ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page1.

Abhidhammapiṭake kathāvatthu -------- namo tassa bhagavato arahato sammāsambuddhassa puggalakathā [1] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti. Na hevaṃ vattabbe. {1.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {1.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Anulomapañcakaṃ.

--------------------------------------------------------------------------------------------- page2.

[2] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {2.1} Ājānāhi paṭikammaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {2.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ [3] Tvañce pana maññasi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi hañci puggalo nūpalabbhati

--------------------------------------------------------------------------------------------- page3.

Sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {3.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ [4] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {4.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho

--------------------------------------------------------------------------------------------- page4.

Paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {4.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ [5] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {5.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se

--------------------------------------------------------------------------------------------- page5.

Niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Paṭhamo niggaho. [6] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {6.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {6.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paccanīkapañcakaṃ [7] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.

--------------------------------------------------------------------------------------------- page6.

Na hevaṃ vattabbe. {7.1} Ājānāhi paṭikammaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {7.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ. [8] Tvañce pana maññasi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi {8.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ

--------------------------------------------------------------------------------------------- page7.

Tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {8.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ. [9] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {9.1} hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena {9.2} no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no

--------------------------------------------------------------------------------------------- page8.

Vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ. [10] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Dutiyo niggaho.

--------------------------------------------------------------------------------------------- page9.

[11] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {11.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {11.2} no ce pana vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. Tatiyo niggaho. [12] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {12.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe

--------------------------------------------------------------------------------------------- page10.

Sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [13] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {13.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {13.2} no ce pana vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [14] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {14.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page11.

Tena vata re vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {14.2} no ce pana vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. [15] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {15.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {15.2} no ce pana vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbadā puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe.

--------------------------------------------------------------------------------------------- page12.

[16] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . na hevaṃ vattabbe. {16.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {16.2} no ce pana vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā .pe. Aṭṭhakaniggaho. [17] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {17.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño

--------------------------------------------------------------------------------------------- page13.

Puggaloti micchā {17.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [18] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {18.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {18.2} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page14.

No ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [19] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Ghānāyatanañca upalabbhati .pe. jivhāyatanañca upalabbhati .pe. Kāyāyatanañca upalabbhati .pe. rūpāyatanañca upalabbhati .pe. Saddāyatanañca upalabbhati .pe. gandhāyatanañca upalabbhati .pe. Rasāyatanañca upalabbhati .pe. phoṭṭhabbāyatanañca upalabbhati .pe. Manāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [20] Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotadhātu ca upalabbhati .pe. ghānadhātu ca upalabbhati .pe. Jivhādhātu ca upalabbhati .pe. kāyadhātu ca upalabbhati .pe. Rūpadhātu ca upalabbhati .pe. saddadhātu ca upalabbhati .pe. Gandhadhātu ca upalabbhati .pe. rasadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. sotaviññāṇadhātu ca upalabbhati .pe. ghānaviññāṇadhātu ca upalabbhati .pe. jivhāviññāṇadhātu ca upalabbhati .pe. Kāyaviññāṇadhātu ca upalabbhati .pe. manodhātu ca upalabbhati .pe. manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page15.

[21] Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati .pe. ghānindriyañca upalabbhati .pe. Jivhindriyañca upalabbhati .pe. kāyindriyañca upalabbhati .pe. Manindriyañca upalabbhati .pe. jīvitindriyañca upalabbhati .pe. Itthindriyañca upalabbhati .pe. purisindriyañca upalabbhati .pe. Sukhindriyañca upalabbhati .pe. dukkhindriyañca upalabbhati .pe. Somanassindriyañca upalabbhati .pe. domanassindriyañca upalabbhati .pe. upekkhindriyañca upalabbhati .pe. saddindriyañca upalabbhati .pe. viriyindriyañca upalabbhati .pe. satindriyañca upalabbhati .pe. samādhindriyañca upalabbhati .pe. paññindriyañca upalabbhati .pe. anaññātaññassāmītindriyañca upalabbhati .pe. Aññindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {21.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {21.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page16.

Añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. [22] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno 1- rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe. {22.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {22.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca @Footnote: 1 abhi. pu. 127

--------------------------------------------------------------------------------------------- page17.

Upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. {22.3} Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā. Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {22.4} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {22.5} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [23] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno cakkhāyatanañca

--------------------------------------------------------------------------------------------- page18.

Upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [24] .. Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Kāyadhātu ca upalabbhati .pe. rūpadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. Manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [25] .. Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {25.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {25.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page19.

Añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. Suddhikasaṃsandanā. [26] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanāti . āmantā . Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {26.1} Ājānāhi niggahaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā no ce pana

--------------------------------------------------------------------------------------------- page20.

Vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [27] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇanti . āmantā . Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {27.1} Ājānāhi niggahaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page21.

Aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {27.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [28] Vedanā upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.


             The Pali Tipitaka in Roman Character Volume 37 page 1-21. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=28&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=28&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1&items=28&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1&items=28&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]