehi  ye  dhammā  sukhasahagatehi
dhammehi  ye  dhammā  upekkhāsahagatehi  dhammehi  ye  dhammā  sampayuttā
te   dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  saṅgahitā .
Te  dhammā  ekena  khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
Katīhi   asaṅgahitā   .   catūhi   khandhehi   ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
           Sampayuttenasaṅgahitāsaṅgahitapadaniddeso niṭṭhito.
                     ------------
             Asaṅgahitenasampayuttavippayuttapadaniddeso
     [444]    Rūpakkhandhena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi   sampayuttā   .   te  dhammā
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā  .  katīhi  vippayuttā  .  ekena  khandhena dasahāyatanehi dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [445]   Dhammāyatanena   ye   dhammā   dhammadhātuyā   ye  dhammā
itthindriyena   ye   dhammā   purisindriyena   ye  dhammā  jīvitindriyena
ye   dhammā   viññāṇapaccayā   nāmarūpena   ye   dhammā  asaññābhavena
ye   dhammā   ekavokārabhavena   ye   dhammā   jātiyā   ye  dhammā
jarāya   ye   dhammā   maraṇena   ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā  .  katīhi  vippayuttā  .  ekena  khandhena dasahāyatanehi dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [446]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
dhammā    catuvokārabhavena    ye   dhammā   iddhipādena   ye   dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
Asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [447]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   sukhāya   vedanāya   sampayuttehi  dhammehi  ye  dhammā  dukkhāya
vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya  vedanāya
sampayuttehi   dhammehi   ye   dhammā   vipākehi   dhammehi  ye  dhammā
vipākadhammadhammehi   ye   dhammā   anupādinnānupādāniyehi  dhammehi  ye
dhammā  saṅkiliṭṭhasaṅkilesikehi  dhammehi  ye dhammā asaṅkiliṭṭhāsaṅkilesikehi
dhammehi    ye    dhammā    savitakkasavicārehi   dhammehi   ye   dhammā
avitakkavicāramattehi dhammehi ye dhammā
     {447.1}  pītisahagatehi  dhammehi  ye  dhammā  sukhasahagatehi dhammehi
ye  dhammā  upekkhāsahagatehi  dhammehi  ye  dhammā dassanena pahātabbehi
dhammehi  ye  dhammā  bhāvanāya  pahātabbehi  dhammehi ye dhammā dassanena
pahātabbahetukehi   dhammehi   ye   dhammā   bhāvanāya  pahātabbahetukehi
dhammehi   ye   dhammā   ācayagāmīhi  dhammehi  ye  dhammā  apacayagāmīhi
dhammehi  ye  dhammā  sekkhehi  dhammehi ye dhammā asekkhehi dhammehi ye
dhammā  mahaggatehi  dhammehi  ye  dhammā  appamāṇehi  dhammehi ye dhammā
parittārammaṇehi    dhammehi   ye   dhammā   mahaggatārammaṇehi   dhammehi
Ye    dhammā    appamāṇārammaṇehi    dhammehi   ye   dhammā   hīnehi
dhammehi   ye   dhammā   paṇītehi   dhammehi  ye  dhammā  micchattaniyatehi
dhammehi  ye  dhammā  sammattaniyatehi  dhammehi  ye  dhammā maggārammaṇehi
dhammehi   ye   dhammā  maggahetukehi  dhammehi  ye  dhammā  maggādhipatīhi
dhammehi  ye  dhammā  atītārammaṇehi  dhammehi ye dhammā anāgatārammaṇehi
dhammehi ye dhammā paccuppannārammaṇehi dhammehi ye dhammā
     {447.2}  ajjhattārammaṇehi  dhammehi  ye  dhammā bahiddhārammaṇehi
dhammehi   ye   dhammā   ajjhattabahiddhārammaṇehi   dhammehi   ye  dhammā
sahetukehi   dhammehi  ye  dhammā  hetusampayuttehi  dhammehi  ye  dhammā
sahetukehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  hetusampayuttehi
ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi sahetukehi dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   te   dhammā   katīhi  khandhehi  katīhāyatanehi
katīhi   dhātūhi   sampayuttāti   .  natthi  .  katīhi  vippayuttā  .  catūhi
khandhehi   ekenāyatanena   sattahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [448]   Rūpīhi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te  dhammā  tīhi
khandhehi  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
Vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [449]   Arūpīhi   dhammehi  ye  dhammā  lokuttarehi  dhammehi  ye
dhammā   anāsavehi   dhammehi   ye   dhammā  āsavasampayuttehi  dhammehi
ye  dhammā  āsavasampayuttehi  ceva  no  ca āsavehi dhammehi ye dhammā
āsavavippayuttehi   anāsavehi   dhammehi   ye   dhammā   asaññojaniyehi
dhammehi   ye   dhammā   aganthaniyehi  dhammehi  ye  dhammā  anoghaniyehi
dhammehi   ye   dhammā   ayoganiyehi  dhammehi  ye  dhammā  anīvaraṇiyehi
dhammehi  ye  dhammā  aparāmaṭṭhehi dhammehi ye dhammā parāmāsasampayuttehi
dhammehi      ye     dhammā     parāmāsavippayuttehi     aparāmaṭṭhehi
dhammehi   ye   dhammā  sārammaṇehi  dhammehi  ye  dhammā  khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te
dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi sampayuttāti. Natthi.
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [450]  Anārammaṇehi  dhammehi  ye  dhammā no cittehi dhammehi ye
dhammā   cittavippayuttehi   dhammehi  ye  dhammā  cittavisaṃsaṭṭhehi  dhammehi
ye   dhammā  cittasamuṭṭhānehi  dhammehi  ye  dhammā  cittasahabhūhi  dhammehi
ye   dhammā   cittānuparivattīhi  dhammehi  ye  dhammā  bāhirehi  dhammehi
ye   dhammā   upādāhi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
Katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttā . Te dhammā tīhi
khandhehi  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [451]   Anupādāniyehi  dhammehi  ye  dhammā  upādānasampayuttehi
dhammehi    ye    dhammā    upādānasampayuttehi    ceva    no    ca
upādānehi   dhammehi   ye  dhammā  upādānavippayuttehi  anupādāniyehi
dhammehi    ye    dhammā    asaṅkilesikehi    dhammehi    ye   dhammā
asaṅkiliṭṭhehi   dhammehi   ye   dhammā   kilesasampayuttehi  dhammehi  ye
dhammā   saṅkiliṭṭhehi   ceva   no   ca  kilesehi  dhammehi  ye  dhammā
kilesasampayuttehi   ceva   no   ca   kilesehi   dhammehi   ye  dhammā
kilesavippayuttehi    asaṅkilesikehi   dhammehi   ye   dhammā   dassanena
pahātabbehi dhammehi ye dhammā
     {451.1}  bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena
pahātabbahetukehi   dhammehi   ye   dhammā   bhāvanāya  pahātabbahetukehi
dhammehi  ye  dhammā  savitakkehi  dhammehi  ye  dhammā savicārehi dhammehi
ye  dhammā  sappītikehi  dhammehi  ye  dhammā  pītisahagatehi  dhammehi  ye
dhammā   sukhasahagatehi   dhammehi   ye  dhammā  upekkhāsahagatehi  dhammehi
ye   dhammā  nakāmāvacarehi  dhammehi  ye  dhammā  rūpāvacarehi  dhammehi
ye  dhammā  arūpāvacarehi  dhammehi  ye  dhammā  apariyāpannehi  dhammehi
ye         dhammā         niyyānikehi        dhammehi        ye
Dhammā   niyatehi  dhammehi  ye  dhammā  anuttarehi  dhammehi  ye  dhammā
saraṇehi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā   katīhi   khandhehi
katīhāyatanehi    katīhi    dhātūhi   sampayuttāti   .   natthi   .   katīhi
vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
           Asaṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito.
                    --------------
              Vippayuttenasaṅgahitāsaṅgahitapadaniddeso
     [452]   Rūpakkhandhena   ye  dhammā  vippayuttā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi  dhātūhi  saṅgahitā  .  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [453]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena     ye    dhammā    viññāṇakkhandhena    ye    dhammā
manāyatanena  ye  dhammā  manindriyena  ye  dhammā  vippayuttā te dhammā
asaṅkhataṃ    khandhato   ṭhapetvā   ekena   khandhena   ekādasahāyatanehi
ekādasahi   dhātūhi   saṅgahitā  .  katīhi  asaṅgahitā  .  catūhi  khandhehi
ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [454]   Cakkhvāyatanena   ye   dhammā   .pe.  phoṭṭhabbāyatanena
ye   dhammā   cakkhudhātuyā   ye   dhammā  .pe.  phoṭṭhabbadhātuyā  ye
dhammā   vippayuttā   te   dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
dasahi dhātūhi asaṅgahitā.
     [455]    Cakkhuviññāṇadhātuyā    ye   dhammā   sotaviññāṇadhātuyā
ye    dhammā   ghānaviññāṇadhātuyā   ye   dhammā   jivhāviññāṇadhātuyā
ye     dhammā     kāyaviññāṇadhātuyā    ye    dhammā    manodhātuyā
ye   dhammā   manoviññāṇadhātuyā   ye  dhammā  vippayuttā  te  dhammā
asaṅkhataṃ    khandhato    ṭhapetvā    pañcahi   khandhehi   dvādasahāyatanehi
sattarasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici khandhehi
na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
     [456]   Dukkhasaccena   ye  dhammā  vippayuttā  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [457]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi
dvādasahāyatanehi  aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi asaṅgahitā. Na
kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [458]   Nirodhasaccena   ye   dhammā   cakkhundriyena  ye  dhammā
Sotindriyena   ye   dhammā   ghānindriyena   ye  dhammā  jivhindriyena
ye   dhammā   kāyindriyena   ye   dhammā   itthindriyena  ye  dhammā
purisindriyena   ye   dhammā   vippayuttā   te   dhammā  catūhi  khandhehi
dvīhāyatanehi   aṭṭhahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā .
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [459]  Manindriyena  ye  dhammā  vippayuttā  te  dhammā  asaṅkhataṃ
khandhato   ṭhapetvā   ekena   khandhena   ekādasahāyatanehi  ekādasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  catūhi khandhehi ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [460]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena    ye    dhammā    domanassindriyena    ye   dhammā
vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi
dvādasahāyatanehi  aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.



             The Pali Tipitaka in Roman Character Volume 36 page 95-113. https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=405&items=56              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.1&item=405&items=56&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.1&item=405&items=56              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=405&items=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.1&i=405              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]